________________
(२३२ ) अभिधानराजेन्द्र
महुरालि ति भराणा । सीप परिरक्खिज्जतो धूमो बहुं कालं उग्वाड- सेविअकरकमलेष सिरिवपट्टसूरिणा अटुसयछब्बीविमोजाव पारससामी उप्यराणा । इत्थंतरे मधुराए रराणा से-८२६ विक्कमसंवच्छरे सिरिवारबिंब मधुराए ठाविरं । इ. लोभपरवले जाणो हकारिऊण भणिओ । पयं करणयमणि- स्थ सिरिवद्धमाणजीवेण विस्समूहमा अपरिमिअवलत्तणकए निम्मिश्र शुभ कट्टिन मह भंडारे खिबह । तो सारघड़ि- निदाणं कयं, इत्थ जउरणावंकजउगराएण हयस्स दंडश्रणअकुहाडेहि जाव लोओ कट्टणत्थं घाए पदिण्णे ताव ते गारस्स केवले उपपन्ने महिमत्थं इंदो श्रागश्रो । इत्थ जिनकुहासान लग्गति । तेसिं चेव धायदायगाणं अंगेसु धाया सत्तुनरिंदपुत्तो कालवेसिअमुणी अरिसरोगद्दिो मुग्गिललग्गति । तशा राणा अपत्ति, तेण सय वि श्रधाओ दि. गिरिमि सदेहे वि निप्पहो उबसग्गे अहिश्रासिंसु । इत्थ एणो कुहाग उच्छलिप रराणो सीस छिराण । तो देवयाए संखरायरिसी तवप्पहावं दट्टुं सोमदेवदिओ गयउरे दिक्खं कुहाए पयाडीहोऊण भरिणश्रा-जाणवया, पावा! किमेय- घेत्तूण सयं गंतूण कासिए हरिए सवलरिसी देवपुजो आढस अहा राया तहा तुम्हे विमरिस्सह । ते उ तेहि जाओ । इत्थ उप्पन्ना रायकन्ना निबुइनाम राहावेहिलो मीपहि धृक्षकडुन्छयहत्थेहि देवया खामिया, देवीए | सुरिंदस्स सयंवरा जाया। इत्थ कुबेरदिन्नाए कुबेरसेणामणि-अाइ जिणहरं अञ्चह ता उवसग्गाश्रो मुञ्चह । जो जणणी कुबेरदत्तो अभाया श्रोहिनाणेग नाउं अट्ठारसजिणपालिम लिद्धालयं धापूइस्सइ तस्स घरं थिरं होही , जनुपहिं पडिबोहिया । इत्थ अजमंग सुअसागरपारगो श्मशहा पडिस्सा । श्रश्नो चेव मंगलचेइयपरूवणाए कप्पो इतिरससायगारवेहिं जक्वत्तमुवागम्म जीहा य मारणेण छेयांशे मराभयलाई निर्दसणीकयाई एइ, बरिसं जिणप- साधूणं अप्पमायकरणथं पडिवोहमकासी । इत्थ कंबलहो पुरेभा मेयब्वोत्ति कुहाडयछट्रीय कायव्वा । जो इत्थ राया सबलनामाणो वसहपोश्रा जिणदाससंसग्गीए पडिबुद्धा अवर तेण जिणपडिमा पट्टाविश्र जीविस्सति अन्नहा नागकुमारा होऊण वीरवरस्स भगवो नावारूढस्स म जीविहिति । तं सव्यं देवयावयणं तहेव काउमाढतं उवसगं निवारिसु । इत्थ अग्निापुत्तो पुष्फचूलं पव्वावित्र लोरहि, अनाया पाससामी केवलिविहारेण विहरंतो म- संसारसायराश्रो उत्तारित्था । इत्थ इंददत्तो पुरोहिओ गवधुरै पत्तो, समोसरण धम्म साहइ, दृसमाणुभावं च भा- क्खट्टिो मिच्छदिट्ठी अहो वच्चंतस्स साधुस्स मत्थयविण पचासह तो भगवते अन्नत्थ विहरिए संघं हक्का- उरि पायं कुणतो सहेण गुरुभत्तीप पायहीणो को । इत्थ रिश भणिय-जाव राए, जहा श्रासन्ना दूसमा परुविओ भूअघरे ठिा निग्धोहवत्तब्वयं नियाओ परिमाणं च सामिणा लोनो राया य लोभत्था होहि त्ति अहं च पम
पुछिछध तुटुचित्तेण सक्केण अज्जरक्खिअसूरी बंदिश्रा ता। जयवि राओ सा उग्घाडए एयं धूभ सव्वकाल सकामि
उवस्सयस्स अन्नो जुत्तं दारं कयं । इत्थ वत्थपूसमित्ता रक्खि तओ संघाएसेण इट्टाहिं ढकेमि, तुज्झेहि वि बा
धयपूसमितो दुब्बलियापूसमित्तो अलद्धिसंपन्ना विभरिहरे पाससामी सेलमईअो पुज्जिअव्यो । जइ य श्रम्ह वइ
श्रा । इत्थ दूसहदुभिक्ख दुवालसवारिसिप नियत्ते सयसमणअन्ना वि देवी होही सा अम्भितरे पूध करिस्सइ।। लसंघमेलिअभागमाणुगो पवत्तिो खंदिलायरिएण । इत्थ तो बहुगुणं ति अणुमानिधे संघरण देवीए तहेव कयं । तो देवनिम्मिअधूमे पक्खक्खमणण देवयं आराहित्ता जिणपोरनाप सिद्धि गए साहिहिं तेरससपाहिं परिसाणं भद्दखमासमणेहि उद्देहिश्रा भक्खियपुत्थयपत्नत्तणेश तुझे ववहही सूरी उप्परागो,तेण वि पहिं तिथं उरिध। पास- भग्गं महानिसीहं संधि । इत्थ खवगस्स तवेण तुट्ठाजिलो पूश्राविभो । सासययूप्रकरणथं कारगणकृवकुट्ठा का.
