________________
___
( २२४ ) अभिधानराजेन्द्रः । एवं महं दियरं० जाव पडिबुद्धे, तं णं समयस्स भगवओ महावीरस्स प्रणते अत्तरे० जाव केवलवर - यादंसणे समुप्पो ८ । जं गं समणेणं ० जाव वीरें एगं महं हरियवेरुलिय ०जाव पडिबुद्धे, तं गं समणस्स भगवओ महावीरस्स ओराला कित्तिवम्पसद्द सिलोया सदेवमणुयासुरे लोगे परिभवंति - इति खलु समये भगवं महावीरे इति खलु समणे० ६ । जं सं समस्ये भगवं महावीरे यंदरे पoar मंदरचूलियाए ०जाव पडिबुद्धे, तं गं समणे भगवं महावीरे सदेवमणुयासुराए परिसाए मज्झगए केवली धम्मं श्राघवेइ० जाव उपदंसह । ( सूत्र - ५७६ )
महासुमि (वि) क्खणामेव बुज्झइ, तेव० जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं खीरकुंभं वा दधिकुंभं वा घयकुंभं वा मधुकुंभं वा पासमाणे पासह, उप्पाडे माणे उप्पाडेइ, उप्पडितमिति अप्पाणं ममइ, तक्खणामेव बुज्झइ, तेणेव ० जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं सुरावियडकुंभं पा सोवीरवियडकुंभं वा तेल्लकुंभं वा वसाकुंभं वा पासमाणे पास, भिंदमाणे भिंदइ, भिन्नमिति अप्पाणं मध्पर, तक्खणामेव बुज्झइ, दोचेणं भवग्गहणेणं ० जाव अंत करेइ । इत्थी वा पुरिसे वासुवर्णते एवं महं पउमसरं कुसुमितं पासमाणे पास, इत्थी वा पुरिसे वा सुविखंडते एगं महं हयपंतिं वा गयपं श्रोगाहेमाणे श्रोगाहइ, ओगाढमिति अप्पाणं ममइ, तक्खतिं वा०जाव व सभपति वा पासमाणे पासइ, दुरूहमाणे दुरू- णामेव तेणेव ० जाव अंतं करेइ । इत्थी वा ० जाव सुविणंते इ, दुरूढमिति अप्पाणं माइ, तक्खणामेव बुज्झइ, एगं महं सागरं उम्मी वीयी०जाव कलियं पासमाणे पास, तेणेव भवग्गहणं सिज्झइ, ०जाव अंतं करेइ । इत्थी वा तरमाणे तरइ, तिसमिति अप्पाणं ममइ, तक्खणामेव पुरिसेवा सुविणंते एगं महं दामिणि पाईणपडीयायतं तेणेव ० जाव अंतं करेइ । इत्थी वा पुरि ० जाव सुविणं दुह समुद्दे पुढं पासमाणे पासइ, संवेल्लेमाणे संवेल्लेइ, एगं महं भवणं सव्वरयणामयं पासमाणे पासति, दुरूहमा - संवेलियमिति अप्पाणं मरणइ तक्खणामेव अप्पा से दुरूहति, दुरूङमिति अप्पाणं माइ, अणुपविसमाणे अबुज्झर, तेणेव भवग्गहखेणं • जाव अंत करे । इ - णुपविसति, अणुपविठ्ठमिति अप्पाणं मम्मति, तक्खणामेव स्थी वा पुरिसे वा एगं महं रज्जुं पाईणपडीणायतं दुह- बुज्झति, तेणेव ० जाव अंतं करेति, इत्थी वा पुरिसे वा श्रो लोगंऽते पुठ्ठे पासमाणे पासइ, छिंदमाणे छिंदर, सुविणंते एगं महं विमाणं सव्वरयणामयं पासमाणे पासइ, लिष्ठमिति अप्पाखं गमइ, तक्खणामेव जाव० तं करेइ । दुरूहमाणे दुरूह, दुरूढमिति अप्पाणं मण्णइ, तक्खइत्थी वा पुरिसेवा सुविसंते एगं महं किएहसुत्तगं वा णामेव बुज्झइ, तेणेव० जाव