________________
महाऽऽसय
सिय भंते! नेरइया अप्पाऽऽसवा महाकिरिया महावेदा महानिजरा ? णो तिराट्ठे समट्टे ६, सिय भंते ! नेरा पासवा महाकिरिया महावेदणा पनिअरा ? यो गिट्टे समझे १० सिय भंते! नेरइया अप्पासवा महाकिरिया श्रपवेयणा महानिखरा १ गो तिट्ठे समट्ठे ११, सिय भंते ! नेरइया अप्पासवा महाकिरिया वेणा अप्पनिजरा ? यो तिखट्ठे सपट्टे १२, सिय भंते ! नेरइया अप्पासवा अप्पकिरिया भावेण महानिजरा ? यो तिखट्टे समझे १२, सिप भंते । रतिया अप्पासवा अप्पकिरिया महावेदणा अप्पनिजरा : यो तिट्ठे समट्ठे १४, सिय भंते ! नेरइया अप्पासवा अप्यकिरिया अप्पवेषणा महानिजरा १ यो तिगड़े समझे १५ सिप भंते! नेरया अप्पासवा अप्यकिरिया अप्पवेणा अप्पनिजरा १ गोतिखड़े समझे १६ एते सोलस गंगा सिय भंते ! अ सुरकुमारा महासवा महाकिरिया महावेदया महानिजरा ? यो तिगडे समझे एवं चउत्यो मंगो भा यिव्वो, सेसा पनरस भंगा खोडेयव्वा, एवं० जाव विकुमारा । सिय भंते! पुढविकाइया महासवा म हाकिरिया महावेयणा महानिज्जरा ? हंता सिया । एवं० जाव सिय भंते! पुढ विकाइया अप्पासवा अप्प किरिया - पवेणा अप्पनिजरा ? हंता सिया, एवं० जाव मणुस्सा, वाण - मंतर - जोइसिय-वेमाणिया जहा असुरकुमारा सेवं भंते भंते ति । (सूत्र - ६५४ )
,
"
इयं स्थापना
अम य
अश्र
श्र
थ्र म म भ
Jain Education International
मश्र
新女段 包女包 克
( २१८ ) अभिधानराजेन्द्रः ।
मश्र म
श्र
리리리리
지지지지
ना० २ श्रसुरादेः ४ पृथ्व्यादेः
१६ व्यन्तरादेः ४
'सिय भंते!' इत्यादि, 'सिय त्ति' स्युः भवेयुर्नैरयिकाःमहाधवाः प्रचुरकर्मबन्धनात् महावित्याः कायिष्यादिषियायां महत्वात् महावेदना वेदनायास्तीमत्वात् महानिर्जराः कर्मपबहुत्वात् एषां चतुर्ण पदानां पोडश भा भयन्ति, एतेषु च नारकाणां द्वितीयभङ्गकोऽनुज्ञातस्तेनामा - अयादित्रयस्य महत्त्वात् कर्मनिर्जरायास्त्यल्पचात् शेषा
"
"
तु प्रतिषेधः। असुरादिदेषेषु चतुर्थभङ्गोऽनुज्ञातः ते हि महाभया महाकियाथ विशिशविरनियुक्रन्वान प वेदनाश्च प्रायेणासातोदयाभावात् अल्पनि जराक्ष प्रायोऽशुभपरिणामत्वात् शेषास्तु निषेधनीयाः । पृथिव्यादीनां तु
महासावग
16
।
चत्वार्यपि पदानि तत्परिणतेर्विचित्यात् सत्यभिचाराड़ीति षोडशापि भट्टका भवन्तीति । उक्तं च- पीपण तु नेरइया, हौति चउत्थे सुरगणा सव्ये ओरालसरीरा पुरा, सव्येहि पहि भरिणयव्वा" । १ । इति । भ० १६८०४३० । महासपतर- महाअवतर त्रि० महाधयतरा एव महान्त - प्रयाः पापोपादानहेतवः आरम्भादयो येषामासीरन ते म हाश्रवाः अतिशयेन महाश्रवा महाश्रवतराः । श्रतिबृहत्कर्मसु, जी० ३ प्रति० १ अधि० २ उ० । महासम्बोभद्दपडिमा - महासर्वतोभद्रप्रतिमा - स्त्री० । सर्वतो भद्रप्रतिमाभेदे श्री० [सर्वतो भद्रा पुनयस्यां दशसु वि प्रत्येकमहोरात्रं कायोत्सर्ग करोति, यस्यां च दशाऽहोरात्राणि मानमिति । अथवा द्विविधा सर्वतोभद्रा शुद्रा, महती व तत्र क्षुद्रायाः स्थापना — स्थापनोपायगाथा चेयमत्र"गाई पंच ते मि तु धामणुपति । सेसे कमेण च, जाजा सम्ययमहं ॥ १ ॥ "
"
तपोदिनानीह पञ्चसप्ततिः पारणदिनानि तु पञ्चविंशतिः, सर्वाधि दिनानि शतमेकस्यां परिचायां चतसृषु त्येतदेव चतुर्गुणम् । एवं महत्यपि, नवरम्, एकादयः सप्तान्तास्तस्यामुपवासा भवन्ति ।
स्थापनोपायगाथा वियम्"एगाई सता ठपि तु सहमति सेखकमेण ठषि, जारा महासव्वश्रोभदं ॥ १ ॥ ”
१ | २ | ३ | ४ | ३ ३४१२ ५ | १/२|३|४ २ | ३ | ४ | ५.१ ४ ५/६/२/३
,
For Private & Personal Use Only
१/२/३/४/५/६/७) प्र०पक्तिः ४ |४| ६ | ७|१२|३ द्वितीयापं० ७ १ २ ३ ४ ५ ६ तृतीयापं० ३/४/५/६ ७/६/२ | चतुर्थीपं० ६/७/१/२/३/४५ पञ्चमी पं० २/३/४/५/६ ७ १ पी० ५/६/७/१/२/३ | ४ | सप्तमीपं०
इह च पवत्यधिकं शतं तपोदिनानां स्यादेको नपच पालकदिनानि एवं चाटी मासाः पञ्च दिनानि चतसृषु परिपाटीष्वेतदेव चतुर्गुणमिति । श्र० ।
3
महासामन्य - महासामान्य सर्वपदार्थानुपायिन्यां सत्तायाम. सूत्र० २ ० ७ ० । श्रा० म० विशे० । महामामस्थ महासामार्थ्य २० । महासामध्यंम् आसंहननत्रययुक्तया बज्रकुसमान तितया च कायमनसोः शी ध० ४ श्रधि० ।
महासामाण - महासामान - न० । सप्तमदेव लोकविमानभेदे, स०
१७ सम० ।
महासाल- महाशाल पुं० । पृष्ठचम्पाराजस्य शालस्य भ्रात पृष्ठचम्पायुवराजे, श्रा०क० १ ० । ० म० । ती० । उत्त० । महासाग महाश्रावक-यादानप्रधाने धावके, " एवं तस्थितो ज्यां धनं वपन् दयया चातिदीनेषु महाभाषक उच्यते ॥ १ ॥ महत्यदविशेषणे व अन्येभ्योतिशायित्वात् यतः श्रावकत्वमविरतानामेकायवनधारि
"
www.jainelibrary.org