________________
महासाग अभिधानराजेन्द्रः।
महासिलाकं० णों च शृणोतीति व्युत्पत्योच्यते, यदाह
णं से कोणिए राया महासिलाकंटकं संगाम उवहिनं "संपत्तदसणाई, पइदिअहं जइ जणा सुणई ।
जाणित्ता कोडुवियपुरिसे सद्दावेइ सद्दावेइत्ता एवं वसामायारिं परमं, जो खलु तं सावगं विति ॥१॥ श्रद्धालुतां श्राति पदार्थचिन्तना
यासी-खिप्पामेव भो देवाणुप्पिया! उदाई हत्थिद्धनानि पात्रेषु वपत्यनारतम्।
रायं पडिकप्पेह हयगयरहजोहफलियं चाउरांगणिं सेणं किरत्यपुग्यानि सुसाधुसेवना
सम्पाहेह २त्ता०जाव मम एयमाणत्तियं खिप्पामेव पञ्चप्पिदद्यापि तं श्रावकमाहुरञ्जसा ॥२॥"
जह । तए णं से को९वियपुरिसा कोणिएणं रामा इति निस्काश्च श्रावकत्वं सामान्यस्यापि प्रसिद्धम् ,विवक्षितस्तु निरतिचारसकलव्रतधारी सप्तक्षेत्र्यां धनवपनाद्द
एवं वुत्ता समाणा हट्ठतुट्ठा० जाच अंजलि कहु एवं साशनप्रभावकतां परमां दधानो दीनेषु चात्यन्तकृपापरो।
मी! तह त्ति आणाए विणएणं वयणं पडिसुणंति पमहाश्रावक उच्यते इत्यलं प्रसङ्गेन ।
डिसुणेत्ता खिप्पामेव छेयायरिग्रोवएसमइकप्पणाविइदानी महाश्रावकस्य दिनचर्यारूपम्-उक्तशेषं
कप्पेहिं सुनिउणेहिं एवं जहा उववाइए० जाव भीमं संगा, विशेषतो गृहस्थधर्ममाह
मिय अोझ उदाई हत्थिरायं पडिकप्पति, हयगयरहनमस्कारेणावबोधः, स्वद्रव्याधुपयोजनम् ।
जाव समाहेति सम्माहेत्ता जेणेव कूणिए राया तेणेव उवासामायिकादिकरणं, विथिना चैत्यपूजनम् ॥६॥ नमस्कारेण सकलकल्याणपुरपरमेष्ठिभिरधिष्ठितेन " नमो
गच्छंति २त्ता करयलपरिग्गहियं जाव कूणियस्स रणोतअरिहंताण " मित्यादि प्रतीतरूपेण, अवबोधो निद्राप
माणत्तियं पञ्चप्पिणंति । तए णं से कूणिए राया जेणेव रिहारः, तत्पाठं पठन्निद्रां जह्यादित्यर्थः । अयं विशेषतो मजणघरे तेणेव उवागच्छइ उवागच्छित्ता मजणधरं गृहिधर्मो भवतीत्येवमप्रेऽप्यन्वयः । तथा स्वस्मि-श्रा- अणुपविसइ मजणघरं अणुपविसित्ता, एहाए कयवलित्मनि, द्रव्यादेः-द्रव्यक्षेत्रकोलभावानाम् , उपयोजनम्-उप
कम्मे कयकोउयमंगलपायच्छित्ते सव्यालंकारविभूसिए योगकरणम् , (ध०) (सामायिकादीत्यादि) सामायिकम्मुहूर्त यावत्समभावरूपनवमवताराधनम्, प्रथमावश्यकं वा,
संनद्धबद्धवम्मियकवये उप्पीलियसपट्टीए लिणिद्धगेप्रादिशब्दात्यड्डिधावश्यकप्रतिबद्धरात्रिकप्रतिक्रमणग्रहणम् । विजे विमलवरवद्धचिंधपट्टे गहियाउहप्पहरणे सकोरंट(ध०) (विधिनेति ) विधिमा अनुपदमेव वक्ष्यमाणपुष्पा- मनदामणं छत्तणं धरिजमाणे चउचामरवालवीइयंगे मेंदिसंपादनमुद्रान्यसनादिना प्रसिद्धेन, चैत्यपूजनम्-द्रव्य- गल'जय जय सद्दकयालोए एवं जहा उववाइए० जाव उवाभावभेदाद अर्हत्प्रतिमार्चनम् । ध०२ श्रधि०। (महाधावकस्य गृहिधर्मविध्यन्तर्गतसामायिकविधिः 'सामाझ्य' |
