________________
माउच्छा
माठच्छा मातृष्वसुश्री
मातृपितुः वसुः सिधा
॥८॥
२ | १४२ ॥ इति स्वस्थाने छादेशः । प्रा० ० ३ पाद । मातुर्भागम्याम् माउच्छा माउसिया
पाइ० ना०
२५३ गाथा ।
46
( २३५ ) अभिधानराजेन्द्रः ।
33
माउजीवरसहरी मातृजीपरसहरी स्वी० । मातृजीवस्य रसरणी मातृजीवरसहरणी । नाभिजाले, तं० । मापि सुजाव मातापितृसुजात ५० मातापितृभ्यां सृजातो मातापित्सुतः । समस्तगर्भाधानमभूति-संभविशेषविकले, रा० । सूत्र० ।
माउमंडल- मातृमण्डल १० मातुरिद् वा ॥ १॥ १३५ ॥ इति मातृशब्दस्य ऋत इत्वम्, पक्षे उत्वम् । मातृसमूहे, प्रा० । माउय- मातृक -त्रि० । मातृसम्बन्धिनि, भ० १ ० ७ ० । स्था० ।
माउयएक मात्र कक-पुं० । एककभेदे, स्था० । ( माउय एक त्ति ) मातृकापदैककम् - एकं मातृकापदम् । तद्यथा - " उपपन्नेइ वेत्यादि इह प्रवचने दृष्टिवादे समस्तनयवादयीजभूतानि मातृकापदानि भवन्ति तद्यथा-"उपइ वा विगमे वा धुवे व ति । " श्रमूनि वा मातृकापदानीव -- इत्येवमादीनि सकलशब्दशास्त्रार्थव्यापारव्या पकत्वान्मातृकापदानीति । स्था० ४ ठा० २३० । माउयंग - मात्रङ्ग - न० । आर्त्तवपरिणतिप्राये, स्था० ३ ठा०
४ उ० ।
माठ्यकाय मातृकाकाय पुं० । मातृकेति मातृकापदानि उप्रवाहमादीनि तत्समूहो मातृकाकायः कायदे, ( आय० ) ' उप्पर वा धुवेद या ' इत्यादीनि । तत्पदख हे, आव० ५ ० । जं० । ( ' काय ' शब्दे तृतीयभागे ४४७ पृष्ठ दर्शितम्)
मायक्खर मातृकावर न० प्रकाराद्यरेषु स० ।
भीए से लिए छायालीसं माउयक्खरा पणत्ता । यविधी, पचत्वारिम्माकाराणि तानि चक
कारादीनि हकारान्तानि सक्षकाराणि ऋऋलृलुल्ल इत्येवं तदक्षरपञ्चकवर्जितानि संभाव्यन्ते । स०४६ सम० । माउपरा-मृदु-न० मईने प्रा०
Jain Education International
"
माउया मातृका बी० अकाराद्यरेषु स० ४५ सम० । जनन्याम्, पाइ० ना० । उत्तरौष्ठरोमणि, झा० १ ० ६ श्र० । मातृकेय मातृका । प्रचचनपुरुषस्योत्पादव्ययधीपलक्षणायां पदत्रय्याम्, स्था० १० ठा० । विपा० । श्राच० । मायालुयोग मातृकानुयोग- पुं० इन्यानुयोगभेदे, स्था० । ( माउया श्रोगेति ) इह मातृकेव मातृका प्रयचनपुरुषस्योत्पादव्यय भौग्यलक्षणा पदत्रयी, तस्या अनुयोगो, यथाउत्पादयश्जीवयं बाल्यादिपर्यायाणामनुगमुत्पत्तिदर्श नादनुत्पादे च वृद्धाद्यवस्थानामप्राप्तिप्रसङ्गादसमञ्जसाप
तथा-ययवरजीवद्रव्ये प्रतिक्षणं बाल्याद्यवस्थानां व्ययदर्शनादव्ययवत्त्वे च सर्वदा वाल्यादिप्राप्तेरसमञ्जसमेव । तथा यदि सर्वधाऽप्युत्पादव्ययवदेव तन्न केनापि प्रकारण
