________________
महिंद
पुत्रे० ३। मणिपीठिकामध्यगता महेन्द्रध्वजाः सिद्धाantantraवोद्धव्याः। ॐ० ४ वक्ष० । महिंदष्पभरि महेन्द्रप्रभरि पुं० अञ्चल सिंहतिलकसूशिष्ये अयमाचार्यः विक्रमसंवत् १३६२ वर्षे जातः विक्रमसंवत् १४४४ वर्षे स्वर्ग गतः । जै० ६० । महिंदफल - महेन्द्रफल - २० । इन्द्रयवे, उस० २ श्र० । महिंदसीह महेन्द्रसिंह पुं० सःकुमारस्य चक्रवर्तिनोमि त्रे सूरिकालिन्दीतनये. उत्त० १८ श्र० । स्था० । महिंदर महेन्द्रगरि ५० धर्मोपरिशिष्ये तुरत्या स्यानतिकृति, धातु माचार्यः विक्रमसंवत् १२२८ वर्षे जातः १३०६ वर्षे स्वर्गतः । विक्रमसंवत् १२१४ वर्षेऽनेन शतपदिकानाम ग्रन्थो रचितः महेन्द्रसिंहरिरित्यपरमस्य नाम । द्वितीयोऽपि महेसुमिचन्द्राचार्यशिष्यः, तद्रचितानेकार्थसप्रम्ये अनेकार्थवाकरकीमुदीनाम डीफा:स्ति । जै० इ० ।
महिच्छ - महेच्छत्रि० । महती राज्यविभवपरिवारादिका स वांतिशायिनी खच्चान्तःकरणप्रवृत्तिर्यस्य सः । सू० २ श्रु० २ श्र० दशा०] अधिकोपधियुक्ते, स्था० ६ ठा० । प्रश्न० । महि-महिष्ठ- -न० | तक्रसंसृष्टे, विपा० १ ० १ ० । महिडिय - महर्द्धिक - त्रि० । महती ऋद्धिर्यस्य सः । दिव्यानुका रिलक्ष्मी, उत्त० ११ अ० । प्रज्ञा० । चं० प्र० । महिमकिरिया महिमक्रिया स्त्री० । शवदाहस्थाने मृतमाहाकरणे, "भरहो वि भगवतो यूपं काऊ चक्करयणस्स अट्ठाहिया महिमकिरिया " श्र० म० १ ० । महिमा - महिमन् पुं० । महोत्सवे, प्रा० १ पाद - । स्त्रियाम् महिमा बी० मा ल्यायाः खियाम् ॥ १३४ ॥ महिमाशु खीलिङ्गोऽपि दृश्यते। महोत्सये. प्रा० । पञ्चा० १ विव० विशिष्टे काले पूजायाम्, प्राचा० २ ० १ ० २ उ० । श्रा०म० महत्वमाप्तौ प्रत्ययेण चन्द्रादिस्पर्शनयोग्यतायाम्, द्वा० २६ द्वा० । सूत्र० ।
35
६ ।
।
महिय महित- त्रि० पूजिते, आ० ०५ ० उत० विशे० । । । । म० शा०| श्रा० म० औ०। प्रशा० । पुष्पादिभिः पूजिते, ध०२ श्रधि० । श्राव॰ । नि० । श्र० म० । श्रा० चू० । स० । श्र० नमस्कृते, प्रा० चू०५ ०। सेव्यतया वाञ्छिते, उत्त०३ श्र० । अभिष्टुते, अनु० । प्रश्न० । पूजने, न० । शा० १ ० १ श्र० । मधित त्रिविलोडिते प्रश्न० २ ० द्वार खिवाम । मथिता मानमन्थनात् विलोडितेत्यर्थः । ज्ञा० १ श्रु० १६ अ० । भ० स० प्रा० म० । रा० प्रश्न० । दध्नि, प्रव० ४ द्वार । महिवदुय महिकानुन सम्बन्धि ०१० महियल-महितल भूतले प्रश्न० १ ० द्वार । महियलपट्टिय महीतलप्रतिष्ठित त्रि० महीतलस्थिते कल्प० १ अधि० ३ क्षण ।
महिया महिका श्री० धूमिकारूपे अकाये ओ० - ।
५६
( २२६ ) अभिधानराजेन्द्रः ।
"
Jain Education International
9
।
महिसी