सासगदेवया तब्बरिणअपरिग्गहिश्र इमं तित्थं संघराविश्रा । चउरासीइए णिए दो वि पाउसंघण इट्टाको
वयणाश्रो श्रारहंतया पत्तं अक्कासीदेवीए अइलाभपरच्चखसंतोश्रो मुणित्ता पत्थरेहिं वेढाविश्रो उचिखल्लाविउमा संजण काउं सोरिओ थूभं पच्छत्तं काउं इट्टमयं तो दत्तो युभो देवयाए सुमिणतरे धारिलो, न उग्धाउयब्बो
वप्पट्टिवयणाश्रो अउमाएण उरि सिलाकलावत्तिरं पसु ति, तो देवयावयणेणं न उग्घाडियो । सुघडिअप
कारिधे । इत्थ संखराश्रो कलायई अपंचमजम्मे देवसीहकस्थरेहि परिवदिश्रो श्र। अज वि देवेहि रविखनइ । बहुप
रणयसुदरीनामाणो समणोवासया रजसिरि भुजित्था । एवंडिमसहस्तेहिं देउलेहिं श्रावासमिश्रापएसेहि मणहराण
विहाणं अणेगेसिं संविहाणामेसा नयरी उप्पत्तिभूमी । गंधण्डीय चिणिश्रा अंबाइखित्तपालाईहि अ संजुतं
इत्थ कुबेरा नरवाहणा, अंबिया य सीहवाहणा, खित्तवालो एयं जिसमवणं विरायति । इत्थ नयरीए कण्हवासुदेवस्स
श्र सारमेश्नवाहणो तित्थस्स रक्खं कुणति । भावितित्थंकरस्स जम्मो, श्रजमंगू पायरिश्रस्स जक्खभूनइस शिप्राजक्खस्स य चारजीवस्स इत्थ दडलं चिद्रा।
"इय एस महुरकप्पो, जिणपहसूाहिं वरिणो कं पि। प्रत्थ पर शलाई । तं जहा-अकथलं चीरथलं पउमथलं
भविपहिं सह पढिश्रइ, इहपरलोइयसुहत्थीहिं ॥१॥ कुरुथल महाथलं दुवालस वरणाई. तं जहा-लोहवणं भव
भविश्राण पुराणरिद्धी, जा जायइ महुरतित्थजत्ताए। रणं मधुवणे छिलवणं तालवणं कुमुश्रवणं भंडीरवणं खइग्वणं| श्रास्स कप्पात सुए, सा जायह अवाहश्रमणाण ।।२ कामिश्रधणे कोलवणं बहुलावणं महावणं । इत्थ पंच लो-1 इति श्रीमधुराकल्पः समाप्तः । ती०८ कल्प।
अतित्थाई, तं जहा-विस्संतिअतित्थं सिकुंडतित्थं वेमहरामिहाणा-मथराभिधाना-स्त्री०। मधुरं श्रुतिपेशलमभि. कुंठतित्थ कालिंजरतित्थं चक्कतित्थं । सेमजे रिसह गि-1 रिमारे नेमि भरुअच्छे मुणिसुव्वयं माढरए वीरं मधुराए
| धानमुच्चारण यस्याः सा । मथुराभिधानगाथायुक्तायाम् , सुपासे घडिअदुगभंतर नमित्ता सोरटे हुंढण वि
| सूत्र०१ श्रु०१६ अ०। श्रा० म०। हारेसा गोवालगिरिमि जो भुजेजहतेष अमरसय- | महरालिम-देशी-परिचिते. दे० ना ६ वर्ग १२५ गाथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org