मागंदिय टशनुस्मरणाभिलापाविभाधानामभावप्रसवेन च सफलेलोकपरलोकालम्बनाहानानामभावतो ऽसममेव ततो इय्यतयाऽस्य धीयमिति । उत्पादन्ययग्ययुक्रमात्मज्य मित्यादिर्मातृकापदानुयोगः । स्था० १० ठा० ।
माउयापय मातृकापदायादिकेषु सकलशब्दाव्यापारव्यापकत्वानेषाम् । स्था० ४ डा० २ उ० ॥ दिवास्स गं छायालीसं माउयापया पण्णत्ता । (दिट्टिवायरस ति) द्वादशाङ्गस्य (माउयापय त्ति) सकलवासापस्य अकारादिमात्काः पदानीच दृष्टिवादात्रपनिय नत्थेन मातृकापदानि उत्पादविगमधीव्यलक्षणानि तच सिद्धमनुष्ययादिना विषयभेदेन कथमपि
नि षट्चत्वारिंशद्भवन्तीति समभाव्यते । स०४६ सम० । दृष्टिबादान्तर्गतसिद्धश्रेणिकादिपरिकर्ममूलभेदे, स० ० ० । माउल - मातुल- पुं० । मातुश्रीतरि, प्रा० म० १ श्र० । श्राव० माउलिंग-मातुलिङ्ग - बीजपूरे, अणु० । वृ० । ० म० । श्रा चा० । प्रा० | ल० प्र० प्र० । प्रशा० । गुच्छवनस्पतिविशेषे प्रज्ञा० १ पद । अनु० ।
माउलिंगपेसिया मातुलिङ्गपेशिका - स्त्री० । बीजपूरखण्डे, द
-
शा० १० अ० । श्रा० म० ।
माडवग्ग मातृवर्ग पुं० खीजने, पृ० ४ ४० माउवाह मातृवाह-पुं० कोद्रवह प्रतीते हीन्द्रियजीवभेदे, जी० १ प्रति० । माउसिय- मातृस्यसुक पुं० । गौणान्त्यस्य || ८ | १ | १३५ ॥ इति श्रन्त्यस्य ऋतः उत् । मातृभगिनीपुत्रे, प्रा० १ पाद । माउसिया मातृष्वसृ श्री० । मातृपितुः श्री
॥ ८ । २ । १४२ ॥ इतिमातृशब्दात्परस्य स्वसृशब्दस्य सि. याऽऽदेशः । प्रा० | मातृभगिन्याम्, दश० ७ श्र० । विपा० । 'माउच्छा माउसिश्रा " पाइ० ना० २५३ गाथा माउसियावइ-मातृस्वसृपति--पुं० । जननीभगिनीभर्तरि वि
66
पा० १ ० ३ ० ।
माउहर - मातृगृह- न० । गौणान्त्यस्य ॥ ८ । १ । १३४ ॥ इति ऋत उत् । मातृभवने, प्रा० १ पाद । मागंदिय - मार्कदिक - पुं० । मकन्दीपुत्राभिधाने अनगारे, भ० १७ श० १७ उ० । ( वीरेण माकन्दिकपुत्रस्य संवादः 'मा यदि ' शब्दे दशयिष्यते )
०
ते काले ते णं समए णं रायगिहे नगरे होत्था, मओ, गुणसिलए चेहए बनओ जाव परिसा पडि गया । ते गं काले गं ते गं समए गं समणस्स भवगओ महावीरस्य जाव अंतेवासी मागंदियपुत्ते नामं श्रणगारे पगइभदए जहा मंडियपुचे जाब पज्जुवासमा थे, एवं वयासी से नूणं भंते । काउलेस्से पुढविकाइए काउलेस्सेर्हितो पुढविकाइएहिंतो अांतरं उच्चट्टित्ता माणुसं विग्ग लभति लभित्ता केवलं मोहिं बुज्झति, केवलं
•
स्वादा ताभ्यागमकृविच्या पू- बोहिं पुज्झित्ता तम्रो पच्छा सिज्कति • जाव तं
For Private & Personal Use Only
www.jainelibrary.org