________________
महुर
प्रा० मा नि ? व काले, स्था" आ० २ द्वार ।
(२३०) महिसी
मभिधानराजेन्द्रः। उ० । “ सेरिही महिसी" पार ना० २१६ गाथा । विशेषकलितेषु, ये हि तथाविधलब्धिवशान्मधुतुल्यं वचनं महिहर-महीधर-पुं० । पर्वते," (७६) सेलो अयलो दही | वदन्ति । प्रा० चू०१०। पा०। श्रा०म०। सिलोच्चयो महिहरोधरो सिहरी" पाइ० ना०५० गाथा। महुकरसम-मधुकरसम-त्रि० । भ्रमरतुल्ये, दश०१०। मही-मही-खी० । पृथिव्याम् , उत्त० २७ । ७०।। महुकरी-मधुकरी-खी० । भ्रमर्याम्, श्री०। प्रा० म० । मनःशिलायाम् , जैगा० । भुवि, दश०५ महुकुंभ-मधुकुम्भ-पुं० । मधुनः क्षौद्रस्य कुम्भो मधुकुम्भः , अ० १ उ० । सत्रः । महाबातोत्क्षिप्तसचित्तपृथिव्याम् , मधुभृतं मध्वेव वा कुम्भः मधुकुम्भः । मधुपूरिते घटे, स्था० विशे० । रत्नप्रभादिपृथिवीषु, आव० ४ ० । समुद्रगते | ४ ठा०४ उ०। महानदीमेदे, स्था० ४ ठा० २ उ० । जै० गा० । “ वसुहा | महुकेटभ-मधुकैटभ-पुं० । चतुर्थे प्रतिवासुदेवे, प्रव० २११ वसुन्धरा वसुमई मही मेरणी धरा धरिणी " पाइ० | द्वार । श्राव । ति। ना०२६ गाथा।
महगुलिया-मधुगुटिका-स्त्री० । क्षौद्रवर्तिकायाम् , मा. १ महीरुह-महीरुह-पुं० । वृक्षे, “साही बिडवी वच्छो महीरुहो
। थु०१०। पायवो दुमो य तरू" पाइ० ना०५४ गाथा।
| महुघाय-मधुघात--पुं० । मधुग्राहकेषु, प्रश्न०१आश्रद्वार। महीवलय-महीवलय-न०। समस्तधरणीतले , दर्श० ३ तत्त्व। महुतण-मधुतण-न० । तृणविशेषे, प्रशा० १ पद। महीहर-महीधर-पुं० । चम्पायां नगर्यो कालीनामपर्व- महुप्पल-महोत्पल-न । शतपत्रे कमले, " अंबुरुहं सयतस्याधोभागे कुण्डनामसरोवरे हस्तियथाधिपती हस्ति- वत्तं, सरोरुहं पुंडरी-मरविंदं । राईवं तामरसं , महुनि, ती० १४ कल्प । प्रसन्नचन्द्रभूपालपुत्रे,दी। श्रा० क०। प्पलं पंकयं नलिणं ॥ १०॥" पाइ० ना० १० गाथा। मह-मधु-न० । अतिशायिशर्करादिमधुरद्रव्ये , विशे० । महप्पिय--मधप्रिय-पुं० । सिद्धार्थपुरे विमलप्रेष्ठिनः तिक्रकश्रा०म० । क्षौदे, स्था० ५ ठा० ४ उ० प्र० । शा० । टुकषायादिषु लम्पटे पुत्रे, ग०२ अधि।। उपा० । नि० चू० । पुष्पोद्भवे मधे , उत्त० १६ अ० ।
महुप्पिहाण-मधुपिधान-त्रि० । मधुभृतं मध्येव वा पिधानं पञ्चा० । कुसुमसम्भव काले, स्था०७ ठा० । “ मधुणि तिनि-मच्छियं पोत्तियं भामरं च " श्रा० चू०६०।
