________________
(२२५ ) महासु(मिण अभिधानराजेन्द्रः।
महासेणकराहा इह सुप्तो जागरश्च द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो-निद्रा- ५७६ ] [ सुविणते ति ] स्वप्नान्ते-स्वप्नस्य विभागे पेक्षया, भावतश्च विरत्यपेक्षया, तत्र च स्वमव्यतिकरो नि-| अवसाने वा' गयपतिं वा ' यावत्व
अवसाने वा' गयपति वा ' इह यावत्करणादिदं दृश्यम्द्वापेक्षया उक्तः । अथ विरत्यपेक्षया जीवादीनां पञ्चविंशतेः 'नरपंतिं वा एवं किन्नरकिंपुरिसमहोरगगंधव्व त्ति' (पापदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह-'जीवा ग' मित्यादि, समाणे पासइ त्ति ) पश्यन् पश्यत्तागुणयुक्तः सन् पश्यतत्र (सुत्त त्ति) सर्वविरतिरूपनैश्चयिकप्रबोधभावात् ,(जा- ति-अवलोकयति, ( दामिणि ति ) गवादीनां बगर त्ति ) सर्वविरतिरूपप्रवरजागरणसद्भावात् । (सुत्तजागर न्धनविशेषभूतां रज्जुम् । ( दुहश्रो त्ति ) द्वयोरपि पाति ) अविरतिरूपसुप्तप्रवुद्धतासद्भावादिति । पूर्व स्वप्नदृष्टा- योरित्यर्थः । ( संवेल्लेमाणे त्ति ) संवेल्लयन्-संवर्तर उक्ताः । अथ स्वतस्यैव तथ्यातथ्यविभागदर्शनार्थ ताने- यन् ( संवेल्लियमिति अप्पाणं मन्नइ त्ति) संवल्लितान्तावाह- संखुडे ण ' मित्यादि , संवृतः निरुद्धाश्रवद्वारः मित्यात्मना मन्यते विभक्तिविपरिणामादिति । ( उग्गोवेमाणे सर्वविरत इत्यर्थः , अस्य च जागरस्य च शब्दकृत एव त्ति) उद्गापयन् विमोहयन्नित्यर्थः । ( जहा तेयनिसग्ग त्ति) विशेषः-द्वयोरपि सर्वविरताभिधायकत्वात् , किंतु-जागरः यथा गोशालके, अनेन चेदं सूचितम्-(पत्तरासीति वा सर्वविरतियुक्तो बोधापेक्षयोच्यते । संवृतस्तु तथाविधवोधो- तयारासीति वा भुसरासीति वा तुसरासीति वा गोमपेतसर्वविरत्यपेक्षयेति , (संखुडे सुविणं पासइ अहात- यरासीति व त्ति) [ सुरावियडकुंभं ति ] सुरारूपं यद् च्च पासइ ति) सत्यमित्यर्थः , संवृतश्चेह विशिष्टतर- विकटम्-जल तस्य कुम्भो यः स तथा । [सोवीरगवियडसंवृतत्वयुक्तो ग्राह्यः । स च प्रायः क्षीणमलत्वात् देवतानु- कुंभंव त्ति] इह सौवीरकं-काञ्जिकमिति। भ०१६ श०६ उ०॥ ग्रहयकत्वाच्च सत्यं स्वप्नं पश्यतीति । अनन्तरं संवृता-सटामियाभागा-टानावासी० । मातानि दिः स्वप्नं पश्यतीत्युक्तम् । अथ संवृतत्वाद्येव जीवादिषु द- गजवृषभादीनि भाव्यन्ते यासु ताः महास्वप्नभावनाः । अङ्गशयन्नाह-'जीवा ण ' मित्यादि । स्वप्नाधिकागदेवेदमाह- बाह्यश्रुतविशेषे, पा० । पं०व०।। 'कइ ण' मित्यादि , (वायालीसं सुविण त्ति) विशिष्ट
| महासुव्वया-महासुव्रता-स्त्री०। भगवतोऽरिष्टनेमेः प्रथमश्राफलसूचकस्वप्नापेक्षया द्विचत्वारिंशदन्यथाऽसंख्येयास्ते |
विकायाम् , श्रा० म०१ श्र० । संभवन्तीति, ( महासुविण त्ति ) महत्तमफलसूचकाः
महासेण--महासेन-पुं० । मल्लितीर्थकरस्याष्टमे गणधरे, शा० ( वावत्तरित्ति) पतेषामेव मीलनात् । (अंतिमराइयसि त्ति)
१ श्रु०८ अ० । राजगृहे श्रेणिकराजस्य धारणीकुक्षिसम्भरात्रेरन्तिमे भागे (घोररूवदित्तधर ति) घोरं यद्रूपं
वे पुत्रे, अणु०१ वर्ग २ अ० ['महासीहसण' शब्देऽस्मिन्नेव दीप्तं च दृप्तं वा तद्धारयति यः स तथा, तम् । (तालपि
भागे २२१ ऽस्य वक्तव्यतोक्ता] जम्बूद्वीपे भरतक्षेत्रे सुप्रसायं ति ) तालो-वृक्षविशेषः, स च स्वभावादी?