श्रा० चू० । कल्प० । अनु० | प्रब० । जी० । गर्भमासेषु सूक्ष्मवर्षे, प्रशा० १ पद । दश० भ० | मि० चू" । विशे० ॥
स्था० । आव० । श्राचा० ।
महिरुह महीरुह-१०
० १ ०
महिला - मिथिला- स्त्री० | विदेहजनपदे स्वनामख्याताय नगर्याम्, 'ते समय महिला गामं पथरी होत्था' चं०प्र० १ पाहु० । ० । विशे० । निह्नवानामुत्पत्तिस्थाने, उत्त०६
अ० आ० क० । श्रा० चू० ।
-
महिला श्री० स्त्रियाम् ०२४००० को० प्र० नाणाविहेहिं कम्मेहिं सिप्पवाहिं पुरिसे मोहंति चि महिलाओ।
( भावा० ) नानाविधेः कर्मभिः पिवासियादिभिः शिपकादिभिश्व कुम्भकार- सोहकार चित्रकार-तनुवादनापित-विज्ञान पुरुषान [ मोहन्तीति ] मोहं प्रापयन्ति घानामनेकार्थत्वात् विडम्बयन्त इति महिलाः । यद्वा -- नानाविधैः कर्मभिः मैथुनसेवादिभिः शिल्पादिभिका मस्तकादी वदिविशा , पुरुषान् बालनरान् मोहयन्तीति आत्मसात्कुर्वन्तीति स्वार्थपूरणायेति महिला:, [ पुरि ति ] पुरुषान् मन्सान-उन्मत्तान् मुक्तगुरुजसकजननीवान्धवभगिनीमिवान् कुर्वन्ति प्रमदाः महान्तं रार्टि कलिं जनयन्ति उत्पादयन्तीति महिलाः । तं० । रामा रमणी सीमंतिणी बहू वामलोचरणा विलया। महिला जुवई अबला, निश्रंबिणी अंगणा नारी ॥ १२ ॥ पाइ० ना० १२ गाथा । महिलासभाव- महिलास्वभाव- पुं० । श्रीस्वभाव ०३ अभि स्त्री० । रार्टि महिलिया महिलिका श्री महान्तं यदि कति जनयन्ति उत्पादयन्तीति महिलिकाः । तं० । स्त्रियाम् अनु० । महिल- महत्- त्रि० । सर्वेभ्योऽपि बृद्धतरे, बृ० ३ उ० । महिउडियाकमलसरिसोवम-महोष्ट्रिकाकमलसदृशोपमत्रि० । महाभाजनखण्डतुल्ये, उपा० २ ० । महिवड- महीपृष्ठ न० भूतले, उत्तरपदयात्।" पृष्ठे था नुत्तरपदे " || ८ | १ | १२१ ॥ इति ऋत इवं म । प्रा० । महिवाल - महीपाल - पुं० । " पो वः ॥ | १ | २३१ ॥ इति पकारस्य दन्योष्ठयो वः । महिवालो । राजनि, प्रा० १ पाद । द्विखुरजीवविशेषे, महिस-महिष पुं०। मां शेते ति महिषः द्विजशेष
। -
m
"
अनु० । प्रव० । आ० म० । प्रज्ञा० ।
महिसंदो- देशी- शिश्रुतरौ, दे० ना० ६ वर्ग १२० गाथा | महिसकरण - महिषकरण - न० । महिषानुद्दिश्य किंचित्करऐ तादृशे स्थाने " श्रचा० २ ० २ चू० ३ ० महिलगाम महिषग्राम- पुं० । भरतक्षेत्रे येतायते उत्तरश्रेण्यां स्वनामख्याते ग्रामे, ती० ६ कल्प ।
महिसाखिय महिषानीक १० महिषसैन्ये, स्था० ७ डा० ।
।
गर्भमासादिषु सायं प्रातर्वा भूमिकापाती महिकेत्युच्य
-
ते । श्रचा० १ श्रु० १ ० ३ उ० । ० म० । जी० । महिसी महिषी - स्त्री० । राजभार्थ्यायाम्, स्था० ४ ० १
महिसिक देशी- महिषीसमूहे, ३० ना० ६ वर्ग १२४ गाथा । - दे०
For Private & Personal Use Only
www.jainelibrary.org