________________
(२३०) महासिलाकं. अभिधानराजेन्द्र:।
महासिला महासिलाकंटए णं भंते! संगामे वट्टमाणे कइ जणसयसाह
म्बन्धिनो नव द्वितीयाः । (गणरायाणो त्ति ) समुत्पन्ने प्र
योजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः स्सीओ वहियाश्रो? गोयमा चउरासीइ जणसयसाहस्सीओ
सामन्ता इत्यर्थः । ते च तदानी चेटकराजस्य वैशालीवहियाभो । ते णं भंते ! मणुया निस्सीला जाव निप्पच्च- नगरीनायकस्य साहाय्याय गणं कृतवन्त इति । अथ महाक्खाणपोसहोववासा, संरुठ्ठा परिकुविया समरवाहिया अणु
शिलाकण्टके संग्रामे चमरेण विकुर्विते सति कृणिको
यदकरोत्तदर्शनार्थमिदमाह-(तए णमित्यादि ) ततो महावसंता कालमासे कालं किच्चा कहिं गया कहिं उववप्मा ? |
शिलाकण्टकसंग्रामविकुर्वणानन्तरम् । (उदायिं ति) उदागोयमा! उस्समं णरगतिरिक्खजोणिएसु उववल्मा । यिनामानम् । ( हत्थिरायं ति ) हस्तिप्रधानम् । (पडिक(महासिलाकंटए संगामे ति ) महाशिलैव कण्टको जी- प्पेह सि) संनद्धं कुरुत । (पञ्चप्पिणह त्ति) प्रत्यर्पवितभेदकत्वान्महाशिलाकण्टकस्ततश्च यत्र तृणशलाका
यत-निवेदयतेत्यर्थः । (हट्टतुट्ट त्ति) इह यावत्करणादेव दिनाऽप्यभिहतस्याश्वहस्त्यादेमहाशिलाकण्टकेनेवाभ्याहत- दृश्यम्-“ हट्टतुट्ठचित्तमाणंदिया मंदिया पीइमणा" इत्यादि। स्य वेदना जायते स सङ्गामो महाशिलाकण्टक एवोच्यते,
तत्र ष्टतुएम्-प्रत्यर्थ तुष्टं, हृष्टं वा विस्मितं तुष्टं च द्विर्वचनं चोल्लेखस्थानुकरणे, एवं च किलाऽयं संग्रामः तोषयच्चित्तं-मनो यत्र तत्तथा , तत् एतुष्टचितं यथा संजातः, चम्पायां कूणिको राजा बभूव , तस्य चानुजौ
भवति इत्येवमानन्दिता ईषन्मुखसौम्यतादिभावैः समृद्धिहलविलाभिधानौ भ्रातरौ सेचनकाभिधानगन्धहस्तिनि मुपगताः, ततश्च नन्दिताः समृद्धितरतामुपगताः, प्रीतिः समारूढी दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ वि
प्रीणनम्-आप्यायनं मनसि येषां ते प्रीतिमनसः। (अंजलसन्तौ दृष्टा पद्मावत्यभिधाना कूणिकराजस्य भार्या लिं कटु त्ति) इदं त्वेवं दृश्यम्-" करयलपरिग्गहियं दमत्सराहन्तिनोऽपहराय तं प्रेरितवती, तेन तौ तं याचितौ, सणहं सिरसाऽवत्तं मत्थए अंजलि कट्ट" तत्र शिरसा - सौ च तद्भयाद्वैशाल्यां नगर्यो स्वकीयमातामहस्य चेटका- प्राप्तम्-असंस्पृष्टं मस्तके ऽञ्जलिं कृत्वेत्यर्थः । ( एवं सामी ! भिधानस्य राशोऽन्तिकं सहस्तिकौ सान्तःपुरपरिधारी
तह ति श्राणाए विणपणं वयणं पडिसुणेति ति) गतवन्तौ, कूणिकेन च दूतप्रेषणता मार्गितौ, न च तेन प्रे.