गच्छित्ता उदाई हत्थिरायं दुरूढे , तए णं से कूणिए शब्दादवगन्तव्यः ) (चैत्यपूजनविधिः 'चेइय' शब्दे तृती
राया (हारोत्थयसुकयरइयवच्छे जहा उववाइए०) जाव यभागे १२४४ पृष्ठे गतः)
सेयवरचामराहिं उद्भवमाणीहिं उद्ध०२ हयगयरहपवरजोमहासावजा-महासावद्या--स्त्री० । श्रमणसाधुनिश्राभेदेना- हक लियाए चाउरंगिणीए सेणाए सद्धिं संपरियुडे महया गन्यादिमत्यां वसतौ, श्राचा । (अस्या वक्तव्यता 'वसहि' भडचडगविंदपरिक्खित्ते जेणेव महासिलाकंटए संशब्दे वक्ष्यते)
गामे तेणेव उवागच्छद उवागच्छित्ता महासिलाकंमहासाहसिय--महासाहसिक-पुं० । सहसाऽविमर्शात्मकेन ब
टगं संगामं उयाए पुरओ य से सके देविंदे देवरालेन वर्त्तने, भाविनमर्थमविभाव्य यः प्रवर्त्तते स साहसिकः।
या एगं महं अभेजं कवयं वइरपडिरूवगं बिउब्बिता णं अविमृश्यकारिणि, स्या०।।
चिट्ठइ । एवं खलु दो इंदा संगाम संगामेवि, तं जहामहासियाल--महाशृगाल-पुं० । महादेहप्रमाणे शृगाले ,
देविंदे य, मणुस्सिदे य । एगहत्थिणा वि णं पभू कू"अणासिपा णाम महासियाला" (सूत्र०) महादेहप्रमाणा महान्तः शृगाला नरकपालविकुर्विता अनशिता बुभुक्षिताः,
णिए राया पराजयित्तए, तए णं से कूणिए राया मसूत्र०१ श्रु०३ अ०२ उ०।
हासिलाकंटगं संगामं संगामेमाणे नव मल्लई नव लेच्छई महासिलाकंटय-महाशिलाकण्टक--पुं०। जीवितभेदकत्वात् |
कासीकोसलगा अट्ठारस वि गणरायाणो हयमहियपवरमहाशिलाकण्टकः । कृणिकचेटकसंग्रामे, नि० १ श्रु० १|
वीरघाइगा वि पडियचिंधवयपडागे किच्छप्पाणगए दिसोवर्ग १० । म०। तवर्णनमाह
दिसि पडिसेहित्था । से केणऽटेणं भंते ! एवं बुच्चह महाणायमेयं अरहया सयमेयं अरहया विप्लायमेयं अ-1 सिलाकंटए संगामे ?, गोयमा ! महासिलाकंटए णं संरहया महासिलाकंटए संगामे, महासिलाकंटए णं भंते ! गामे वट्टमाणे जे तत्थ पासे वा हत्थी वा जोहे वा सारही वा संगामे वट्टमाणे के जइत्था के पराजइत्था ?, गोयमा ! तणेण वा पत्तेण कोण वा सकराए वा अभिहम्मति वजी विदेहपुत्ते जयित्था, नव मल्लई नव लेच्छई कासीको-| सव्वे से जाणइ महासिलाए अहं अभिहए महासिलाए अहं सलगा अट्ठारस वि गणरायाणो पराजयित्था । तए | अभिहए से तेणऽदेणं गोयमा! महासिलाकंटए संगामे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org