________________
(२२३) महासुमि (वि) ण अभिधानराजेन्द्रः।
महासुमि(वि) मानाकारं भवनं विमानभवनम् , अथवा-देवलोकाधोऽव
दस महासुविणे पासित्ता णं पडिबुद्धे, तं जहा-एगं च तरति तन्माता विमानं पश्यति । यस्तु नरकात् तन्माता भवनमिति । भ०११ श०११ उ०।
णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं कतिविधाः स्वप्नाः
पासित्ता णं पडिबुद्धे १ । एगं च णं महं सुकिल्लपक्खगं कतिविहे णं भंते! सुविणदंसणे पएणते ?। गोयमा!| पुंसकोइल सुविणे पासित्ता णं पडिबुद्धे २। एगं च णं महं
सुविणदंसणे पालने । तं जहा-अहातच्चे | चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पयाणे चिंतासुविणे तबिवरीए अब्बत्तदंसणे, सुत्ते णं | पडिबुद्धे ३ । एगं च णं महं दामदुगं सव्वरयणामयं भंते ! सुविणं पासति , जागरे सुविणं पासति, सुत्त- सुविणे पासित्ता णं पडिबुद्ध ४ । एगं च णं महं सेयगोजागरे सुविणं पासति ? । गोयमा ! नो सुत्ते सुविणं | वग्गं सुविणे पासित्ता णं पडिबुद्धे ५। एगं च णं महं पउपासइ,नो जागरे सुविणं पासइ, सुत्तजागरे सुविणं पासइ, मसरं सव्वओ समंता कुसुमियं सुविणे पासिसा णं पडि(भ० ) संवुडे णं भंते ! सुविणं पासइ, असंवडे सुविणं | बुद्धे ६ । एगं च णं महं सागरं उम्मीवीयीसहस्सकलियं पासइ, संवुडांऽसंवुडे सुविणं पासइ ?। गोयमा! संवुडे
भुयाहिं तिमं सुविणे पासित्ताणं पडिबुद्ध ७। एगं च णं ऽवि सुविणं पासइ, असंबुडेऽवि सुविणं पासइ, सुवुडासंवु- |
महं दिणयरं तेयसा जलंतं सुविणे पासित्ता णं पडिबुद्धे डेवि सुविणं पासइ । संवुडे सुविणं पासइ अहातच्चं पासइ
८। एगं च णं महं हरिवेरुलियवमाभणं णियगणं अंतेणं अंसवुडे सुविणं पासइ तहाऽवि तं होजा अएणहा माणुसुत्तरं पव्वयं सव्वश्रो समंता आवेढियं परिवेढियं वा तं होजा, संवुडाऽसंवुडे सुविणं पासइ एवं चेव, सुविणे पासित्ता णं पडिबुद्धे ६ । एगं च णं महं मंदरे जीवा णं भंते ! किं संवुडा असंवुडा संवुडासंवुडा ? | पव्वए मंदरचूलियाए उवरि सीहासणवरगयं अप्पाणं सुविगोयमा ! जीवा संवुडावि असंवुडा ऽवि संवुडासंवुडा णे पासित्ता ण पडिबुद्धे १० । ज णं समणे भगवं महा
जहेब सुत्ताणं दंडओ तहेव भाणियव्यो, कइ | वीरे एगं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजिवं भंते ! सुविणा पमत्ता १ । गोयमा ! वायालीसं यं पासित्ता णं जाव पडिबुद्धे, तं णं समणेणं भगवया मुविणा परमत्ता | कइ णं भंते! महासुविणा पमत्ता।
महावीरेणं मोहणिले कम्मे मूलाओ उग्धातिए १ । जंणं गोयमा! तीसं महासुविणा परमत्ता । कइ णं भंते !
समणे भगवं महावीरे एगं महं सुकिल्लं जाव पडिबुद्धे, तं सव्वसुविणा परमत्ता ?। गोयमा ! वावत्तरि सब
णं समणे भगवं महावीरे सुक्कज्माणोवगए विहरइ २ । सुविणा पम्मत्ता । तित्थगरमायरो णं भते ! तित्थगरंसि
जं णं समणे भगवं महावीरे एग महं चित्तविचित्त० जाव गम्भं वक्कममाणसिं कइ महासुविणे पासित्ता णं पडिबुज्झति ? गोयमा! तित्थगरमायरो णं तित्थगरंसि गम्भ
पडिबुद्धे, तं णं समणे भगवं महावीरे विचित्तं ससमयपरवक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चउद्दस
समयं दुवालसंग गणिपिडगं आघवेति पमवेति परूमहासुविणे पासित्ता ण पडिबुज्झति, तं जहागयउस
| वेइ दंसेइ निदंसेइ उवदंसेइ, तं जहा-आयारं सूयगडं भसीह जाव सिहं च । चक्कवट्टिमायरो ण भते ! चक्क
जाव दिहिवायं ३।, जं णं समण भगवं महावीरे बर्दिसि गम्भं वक्कममासांसि कइ महासुविणे पासित्ता ण
एगं महं दामदुर्ग सव्वरयणामयं सुविणे पासित्ता णं प-- पडिबुझंति ?, गोयमा ! चकवट्टिमायरो चक्कवादिसि डिवुद्धे, तं गं समणे भगवं महावीरे दुविहं धम्म पहा
जाव वक्कममाणंसि एएसिं तीसाए महासुविणाणं एवं वेइ, तं जहा-अगारधर्म वा, अणगारधम्म वा ४। जहा तित्थगरमायरो जाव सिहिं च । वासुदेवमायरो णं जंणं समणे भगवं महावीरे एगं महं सेयगोवग्गं० पुच्छा, गोयमा ! वासुदेवमायरो जाव वक्कममाणंसि | जाव पडिबुद्धे तं णं समलस्स भगवश्री महावीरस्स एएसिं चउद्दसण्हं महासुविणाणं अप्लयरे सत्त महासु- चाउव्यस्माइम्मे समणसंघे पामत्ते । तं जहा-समणाओ, समविणे पासित्ता णं पडिबुज्झति । बलदेवमायरो वा णं पु- णीओ, सावयाओ, सावियाओ ५। ज णं समणे भगवं च्छा, गोयमा! बलदेवमायरो जाच एएसिं चउद्दसण्हं महावीरे एग महं पउमसरं जाव पडिबुद्धे, तं णं सममहासुविणाणं अप्लयरे चत्तारि महासुविणे पासित्ता णं णे जाव महावीरे चउबिहे देवे पपवेइ । तं जहा-भवपडिबुझंति, मंडलियमायरो णं भते ! पुच्छा, गोयमा! णवासी, बाणमंतरे, जोइसिए, वेमाणिए ६ ज णं समणे मंडलियमायरो जाव एएसिं चउद्दसएहं महासुविणाणं | भगवं महावीरे एग महं सागरंजाब पडिबुद्धे, तं णं समअमयरं एर्ग महासुविणं०जाव पडिबुज्झति, (सूत्र-५७८)| णेणं भगवया महावीरेणं अणादिए अणवदग्गे० जाव समणे भगवं महावीरे छउमत्थकालियाए अंतिमराइयंसि इमे | संसारकंतारे तिले ७ । जं णं समणे भगवं महावी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org