तिष्ठितनगरे स्वनामख्याते राजनि, विपा० १ श्रु०६०। भवति, ततश्च ताल इव पिशाचस्तालपिशाचस्तम् , एषां
कृष्णस्य वासुदेवस्यावल्गकपुरुष, आ० म० १ प० । जच पिशाचाद्यर्थानां मोहनीयादिभिः स्वप्नफलविषयभूतैः
म्बूद्वीपे भरतक्षेत्रेऽतीतायामुत्सर्पिण्यां सप्तमकुलकरे, स०। सह साधर्म्य स्वयमभ्यूह्यम् , ( पुंसकोइलगं ति ) पुस्को
ऐरबते वर्षे भविष्यति पञ्चदशे तीर्थकरे, स०। प्रा०चू० । किलं-कोकिलपुरुषमित्यर्थः, ( दामदुगं ति ) मालाद्वयम् ।
ईशानेन्द्रस्य देवस्य नाट्यानीकाधिपती, स्था० ७ ठा०। (उम्मीवीइसहस्सकलियं ति) इहोर्मयो महाकल्लोलाः वी
महासेणकएह-महासेनकृष्ण-पुं० । श्रेणिकभार्याया महासेचयस्तु हस्वाः, अथवा-ऊमीणां वीचयो विविक्तव्यानि त
नकृष्णायाः पुत्रे, नि० १ वर्ग ६ अ० [स च संग्रामे मृत्वा त्सहस्रकलितम् , (हरिवेरुलियवरणामेणं ति) हरिच्च-तनील वैडूर्यवर्णाभं चेति समासस्तेज-(भाषेढिय ति) अ
चतुर्थनरकपृथिव्यामुपपद्य महाविदेहे सेत्स्यति निरयावभिविधिना वेष्टितं सर्वत इत्यर्थः । (परिवेढियं ति) पुनःपु
लिकायाः प्रथमवर्गे षष्ठेऽध्ययने सूचितम् ] नरित्यर्थः । ( उवरि ति) उपरि ( गणिपिगं ति) गणीना
महासेणकण्हा-महासेनकृष्णा-स्त्री० । खनामख्यातायां श्रेम्-अर्थपरिच्छेदानां पिटकमिव पिटकम्-श्राश्रयो गणिपि
णिकभार्यायाम् , नि० । अन्त। [सा च वीरान्तिके प्रव्रज्य टकम् , गणिनो वा आचार्यस्य पिटअमिव 'सर्वस्वभाजन
आचामाम्ल तपःकर्मोपसंपाद्य सिद्धा] वक्तव्यता यथामिव गणिपिटकम् । [आघवेइ ति आभ्यापयति सामान्य
एवं महासेणकएहा वि, नवरं आयंबिलवड्रमाणं तवोविशेषरूपतः, [पन्नवेति ति सामान्यतः [परुयेइत्ति प्रति- कम्म उवसंपज्जित्ता णं विहरति, तं जहा-आयंबिलं करेसूत्रमर्थकथनेन, [दसेइत्ति] तदभिधेयप्रत्युषेक्षणादिक्रियाद
ति, आयंबिलं करेत्ता चउत्थं करेति चउत्थं करेत्ता बे र्शनेन, [निदंसेइ त्ति ] कथञ्चिदगृहृतोऽनुकम्पया निश्चयेन पुनः पुनदर्शयति [उवदंसेइ तिसकलनययुक्तिभिरिति, [चा
आयंबिलाई करेति बे आयंबिलाई करेत्ता चउत्थं करेति उव्वराणाइन्नेत्ति चातुर्वर्णश्वासावाकीर्णश्च ज्ञानादिगुणैरिति
चउत्थं करेत्ता तिन्नि आयंबिलाई करेति तिम्नि आयंबिचातुर्वर्णाकीणः । [चउब्बिहे देवे पन्नवेइ ति] प्रज्ञापय- लाई करेत्ता चउत्थं करेति चउत्थं करेत्ता चत्तारि आयंति-प्रतिबोधयति शिष्यीकरोतीत्यर्थः . [अगते ति] वि.
बिलाइं करेति चत्तारि आयंबिलाई करेत्ता चउत्थं करेति षयानन्तत्वात् [अणुत्तरे त्ति ] सर्वप्रधानत्वात् 'यावत्करणादिदं दृश्यम्-'निब्बाघाए ' कटकुड्यादिना प्रतिहतत्वा
चउत्थं करेत्ता पंच आयंबिलाई करेति पंच आयंबिलाई त् , निरावरणे ' क्षायिकत्वात् , 'कसिणे' सकलार्थग्राहक
करेत्ता चउत्थं करेति चउत्थं करेत्ता छ आयंबिलाई करेत्वात् . 'पडिपुन्ने' अंशेनापि स्वकीयेनान्यत्वादिति। [सू-| ति छ आयंविलाई करेत्ता चउत्थं करेति चउत्थं करेत्ता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org