________________
( २३४ ) अभिधानराजेन्द्रः ।
महोरग
माउच्छेद
शरीरावगाहनया भवन्ति श्रङ्गुलपृथक्त्वमानशरीरावगा - हमा अपि भवन्तीति भावः, एवं शेषसूत्राण्यपि भावनीयानि । (ते गं, इत्यादि) ते - श्रनन्तरोदितस्वरूपा महोरगाः स्थलचरविशेषत्वात् स्थले जायन्ते, स्थले च जाताः सन्तो जलेsपि स्थल इव चरन्ति स्थलेऽपि चरन्ति तथा भवस्वाभाव्यात्, यद्येवं ते कस्मादिह न दृश्यन्ते इत्याशङ्कायामाह -- ( ते नऽत्थि इहं, इत्यादि) ते - यथोक्तस्व - रूपा महोरगा इह मानुषे क्षेत्रे ( न निस ति किं तु बाधेषु द्वीपसमुद्रेषु भवन्ति समुद्रेष्वपि च पर्वतदेवनगर्यादिषु स्थपन्जरत् । तत इह न दृश्यन्ते । ( जे यावन्ने तहप्पगारा इति ) येऽपि चान्ये अङ्गदशकादिशरीराऽवगाहनमानास्तचामकाराः सन्ति तेऽपि महोरगा ज्ञातव्याः । उपसंहारमाह(से, इत्यादि) ते समासओ, इत्यादि प्राग्वद् भावनीयम् । प्रशा० १ पद । महोरगकंठ-महोरगकण्ठ २० रस्नविशेषे, सी० ३ प्रति० माझ्य मात्रित त्रि० मात्रावति परिमिते शा० १ ० १ ० ४ अधि० । रा० ॥ श्र० । ऋक्षादिवालयुक्तत्वात् । शा०२ श्रु० १८ अ० । मयूरिते, श्र०
माई - अव्य० । माई माऽर्थे ॥ ८ । २ । १११ || माइमिति मार्थे प्रयोक्रम्यम् । माई काहिच ऐसे' मा कार्यों रोषम् । प्रा० । माइंदा देशी-श्रामलक्याम्, दे० ना० ६ वर्ग १२६ गाथा | माइगण मातृगण पुं० [ मातुरिया ११३५ ॥ इति ऋत इत्वम् । माइगणो । मातृसमूहे, प्रा० । मइट्ठाण मातृस्थान- न० । मायायाम्, मातरः स्त्रियोऽभिधीयन्ते तासां स्थानमाश्रयो मातुस्थानं माया थियो हिप्रायो मायाधिता भवन्ति । खोत्यमपि प्रायो मायानिबन्धनम् । अथवा मातृशब्देन माया उच्यते, ततश्च तस्याः स्थानं विषयो मातृस्थानम् । मायिनां वा स्थानमिति माविस्थानं मायैव प्रायो बाहुल्येन केषांवित्त संभवत्येवैति । पञ्चा० १७ विव० । श्राचा० । श्रव० । दशा० । माइदेव मातृदेव पुं० । मातुरिद् वा ॥ ८ ॥ १ ॥ १३५ ॥ इति ऋत त्वम् । माइदेवो । मातरं देवत्वेन मन्यमाने, प्रा० प्रा० क० ।
1
महोबगरण - महोपकरण-१० इव्यनिचये, प्राचा० १ ५० माइली देशी मृदुनि दे० ना० ६ वर्ग १२२ गाया। २ श्र० ३ ३० । महोसहि-महौषधि - स्त्री
०
दुर्गायाम् लज्जालुलुपे, “सहदेवी तथा व्याघ्री, बला चातिवला तथा शखपुष्पी तथा सिं ही मी सुवर्चला ॥ १ ॥ महीपध्यष्टकं प्रोक्तम् । वाच० । औषधिविशेषे, ती० ६ कल्प । महोसिस महोष्ण त्रित्युष्णे प्रश्न १ प्राथ० द्वार मा-मा-अव्य० । निषेधे, जी० १ प्रति० । उत्त० । शा० । नि०चू० । ० | औ० | दर्श० । प्रतिषेधे, श्राचा० १ श्रु० २ ५ उ० । व्य० नि० चू० । पञ्चा० । सूत्र० । स्था० । श्रनागतप्रत्युत्पन्न कालविषये प्रतिषेधे, बृ० १३० । " मा य घडं भिंद मा य भिदिहिस " माकारो वर्तमानाऽनागतकालप्रतिषेधको यथा-मा घर्ट भेत्स्यति चकारी समुच्चयार्थी । शरीरे तं० मा चन्द्रमासयेोः पुं० । ० । मालिया - देशी- मातृष्वसरि, दे० ना० ६ वर्ग १३१ गाथा माइ - मातृ - स्त्री० । मातुरिद् वा ।। ८ । १ । १३५ ॥ इति ऋत इद् वा । माइहरं । माउहरम् । प्रा० । जनम्याम्, पञ्चा० १७ विव० । श्राचा० ।
मावि त्रि० । मायाप्रतिसेवनशीले व्य० ३३० मायाविनि व्य० १ उ० । सूत्र० । उत्त० । स्था० । परयञ्चनादिबुद्धौ, सूत्र० १ ० १६ अ० । स्वशक्तिगूहनादिना मायावान् । वृ० १ उ० ।
9
माइअंग-मात्रङ्ग – न० । मात्र भ० 1 ( माइअंग ति ) श्रार्तवविकारबहुलानीत्यर्थः ( मत्थुलुंग त्ति ) मस्तकभेजकम्, अम्ये स्वादुः- मेदः फिल्किसादि मस्तुलुङ्गमिति । भ० १ श० ७ उ० | हे गणधर ! गौतम ! श्रीणि मातुरङ्गानि प्राप्तानि मया श्रन्यैश्च जगदीश्वरैः मांसम् पललम्, शोणितम- रुधिरम (मत्थुलुंगे त्ति) मस्तकलेजकम् अन्ये त्वादः - फिफिसाद मस्तुलिङ्गमिति । तं० ।
Jain Education International
,
"
|
माइल्ल - मायाविन् - ५० । परवञ्चनोपायविदि, उत्त० ५ ० महाशठे, सूत्र० ९ श्रु० ४ ० १ उ० । उत्त० । स्था० । माइल्लया मायाविता-श्री० परवञ्चनवुद्धिमत्तायाम्, म०
८ श०६ उ० ।
मायिता श्री० परचनबुद्धिमत्तायाम् भ०८०७० माइवाहय मातृवाहक पु० विकलेन्द्रियजीवविशेषे अनु माई - देशी- रोमशे, दे० ना० ६ वर्ग १२८ गाथा ।
माउआ - मातृका - स्त्री० । उहत्वादौ । ८ । १ । १३१ ॥ इति ऋत उखम् । प्रा० । सख्याम्, " श्राली तह माउश्रा सही अत्ता” पाइ० ना० १०८ गाथा । सखी-दुर्गयोः, दे० ना० ६ वर्ग १४७ गाथा |
माउोय- मात्रोजस्- न० । जनन्या श्रार्तवे शोणिते तं० । माउक मृदुत्व न० । श्रात् कशा मृदुक-मृदुत्वे वा ॥ ८ । १ । १२७ ।। इति श्रादेः ऋत श्राद्वा । माउकं । उ । प्रा० । शक्त-मुक्त-दष्ट-रुग्ण मृदुत्वे को वा ॥ ८ । २ । २ इति संयुक्तस्य विकल्पेन ककारः । माउक्कं । माउत्तणं । मर्दने, कोमले, प्रा० ।
माउगंत मातृकान्तन यतो व्ययते तदादिभूतत्वान्मातृव मातृका । श्रन्तश्चेह दशान्त उच्यते । मातृका चान्तश्च मातृकान्तं द्वन्द्वैकवद्भावः । मातृकायामन्ते च । वृ० ३ उ० ।
माउग्गाम मातृग्राम पुं० । समयपरिभाषया स्त्रीवर्गे, पृ०
१ उ० | पं०व० "
33
पं०० " मागामो मरहट्ठत्रिसयभासार चा इत्थ माउम्गामो भएति नि०० ६ ० । ( 'मेहुए शब्दे व्याख्यास्यते)
माउ- देशी मुनि ३० ना० ६ वर्ग १२ गाथा | माउच्छंद - मातृच्छन्द- पुं० । मात्रभिप्राये, व्य०४ उ० ।
-
For Private & Personal Use Only
-
म
www.jainelibrary.org