________________
(२३३) महुलहि अभिधानराजेन्द्रः।
पहोरग महुलट्टि-मधुयष्टि-स्त्री० । यष्टयां लः ॥८।१ । २४७ ॥ दश० अ०१ उ० । महान्तश्च ते सर्वशत्यात्तीर्थप्रवर्स
नादतिशयत्वाद् वा ऋषयश्च मुनयो महर्षयस्तैस्तीर्थकरैइति यस्य लः । मुहलेठीतिख्याते औषधिभेदे, प्रा०१ पाद ।
रित्यर्थः । तीर्थकृत्सु, प्रश्न०१आश्रद्वार । सूत्र० । श्रमहुला-मधुला-स्त्री०। पादगएडे, “पादे गडं महुला भएणति"
नुकूलप्रतिकुलोपसर्गसहिष्णुत्वान्महर्षिषु, महान् बृहत्स्वनि० चू०२ उ०। उत्त।
र्गादिफलापेक्षया मोक्षस्तमिच्छति-अभिलषतीति महेषीममहल्ल-मम-वि० । मे मह मम मह महं मझ मज्झं अम्ह
हर्षिा । सूत्र०२०१०। उत्त० । एकान्तोत्सवरूपअम्ह इन्सा ।८।३।११३ ॥ इति ममस्थाने महादेशः । ततः। त्वान्मोक्षस्तमिच्छत्येवं शीलो महेषी । उत्त० ४ ० । स्वार्थे कश्च वा ॥८।२।१६४॥ इति उल्लप्रत्ययः। स च डि- महामुनी, प्राचा० १७०५ १०५ उ० । सूत्र० । उत्त०। त् । मह पिउल्लयो । महुलं । प्रा०।
महागणधरादिषु, आतु। महुवण-मधुवन-न० । मथुरायां स्वनामप्रसिद्ध बने,
तीन
न, ती०८] महोक्ख-महोक्ष-पुं० । युवगवे, जी. ३ प्रति० १ अधिक कल्प। महुवार-मधुवार-पुं० । दारुणि, "मइरे महुवारो सीहु
महोघ-महौष-पुं० । अपारसंसारसागरे, सूत्र०१ श्रु० २ सरो महुं अवकरसो" पाइ० ना०६४ गाथा।
अ०२ उ०। महसिंगी-मधुशकी-स्त्री०। औषधिवनस्पतिभेदे,प्रशा०१ पद ।
महोदग-महोदक-पुं० । महाजले, पो०८ विव० । नि०। महुसित्थ-मधुसिक्थ-न० । मधुयुक्तं सिक्थं मधुसिक्थम् ।
महोदय-महोदय-पुं० । पुण्यानुबन्धिपुण्यविभूतिलाभे, मधूच्छिष्टे, नं० । मदने, भ०८ श०६ उ० । स०। श्रा०म०।। षो०८ विव०। अलक्रकपथो येन पदेनालक्लकः कामिन्या पात्यते तावन्मान-मटोटा-महोदर- बहुमोजिनि, “महोदरो जो बहु भुंया लिम्पति कर्दमः स मधुसिक्थकोऽभिधीयते । श्रोधः ।।
| जह"। निचू०१ उ०। महुसित्थजल-मधुसिक्थजल-न० । अलक्लकमार्गावगाहिकर्द-|
महोदहि-महोदधि-० । स्वयंभूरमणसमुद्रे, सूत्र. १ श्रु० मस्योपरि वहति जले, श्रोघ०।
६अ। महुस्सव-महोत्सव-पुं० । बहुजनजानपदादिमेलनपूर्वकमुत्स
| महोरग-महोरग--पुं० । व्यन्तरविशेषे, जं. १ वक्षः । श्रवस्थाने, प्राचा०२ श्रु०२ चू०४०।
नु० । स्था० । भ० । “ महोरगाणं अइकाया महाकामहेंद-महेन्द्र-पुं० । ऐरावतवर्षे भविष्यति पञ्चदशे तीर्थकरे,
या " प्रशा० २ पद । उरःपरिसर्पभेदे, जी० १ प्रति। प्रव०७द्वार।
महोरगास्तु मनुष्यक्षेत्रबाहि विनो यच्छरीरं योजनसहमहेड-देशी-पङ्के, दे० ना० ६ वर्ग ११६ गाथा ।
