________________
महाहिमवंत
3
9
प्रपतति तदास्पदं दर्शयति-' रोहिश्रा समित्यादि ' प्रायत् । अथ पत्र प्रपतति तदाह- रोहिया समित्यादि प्राग्व्याख्यातप्रायम्, नवरं सविंशतिकं योजनशतं गङ्गापातकुण्डतो द्विगुणायामविष्कम्भत्वात् त्रीणि योजनशतानि अशीत्यधिकानि किचिद्विशेषोनानि ऊनायफर णेन योजनानि ३७६ क्रोशः १ कियद्धनुरधिकस्तेन किञ्चिदूनाशीतिरुक्ला इत्यर्थः, परिक्षेपेणेति । अधुनाऽस्य द्वीपचनव्यमाह तस्व ' मित्यादि व्यक्तम् नवरं गङ्गाद्वतो द्विगुणायामविष्कम्भत्यात्, पोडश योजनानि रोहितादीपप्रमाणमित्यर्थः से समित्यादि सुगमम् रोहि दीव इत्यादि ' सुगमम् नवरं शेषं विष्कम्भादिकं प्रमा तदेव कोऽर्थ - कोशं विष्कम्भेन देशोनकोशवेनेति चशब्दाद्रोहितादेवीशयनादिवर्णकोऽपि, अर्थश्व'से केणऽणं भन्ते ! रोहिश्रदीवे ' इत्यादि, सूत्रावगम्यः । सम्प्रति पचेर्य लयागामिनी तथाऽऽह तस्सत्यादि तस्य - रोहिताप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन द्वारेसेत्यर्थः, रोहिता महानदी डा निर्माता सती मतं वर्षम् आगत २ मचत क्षेत्राभिमुखमायान्तीत्यर्थः शब्दा पातिनामानं वृत्तवेतापर्वतमयोजनेन कोशासा सा-असंस्पृष्टा दूरस्थितेत्यर्थः पूर्वाभिमुखी आवृत्ता सती हैमवतं वर्ष द्विधा विभजन्ती २-द्विभागं कुर्वती २ श्रष्टाविंशत्या सलिलासहस्रैः समग्रा - पूर्णा, भरतनदीतो द्विगुणनदीपरिवारत्वात्, अधोभागे जगतीं जम्बूद्वीपकोट्टं दारयित्वा पू र्वभागेन लवणसमुद्रं समुपसर्पति, प्रविशतीत्यर्थः । अथ लाघवार्थ रोहितांशातिदेशेन रोहितावक्लव्यमाह-' रोहिश्राणं ति' अतिदेशसुत्रत्वादेव प्राग्वत् अधास्म उत्तरगामिनीयं नदी काचरतीत्याशया तस्स सामति व्यक्रम 'हरिकंता ' इत्यादि कण्ठ्यम् अत्र 'सव्वरयणामई' ति पाठो बह्रादर्शष्टोऽपि लिपिमादापतित एव सम्भाव्यते बृहत्त्रांचारादिषु सर्वासां जिह्निकानां वज्रमयत्येनैव भणनात् जलाशयानां प्रायो वज्रमयत्वेनैवोपपने श्व, 'हरिकंता ए ' मित्यादि, यक्क्रम्, नवरं हरिकान्ताप्रपातकुडे हे योजनरांत चत्वारिंशदधिके आयामचिष्कभाभ्यां सप्तयोजनशतानिएकोनष्ठानि एफोनपष्टयधिका नि परिधिना इति, ' तस्स ए ' मित्यादि, सूत्रत्रयं प्रासूत्रानुसारेण बोजच्यम् नवरं चिकटापातिनं वृणयेता
.