अंत करे । ( सूत्र - ५८० ) • जान सुकिल्लसुत्तर्ग वा पासमाणे पासह, उग्गोवेभाणे (कवि ) इत्यादि, (सुविणदंसणे' ति ) स्वप्नस्य-स्वाठग्गोवेद, उग्गोवियमिति अप्पाणं माइ, तक्खणामेव पक्रियानुगतार्थविकल्पस्य, दर्शनम् - अनुभवनं, तच्च स्वप्न०जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविखंडते एगं महं भेदात्पश्ञ्चविधमिति, ( अहातचे ति ) यथा येन प्रकारेण तथ्यं सत्यं तवं वा तेन यो वर्त्ततेऽसौ यथातथ्यो यअयरासिं घा तंवरासिं वा तउयरासिं वा सीसयरासिं थातत्स्वो वा, स च दृष्टार्थाविसंवादी फलाविसंवादी वा । वा पासमा पासह, दुरूहमाणे दुरूहइ, दुरूढमिति श्र- तत्र दष्टार्थाविसंवादी स्वप्वः किल कोऽपि स्वप्नं पश्यति, यप्पाणं मरणइ, तक्खणामेव बुज्झइ, दोघे भवग्गहणे सि- था-'म फलं हस्ते दसं' जागरितस्तथैव पश्यतीति, फज्झर, ०जाब अंत करेइ । इत्थी वा पुरिसे वा सुविणंते लाविसंवादी तु किल कोऽपि गोवृषकुञ्जराद्यारूढमात्माएवं महं हिरमरासि वा सुवम्परासि वा रयणरासिं वा नं पश्यति बुद्धच कालान्तरे सम्पदं लभते इति, ( पयाणे सि ) प्रतननं - प्रतानो विस्तारस्तद्रूपस्स्वप्नो यथातथ्यः बहररासिं वा पासमाणे पासइ, दुरूहमाणे दुरूह, दु- तदन्यो वर प्रतान इत्युच्यते, विशेषणकृत एव चानयोरूढमिति अप्पां मराइ, तक्खणामेव बुज्झइ, तेणेव र्भेदः, एवमुत्तरत्रापि ( चिंतासुमिति ) जानदभवग्गहणेणं सिज्झइ,॰जाव अंत करेइ । इत्थी वा पुरिसे चिन्तास्वप्नः, ( तव्विवरीय त्ति ) यादृशं वस्तु स्वमे दृष्टं वस्थस्य या चिन्ता श्रर्थचिन्तनं तत्संदर्शनात्मकः स्वरः वा खुविणंते एगं महं तणरासिं वा जहा तेयणिसग्गे तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिः स तद्विपरीतस्व• जान अवकररासि वा पासमाणे पासइ, विक्खिरमणे प्रो, यथा- कश्चिदात्मानं मेध्यविलिप्तं स्वप्ने पश्यति विक्खिरह, विक्खिणमिति अप्पाणं मरणइ, तक्खणा- जागरितस्तु मेध्यमर्थ कंचन प्राप्नोतीति अन्ये तु तद्विप मेव बुझ, तेव० जाव अंतं करेति, इत्थी वा पुरिसे रीवमेषमाहुः कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्ववा सुविते एगं महं सरथंभं वा वीरणथंभं वा वंमे च पश्यत्यात्मानमश्वारूढमिति, ( श्रव्वत्तदंसणे ति ) - व्यक्तम्- अस्पष्टं, दर्शनम् - अनुभवः स्वप्नार्थस्य यत्रासावव्यक्तसीमूलथंभं वा वलीमूलथंभं वा पासमाणे पासह, उदर्शनः । स्वप्नाधिकारादेवेदमभिधातुमाह-' सुत्ते ण ' मिम्मूलेमाणे उम्पूलेइ, उम्मूलितमिति अप्पा मण्खर, तत्यादि, ( सुत्तजागरे ति ) नातिसुप्तो नाति जानादित्यर्थः,
·
Jain Education International
For Private Personal Use Only
www.jainelibrary.org