स्थगनं यस्यासौ मधुपिधानः।मधुना पिहिते,स्था०४ठा०४३० । माक्षिकपोत्तिकभ्रमरभेदं त्रिधा मधु । पं०व०२द्वार । महमह-मधुमथ-पुं० । उपन्द्र, “सउरी दसारनाहो, वहकुंठो विपा० । दश० । ध० । श्रा० चू० । स्था० । मद्य- महुमहो उविंदो य" पाइ० ना० २१ गाथा ।। विशेष, जी० ३ प्रति० ४ अधि० । पञ्चा० । जी० । महमहण-मधुमथन--पुं०। मधुदैत्यनाशके विष्णी, विशे० । नि० चू० । औ० । नि० । “इदुतोः दीर्घः " ॥८।३।। स्था० । प्रा० म०। १६ ॥ महहिं । प्रा० । “ मइरेनं महुवारो सी-महमह-देशी-पिशुने, दे० ना० ६ वर्ग० १२२ गाथा। हू सरो महुं अवक्करसो" । पाइ० ना० ६४ गाथा । महमेह-मधमेह-पुं०। वस्तिरोगे, प्राचा०१श्रु०६ अ०१ उ०॥ मधुनि , न० । “ सारहं महुं ” पाइ० ना० २२४ | गाथा । बसन्ती , पुं० । “ सुरही महू वसंतो '
| महुमेहिय--मधुमेहिक-त्रि० । मधुमेहो विद्यते यस्यासौ मधुपाह०मा० १५६ गाथा ।“ मज्जे महुम्मि मंसंमि , न-| मेही। मधुतुल्यप्रस्राववति, प्राचा०१ श्रु० ६ ० १ उ० । पदापनि बडत्पर । उप्पजति असंखाया, तब्यमा तत्थ
मधुवर्णमूत्रानवरतप्रस्राविणि, आचा०१श्रु०६अ० १ उ०॥ यो।१॥"खा मचादिचतुके ये जीवा उत्पद्यन्ते
प्रश्न । विपा० । रा०। प्रा० क० । द्विखुरजीवविशेषे, औला से शिवपिन्द्रिा इति प्रश्ले, उत्तरम्-अधे मधुनिन-महयर-मधुकर-पुं० । भ्रमरे, शा०१ श्रु०१६ अ०। श्रा० पच्चीसेकशीबियाः, मांसे एकेन्द्रिवा पावरनिगोवरूपाद्वी-] म। मधकरभ्रमरैर्मदजलगन्धाकृष्टः-कृतमन्धकारं यस्य विचाबा, मबुबमांसे मु एकेन्द्रिमा बादरमिगोदरूपा द्वी-
| स तथा । । विशाः सम्बश्चिममनुष्यपश्चेन्द्रियमा सम्पूछताति
| महर-मधुर-त्रि० । श्रुतिपेशले, सूत्र० १७०१६ अाशा साबाबुसारेख समाध्यत इति ६७ प्र० । सेन०२ उमा।
मत्तकोकिलारुतवन्मधुरखरे, अनु० । स्था० । भाषया कोमाच-बक-० । मधुके वा ॥ ८ ।। १२२ ॥ इति
मले, शा०१ श्रु०६०। शर्कराधाश्रिते, अनु० । क्षीरदऊत महा। मधुमं । मधे । 'महुआ' नामकवृक्षभेदे, प्रा०।। ध्यादिषु, तं० । खण्डशर्कराद्याश्रिते रसभेदे, कर्म०१ कर्म० । श्रीदामाख्यपाक्षि-मागधयोः, देना० ६ वर्ग १४४ गाथा ।
कोमले, औ० । विशे० । श्राह्लादनबृंहणकृति, स्था। महुअर-मधुकर-पुं० । भ्रमरे, कल्प० १ अधि० २क्षण ।
__ एगे महुरे (सूत्र) स्था० १ ठा० । फुलंधुश्रा रसाऊ, भिंगा भसला य महुअरा अलिणो । मध्वादिके, दश०५ १०५ १०१ उ० । “ पित्तं वातं कर्फ रदिदिरा दुरेहा, धुअगाया छप्पया भमरा ॥ ११ ॥ पाइ हन्ति, धातुवृद्धिकरो गुडः । जीवनक्लेशकद्वाल-वृद्धक्षीना०११ गाथा।
णौजसां हितः ॥१॥” जं० २ वक्षः । झा० । अनु। महासव-मध्वासव-पुं०। मधु किमप्यतिशायिशर्करादिम-|
श्रोत्रप्रिये, रा० । अकठोरे, भ० ६ श. ३३ उ० । कोधुरद्रव्यं, मध्विव वचनमाश्रवन्तीति मध्वाश्रवाः । लब्धि- किलारुतवन्मधुरस्वरे , जं. १ वक्ष० । रा० । मधुरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org