,
योजना सम्प्राप्ता पश्चिमेनावृत्ता सती हरिवर्ष नाम क्षेत्र वक्ष्यमाणस्वरूपं द्विधा विभजमाना २ पञ्चाशता नदीसहस्रैः समग्रा-परिपूर्ण हैमवतवनदीतो द्विगुणनदीपरिवारत्यात् पश्चिमेन भागेन लवणोदधिमुपैति । सम्प्रत्यस्याः प्रवाहादि कियन्मानमित्याह-'हरिकता ' इत्यादि, हरिकान्ता महानदी प्रवहे द्रहनिर्गमे, पञ्चविंशतियोजनानिविष्कम्भेन अर्जयोजनमुडेन तदनन्तरे माया मात्राप्रमेश २ प्रतियोजनं समुदितयोरुभयोः पार्श्वयोः चत्यारि शद्धनुर्बुद्धया, प्रतिपाश्र्वं धनुर्विंशतिवृद्धयेत्यर्थः, परिवर्द्धमाना २ मुखमूले- समुद्र प्रवेशेऽर्द्धतृतीयानि योजनशतानि विकम्मेन पञ्च योजनान्युजेधेन, उभयोः पार्श्वभ्यां प अवरवेदिकाभ्यां द्वाभ्यां च धनसाराभ्यां सम्परिक्षिप्ता ।।
Jain Education International
3
( २२८ ) श्रभिधान राजेन्द्रः ।
7
"
से
अथैतस्य कूटवक्तव्यमाह
द्वे भंते ! एवं बुच्चइ महाहिमवंते वासहरपवासहरपव्दए । गोअमा ! महाहिमवंते खं वासहरपचुल्लहिमर्वतं वासहरपव्वयं पनिहाय आयामुचतुब्बेहविक्खम्भपरिक्खेवेणं महंततराए चैव दीहतराए चैव, म हाहिमवंते अ इत्थ देवे महि (वि) द्धिए ० जाव पलियमडिइए परिसव (सूत्र-८१)
I
साम्य महादिमतो नामार्थनिरुपपनाह' से केराट्टेल ' मित्यादिव्यक्तम् नवरमुत्तरसूत्रे महाहिमवान् वर्षपर्वतः वर्षचरपर्वतं प्रणिधाय प्रतीत्ये त्यर्थः योजनाया विचित्रत्वात् श्रायामापेक्षा दीर्घतरक एव उच्चत्वाद्यपेक्षया महत्तरक एवेति, अथवा महाहिमवन्नामालदेवः पत्योपमस्थितिकः परिवसति सूत्रे आयामोचत्वेत्यादावेकवद्भावः समाहाराट् बोध्यः । जं० ४ वक्ष० । स० ॥ जीवाभिगमे चैवं व्याख्यातम्
,
व्व
व्व
3
[ महाहिमवंत मलयमंदरगिरिगुहा समग्रागयाणामिति ] म हाहिमवान-मवत क्षेत्रस्योत्तरतः सीमाकारी वर्षभर पर्यतः उपलक्षणं शेषवर्षधरपर्वतानाम्, मलयपर्वतस्य मन्दरगिरेश्च - मेरुपर्वतस्य च गुहासमन्वागतानाम्, वाशब्दा विकल्पार्थाः, एतेषु हि स्थानेषु प्रायः किन्नरादयः प्रमुदिता भवन्ति तत पतेषामुपादानम् [बगतो सदिया ति] एकस्मिन् स्थाने सहितानां समुदितानाम् [समुदायाति ] परस्परसंमुखागतानां संमुखं स्थितानाम् नैको ऽपि करणापि पृष्ठे दरवा स्थित इत्यर्थः पृष्ठदाने हर्षविधातोत्पत्तेः । जी० ३ प्रति० । जं० ।
महाहिलोगबल - महाहिलोकवल पुं० [भरत क्षेत्रजा र जिनस मकालिके देवलजेऽष्टादशे तीर्थकरे ति० ।
महित्र - मथित त्रि० । विलोडिते, विरोलि मंथिश्रं महिश्रं " पाइ० ना० १६१ गाथा ।
I
महिया-महिका स्त्री० नीहारे, “सिरटा नीहारो धूमिश्रा व महा धूममहिसी य" पाइ० ना० ३८ गाथा । मेघसमूहे, 'घणनिवहो कालिश्रा महिश्रा' । पाइ० ना० १५७ गाथा । महिंद महेन्द्र पुं० शफादिदेवेशा० १० अ० स्था सूत्र० । चतुर्थदेवलोके, तदिन्द्रे च श्री० सप्तमतीर्थकर स्य प्रथमभिक्षादायके, स० । नि० । [ 'ठाण' शब्दे चतुर्थभामहिंदकुंभसमान महेन्द्रकुम्भसमान त्रि० महान्तो महेन्द्रगे १७०६ पृष्ठेऽयं लोक उक्तः ] पर्वतविशेषे, औ० । प्रा० म० । कुम्भसमानाः, कुम्भानामिन्द्रः इन्द्रकुम्भः, राजदन्तादिदशनादिन्द्रशब्दस्य पूर्वनिपातः- महांश्चासाविन्द्रकुम्भथ तस्व समानाः महेन्द्रकुम्भसमानाः। महाकलप्रमाणे जं० १ ० । महिंदज्य-मदेन्द्रध्वज-पुं० । महेन्द्रा इत्यतिमहान्तः समपरिभाषया ते च ते ध्वजाश्चेति, अथवा महेन्द्रस्येव शक्रादेर्ध्वजा महेन्द्रध्वजा, अत्युच्छ्रितेष्विन्द्रध्वजेषु, स्था० ।
1
तानि गं मणिपदिया उपरि चचारि महिंदभया पण्णत्ता ।
स्था० ४ ठा० २ उ० । राय० । विश्वपुरे धरणेन्द्रस्य राक्षः
For Private & Personal Use Only
,
महिंद
9
"
www.jainelibrary.org