एवं स्वामिन् ! तथेति आशया इत्येवंविधशब्दभणमरूपो षितौ, ततः कृणिकेन भाणितम्-यदि ने प्रेषयसि तौ तदा
यो विनयः स तथा तेन, वचनं राज्ञः सम्बन्धि प्रतिशृयुद्धसज्जो भव, सेनाऽपि भाणितम्-एष सज्जोऽस्मि, ततः
एवन्ति-अभ्युपगच्छन्ति । (छयारिओवएसमइकप्पणा
बिगप्पहिं ति) छको निपुणो य प्राचार्यः-शिल्पोकृणिकेन कालादयो दश स्वकीयाऽभिन्नमातृका भ्रातरौ राजानश्चेटकेन सह संग्रामापाहूताः,तत्रैकैकस्य त्रीणि त्रीणि
पदेशदाता तस्योपदेशात् या मतिः बुद्धिस्तस्या ये कल्पहस्तिनां सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां तु
ना-विकल्पाः क्लूप्तिमेदास्ते तथा तैः प्रकल्पयन्तीति योगः। प्रत्येकं तिस्रः तिस्रः कोटयः। कृणिकस्याप्येवमेव,एवं च व्य
(सुनिउणेहिं ति) कल्पनाविकल्पानां विशेषणम् । मरैर्वा तिकरं शात्या चेटकेनापि अष्टादश गणराजाः मिलिताः,
मुनिपुणः ( एवं जहा उववाइए ति) तत्र चेदं सूत्रमेतेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणम् , ततो
चम्-( उज्जलनेवत्थहव्वपरिवच्छियं ) उज्ज्वलनेपथ्येन-नियुद्धं सम्मलग्न, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये
मेलमेषेण (हव्वं ति) शीघ्र परिक्षिप्तः परिगृहीतः -
रिवृतो यः स तथा तम् । (सुसज्ज वम्मियसंनद्धबद्धकायं एकमेष शरं मुञ्चति,अमोघवाणश्च सः । तत्र च कृणिकसैन्यैगरुडव्यूहश्चेटकसैन्यैश्च सागरब्यूहो विचरितः। ततश्च कू
उप्पीलियवस्थकच्छगवज्जगवद्धगलगवरभूसणविराइयं ) वणिकस्य कालो दण्डनायको युध्यमानस्तावद्गतो यावश्चेट
मणि नियुक्ता वार्मिकास्तैः संनद्धः कृतसन्नाहो वामिक्सनका , ततस्तेनैकशरनिपातेनासौ निपातितो भग्नं च कृणि
द्धः, बद्धः कवचिकः सन्नाहविशेषो यस्य स बद्धकाचिकवलम् , गते च द्वे अपि बले निजं निजमावासस्थानम् ।
कः, उत्पीडिता गाढीकृता पक्षसि कक्षा हृदयरजुर्यस्य
स तथा, अवेयकं बद्धं गलके यस्य स तथा, परभूषएवं च दशसु दिवसेषु चेटकेन विनाशिता दशापि का
गर्विराजितो यः स तथा, ततः कर्मधारयोऽतस्तलादयः , एकादशे तु दिवसे चेटकजयार्थ देवताराधना
म्। ( अहियतेयजुसं विरइयवरकरणपूरसललियपलंवाबय कूणिकोऽष्टमभक्तं प्रजग्राह । ततः शक्रचमरावागतौ ,
चूलचामरोयरकयंऽधयारं ति ) विरचिते परकर्णपूरे सतः शक्रो बभाण, चेटकः श्रावक इत्यहं न ते प्रति प्र
प्रधानकर्णाऽऽभरणविशेषौ यस्य स तथा , स्ललितानि हरामि , नवरं भवन्तं संरक्षामि । ततोऽसौ तद्रक्षार्थ व
प्रलम्बानि अवचूलानि यस्य स तथा, चामरोकरेण - जप्रतिरूपकमभेद्यकवचं कृतवान् , चमरस्तु द्वौ संग्रामो तमन्धकारं यत्र स तथा, ततः कर्मधारयोऽतस्तम् । विकुर्वितवान् , महाशिलाकण्टकं रथमुशलं चेति ( जइ- ( चिसपरिच्छोयपच्छयं ) चित्रपरिच्छोको लघुः प्रच्छदो त्थ त्ति) जितवान् ( पराजयित्थ त्ति ) पराजितवान्-हारि वस्त्रविशेषो यस्य स तथा, अतस्तम् । (कणगघडियसुत्ततवानित्यर्थः । ( वजि ति) बजी-इन्द्रः ( विदेहपुत्ते गसुबद्धकच्छं) कनकघटितसूत्रकेण सुष्टु वद्धा कक्षा उरोत्ति) कृणिक एसावेव तत्र जेतारी नान्यः कश्चिदिति बन्धनं यस्य स तथा, तम् । (बहुपहरणावर भरियजुज्झस(नव मलहत्ति) मल्लकिनामानो राजविशेषाः। (नव लेच्छ ज्जं) बहनां प्रहरणानामावरणानां च स्फुरकङ्कटादीनां इत्ति)लेच्छकिनामानोराजविशेषा एव ।(कासी कोसलग त्ति)| भृतो युद्धसजश्च यः स तथा, अतस्तम् । (सच्छत्तं स, काशी-वाराणसी, तजनपदोऽपि काशी, तत्सम्बन्धिन आ- ज्झयं सघंट) (पंचामेलियपरिमंडियाभिरामं) पञ्चभिराया नव, कोशला अयोध्या तज्जनपदोऽपि कोशला, तत्स-| पीडिकाभिश्चूनाभिः परिमण्डितोऽभिरामश्च-रम्यो यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org