________________
(२४३) माणवग अभिधानराजेन्द्रः।
माणविजय सुधर्मसभामध्यावस्थितस्वाभिधाने स्तम्भे, ज्ञा० १ श्रु० ८ चिनेदं वोत्प्रेक्ष्य व्याख्येयानीति । यथा परिभवति तथा प० । सू०प्र० स० । जी० । निधिभेदे, दर्श०१ तत्त्व । श्रा० | दर्शयति-इतरोऽयं जघन्यो हीनजातिकः, तथा मत्तः कुलचू०। नि।
बलरूपादिभिर्दूरमपभ्रष्टः सर्वजनावगीतोऽयमिति । अहं जोहाण य उप्पत्ती, आभरणाणं च पहरणाणं च।। पुनर्विशिष्टजातिकुलबलादिगुणोपेतः, एवमात्मानं समुत्कसध्वा य जुद्धनीई, माणवगे दंडनीई य ॥८॥
र्षयेदिति । साम्प्रतं मानोत्कर्षविपाकमाह-(देहच्चुए इत्या
दि) तदेवं जास्यादिमदोन्मत्तः सन्निहैव खोके गर्हितो (सूत्र-६६) । जं०३ वक्ष०। (अस्याः व्याख्या 'भरह' श
भवति, अत्र च जात्यादिपदद्वयादिसंयोगा द्रष्टव्याः, ते दे ५ भागे १४६१ पृष्ठे गता) अष्टमे निधौ,प्रव०२१३ द्वार।। द्वी। जी० । कल्प० । प्रा०म०। स्था० । ०। श्राव।
चैवं भवन्ति-जातिमदः कस्यचिन्न कुलमदः, अपरस्य कु
लमदो न जातिमदः, परस्योभयम् , अपरस्यानुभयम् इत्येवं माणवगण-मानवगण-पुं० । वसिष्ठगोत्रस्य ऋषिगुप्तानि
पदत्रयेणाटी चतुर्भिः षोडशेत्यादि यावदष्टभिः पदैः षट्गते गणे, कल्प० २ अधि० ८ क्षण।
पञ्चाशदधिकं शतद्वयमिति, सर्वत्र मदाभावरूपश्चरममा: माणवचेइयखंभ-मानवचैत्यस्तम्भ-पु०। सौधर्मकल्पे स्व
शुद्ध इति । परलोकेऽपि च मानी दुःखभाग् भवतीत्यनेन नामख्याते चैत्यस्तम्भे , सुधर्ममध्यभागे मणिपीठिकोपरि प्रदर्श्यते-स्वायुषः क्षये देहात् च्युतो भवान्तरं गच्छन् शुभापरियोजमानो माणवको नाम चैत्यस्तम्भोऽस्ति । स० ।
शुभकर्मद्वितीयः कर्मपरायत्तत्वादवशः-परतन्त्रः प्रयाति,तद्यसोहकम्मे कप्पे सुहम्माए सभाए माणवए चेइयखंभे था-गर्भादर्भ पञ्चेन्द्रियापेक्षम् , तथा-गर्भादगर्भ विकलेन्द्रियेहेट्ठा उवरिं च अद्भुतेरस अद्धतेरस जोयणाणि वज्जेत्ता घूत्पद्यमानः, पुनरगर्भादर्भमेवमगर्भादगर्भम् , एतच्च नरककमज्झे पणतीसं जोयणेसु वइरामएसु गोलवट्टसमुग्गएसु
ल्पगर्भदुःखापेक्षायामभिहितम् ,उत्पद्यमानदुःखापेक्षया विद जिणसकहाओ परमत्ताओ।
मभिधीयते जन्मन एकस्मादपरं जन्मान्तरं व्रजति, तथा मरणं सौधर्मकल्पे सौधर्मावतंसकादिषु विमानेषु सर्वेषु पञ्चपञ्च
मारस्तस्मान्मारान्तरं व्रजति,तथा नरकदेश्यात्-श्वपाकादि
वासाद्रत्नप्रभादिकं नरकान्तरं व्रजति । यदिवा-नरकात्सीमसभा भवन्ति-सुधर्मसभा १ उपपातसभा २ अभिषेकसभा ३
न्तकादिकादुद्धृत्य सिंहमत्स्यादावुत्पद्य पुनरपि तीवतर अलंकारसभा ४ व्यवसायसभा ५, तत्र सुधर्मसभामध्यमागे
नरकान्तरं ब्रजति । तदेवं नटवद्रङ्गभूमौ संसारचक्रवाले मणिपीठिकोपरि पष्टियोजनमानो माणवको नाम चैत्यस्त