स्रप्रमाणमुत्कर्षतःपाख्यायत इति । प्रश्न०१ श्राश्रद्वार। महेय(क्ख)-महेक्ष-० । ऊर्णाविशेषे, प्रशा० १ पद ।
सम्प्रति महोरगानभिधित्सुराहमहेलापहाण-महिलाप्रधान-पुं० । स्त्रीवशवर्तिषु पुरुषेषु, से किं तं महोरगा? महोरगा अणेगविहा परमत्ता। पि० । (ते च 'माणपिंड' शब्दे दर्शयिष्यन्ते)
जहा-अत्थेगइया अंगुलं पि अंगुलपुहत्तिया वि वियत्थि महेस-महेश-पुं० । ईश्वरे, " महेशानुग्रहात्केचिद्, योगसि-| पिनियथिपटनिया fire हिं प्रचक्षते । क्लेशाद्यैरपरामृष्टः, पुंविशेषः स चेष्यते ॥१॥"| कुच्छि पि कुच्छिपुहत्तिया वि धणुं पि धणुपहत्तिद्वा० १६ द्वा० । यो०वि०। स्था।
या वि गाउयं पि गाउयपुहत्तिया वि जोयणं पि महेसक्ख-महेशाख्य-पुं० । महेश्वर इत्याख्या यस्य सः । म
जोयणपुहत्तिया वि जोयणसयं पि जोयणसयपुहत्तिया हेश्वरत्वेन ख्याते, स्था०८ ठा० । सू० प्र० । ज०। महेसर-महेश्वर-पुं० । श्रौत्तराहाणां भूतवादिनामिन्द्रे, स्था०
वि जोयणसहस्सं पि, ते णं थले जाता जले वि २ ठा० ३ उ० । दर्श० । श्राव० । शिवे, श्राव० ६ अ०।।
चरंति , थले वि चरंति, ते पत्थि इहं बाहिरएसु महेसरदत्त-महेश्वरदत्त-पुं० । कौशाम्ब्यां बृहस्पतिदत्तनाम्नो
दीवेसु समुद्देसु हवंति, जे यावन्ने तहप्पगारा । सेत्तं महोरगा। ब्राह्मणस्य पूर्वभवजीवे, स्था० १० ठा०। ( ' बहप्फइदत्त'
( से किं तं इत्यादि ) सुगमम् , नवरं वितस्तिर्वादशब्द पञ्चमभागे १२६५ पृष्ठे कथा गता)
शाङ्गुलप्रमाणा , रनिहस्तः, कुतिर्द्धिहस्तमानः, धनुश्च
तुर्हस्तम्, गव्यूतं द्विधनुःसहस्रप्रमाणम् , चत्वारि गब्यूमहेसरसूरि-महेश्वरसूरि-पुं० । कालिकाचार्यकथा-संयमम
तानि योजनम् , इदं च वितस्त्यादि-उच्छ्याङ्गुलापेक्षया अर्याख्ययोग्रन्थयोः तरि प्राचार्य मुनिचन्द्रसूरिकृताऽऽ द्रष्टव्यम्,शरीरप्रमाणस्य परिचिन्त्यमानत्वात् , तथा-अस्तीवश्यकसप्तत्युपनि कारके देवसूरिशिष्ये, जै० इ०। ति निपातोऽत्र बहुत्वाभिधायी प्रतिपदं च संबध्यते , महेसि-महर्षि-पुं० । महांश्चासावृषिश्च महर्षिरत्यन्तोग्रतप- ततोऽयमर्थः-सन्त्यके केचन मरोरगा अगुलमपि शरीराश्चरणानुष्ठायित्वादतुलपरीमहोपसर्गसहनाचेति । यतौ , वगाहनया भवन्ति, तथा सन्त्येके केचन येलपृथक्त्विका सूत्र.१ ७० ६ ० । तपोविशेषशोषितकल्मषे, सूत्र अपि, अङ्गुलपृथक्त्वं विद्यते येषां ते अलपृथक्त्विकाः १ श्रु० १३ अ० । सुसाधौ, दश० १ चू० । मोक्षषिणि, | "अतोऽनेकस्वरात्" ॥७॥२॥६॥ इति हकप्रत्ययः, तेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org