स्त्रीपुंनपुंसकादानि बहून्यवस्थान्तराण्यनुभवति । तदेवं म्भोऽस्ति । तत्र ( वइरामएसु त्ति) वज्जमयेषु, तथा-गोल वद् वृत्ता वर्चुला ये समुद्का-भाजनविशेषास्तेषु (जिण
मानी परपरिभवे सति चण्डो-रौद्रो भवति परस्याप
करोति, तदभावे ह्यात्मानं व्यापादयति । तथा-स्तम्धश्चसकहानो ति) जिनसक्थीनि तीर्थकराणां मनुजलोक
पलो यत्किञ्चनकारी मानी सन् सर्वोऽप्येतदवस्थो भवनिर्वृतानां सक्थीनि अस्थीनि-प्रशप्तानीति । स०३६ सम।
तीति । तदेवं तत्प्रत्यायिकम्-माननिमित्तं सापयं कर्म माणवत्तियदंड-मानप्रत्ययिकदण्ड-पुं० । जात्याधष्टमदस्था
श्राधीयते संबध्यते । सूत्र०२ श्रु०२०। प्रव० श्राव० । नोपहतमनसः पराभवदर्शिनो दण्डे, सूत्र०२ श्रु०२ अ०।
श्रा० चू०। नवमं क्रियास्थानं मानप्रत्ययिकमाख्यायते
माणवाइ(न्)-मानवादिन-त्रि० । उचर्गोत्रनिमित्तमानवाअहावरे णवमे किरियाणे माणवत्तिए त्ति आहिज्जई, दशीले. “एगे गोयावादी माणवादी कसि वा एगे गिज्झे से जहाणामए के पुरिसे जातिमएण वा कुलमएण वा| तम्हा पंडिए" प्राचा० १ श्रु० २ ० ३ उ० । बलमएण वा रूवमएण वा तवमएण वा सुयमएण वा माणविजय-मानविजय-पुं० । श्रीविजयानन्दसूरिशिष्यपलाभमएण वा इस्सरियमएण वा पत्रामएण वा अन्नतरेण | ण्डितश्रीकान्तिविजयगणिचरणसेविनि धर्मसंग्रहवृत्तिकावा मयहाणेणं मत्ते समाणे परं हीलेति निंदेति खि- रके स्वनामख्याते महोपाध्याये, ध०२ अधिः । सति गरहति परिभवइ अवमम्मेति इत्तरिए अयं अहमंसि
श्रीमद्वीरजिनेन्द्रपट्टपदवीसीमन्तिनीमण्डनं ,
प्रख्यावानजनिष्ट हीरविजयः सूरिः सतामग्रणीः। पुण विसिट्ठजाइकुलवलाइगुणोववेए एवं अप्पाणं समुक
येनाऽकव्वरराट् प्रबोध्य विहितो दुष्कर्मकर्ताऽप्यहो, स्से, देहच्चुए कम्मवित्तिए अवसे पयाइ, तं जहा- धर्मोक्त्या त्रिदिवस्य केशिगणिनेवाः प्रदेशी नृपः ॥१॥ गब्भाओ गम्भं जम्माओ जम्म, माराओ मारं, णरगाओ अमलमलमकार्षीत्सहरोस्तस्य पट्ट, गरगं, चंडे थद्धे चवले माणियावि भवइ, एवं खलुं तस्स विजयिविजयसेनः सूरिरुग्रप्रतापः। तप्पत्तियं सावजं ति आहिजइ, णवमे किरियाठाणे माण
महति सदसि शाहेर्वादिनो निष्प्रतापान ,
रविरिव निजगोभिस्तारकान् यश्वकार ॥२॥ बत्तिए त्ति आहिए । ( सूत्र-२५)
विजयतिलकसूरिभूरिसूरिप्रकृष्टो, तद्यथानाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जाति- दिनमणिरुदयाद्रौ तस्य पट्टे बभूव । कुलबलरूपतपःथुतलाभैश्वर्यप्रशामदाण्यैरष्टभिर्मदस्थानैरन्य- कुमततिमिरमुग्रं प्रास्य शुद्धोपदेशतरेण वा मत्तः परमवमबुद्ध्या हीलयति , तथा-निन्दति प्रसृमरकिरणैर्यो भव्यपद्मांश्चकार ॥३॥ जुगुप्सते, गहति परिभवति, एतानि चैकार्थिकानि कथ- तदीये पट्टेऽभूद्विजयिविजयानन्दसुगुरु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org