________________
महापालि अभिधानराजेन्द्रः।
महामणि पेढ रणाद भवस्थितिः, महती चासौ पालिश्चेति । सागरोपमल- वासुदेवो पुच्छइ" अपरविदेहवासुदेवे,श्राव. ४ ०। श्रा क्षणायां भवस्थितौ, तस्या एव महत्त्वाद् । उत्त०१८ अ०।
चू० । कल्प। महापिंगायतण-महापिङ्गायतन-पुं०। महापिङ्गाऽऽख्यर्यप
| महाभद्दा-महाभद्रा-स्त्री० । अहोरात्रकायोत्सर्गरूपायामहात्ये, चं० प्र० १० पाहु०।
रात्रचतुष्टयमानायां प्रतिमायाम् , स्था०२ ठा० ३ उ० । कमहापिउ-महापितृ-पुं०। पितुज्येष्ठभ्रातरि,विपा० १श्रु०३० । ल्प० । औ० । श्रा०म० । स्था०। ( अस्या व्याख्या 'पडिमा' महापीढ-महापीठ-पुं० । पूर्वविदेहपुष्कलावतीविजयपुण्डरी
शब्दे पञ्चमभागे ३३२ पृष्ठे गता) भूतद्वीपदेवे, पुं० । सू० प्र०
१६ पाहु० । स०। किणीनगरीजा ते ऋषभदेवपूर्वभवजीववज्रनाभस्य भ्रातरि, श्रा०चू०१०। श्रामपञ्चाका श्रा०का अपभपत्रे | महाभवाघ-महाभवीघ-पु०॥ चतुर्गतिके संसारसागरे. सत्र. "सुबाहय महापीढो य पच्चायाता" श्रा०च०१०। । १शु०६ अ०। । महापुंडरीय-महापुण्डरीक-पुं० । रुक्मिवर्षधरपर्वतोपरिस्थे महाभाग-महाभाग-पुं० । महांश्चासौ भागश्च महाभागः । बुद्धिदेव्यावासहदे, स्था०२ ठा० ३ उ० । स०। औ० । जी०।। भागशब्दः पूजावचनम् । महापूज्ये, सूत्र० १७०८ श्र०। कालोदसमुद्रदेवे,स्था० १० ठा० । विशाले श्वेताम्बुजे,नपुं०।
उत्त०। पञ्चा०। श्रा० म० । ग० । भागोऽचिन्त्या शक्तिराह रा। जं० । सप्तमदेवलोकविमानभेदे. स०१७ सम० ।
च भाष्यकृद्-"भागोऽचिन्त्या शक्तिरिति" महान् भागोऽ.
स्य महाभागः । अचिन्त्यशक्तियुक्ते,त्रि० । शा०म० । महान्तं महापुर-महापुर-नास्वनामख्याते नगरे, विपा०२श्रु०७०।
भजतीति महाभागः । जिनाराधके, श्रा० चू० १ अ० । महापुरा-महापुरा-स्त्री० । महापद्मविजयक्षेत्रराजधान्याम् ,
महाभागा-महाभागा-स्त्री० । रक्तावतीनदीसङ्गते नदीभेदे , महापो विजयो महापुरी राजपूर्यमावतीवक्षस्कारः, "म
स्था० १० ठा० । हापुरं गयरं रत्तासोगं उज्जाणं रत्तपालो जक्खो बले राया
महाभिताव-महाभिताप-पुं० । महाभितापिते सन्तापोपेते, सुभद्दा देवी महाबले कुमारे रत्तवती पामोक्खा ण पंच सया" विपा०२ श्रु०७ श्राधातकीखण्डान्तर्गते विजयक्षेत्रे
सूत्र० १ श्रु०५ अ० १ उ० । महादुःखैककार्ये,सूत्र. १ श्रु०५
अ०२ उ०। जातायां नगर्याम् , स्था० ।
महाभिसेय-महाभिषेक-पुं०। ईश्वरतलवरादीनामभिषेकाणां दो महापुरा । स्था० २ ठा० ३ उ०।।
महत्तरोऽभिषेको महाभिषेकः । राजत्वेनाभिषिक्ते, नि० चू० महापुरिस-महापुरुष-पुं०। प्रधानपुरुषे,आसितद्वैपायनपारा
६ उ०। शरादिमहर्षिषु , वल्कलचीर-तारागणर्षिप्रभृतौ । (एषां | महाभीम-महाभीम-त्रि०। अतिभयानके, दर्श०४ तत्त्व । श्रामहापुरुषत्वेन वर्णनं भारतादिषु) सूत्र०१ थु० ३ ० ४
व०। श्रौत्तराहाणां देवानामिन्द्रे,स्था०२ ठा० ३ उ० । प्रज्ञा आधुत्तमे, प्रश्न० ४ संव० द्वार । महापुरुषा बलदे-| भ० । अष्टमप्रतिवासुदेवे, स० । ति। धतीर्थकरादयः । पं०व० ३ द्वार। श्रौत्तराहाणां किंपुरु-|
महाभीमसेण-महाभीमसेन-पुं० । जम्बूद्वीपभरतखण्डेऽतीतापाणामिन्द्रे, स्था०२ ठा० ३ उ० । प्रज्ञा० । भ० ।
यामुत्सर्पिण्यां जाते सप्तमे कुलकरे, स्था० १० ठा० । महापुरिसचरित्त-महापुरुषचरित्र-न० । स्वनामख्याते ती-| र्थकरचरितनिबद्ध ग्रन्थे, संघा० १ अधि० । प्रश्न ।
महाभुज-महाभुज-पुं० । शिखरतलकूटविंशपाधिपती पल्यो
पमस्थितिक दवविशेष, द्वी। महापुरिससेविय-महापुरुषसेवित-त्रि०। तीर्थकरादिसेविते, पं०सू०२ सूत्र ।
महाभूयवर-महाभूतवर-पुं० । भूतवरसमुद्रदेवे, सू० प्र०१६ महापुरिसाणुचिम-महापुरुषानुचीर्ण-त्रि०ा महापुरुस्तीर्थ
पाहु। करगणधरादिभिरुत्तमनरैरनुचीर्णमेकदाऽऽसेवनात्पश्चादप्या
महाभेरव-महाभैरव-न० । मध्यमपापासमीपे उद्याने, प्रा० सेवितं महापुरुषानुचीर्णम् । तीर्थकरादिभिराचरिते, पा० ।
म०१ अ०। सूत्र।
महाभेरी-महाभेरी-स्त्री० । वृहत्प्रमाणायां भेर्याम् , अनु० । महापोय-महापोत-पुं० । महावोहित्थे, आव०४०। महामइगढिय-महामतिग्रथित-त्रि० । महावुद्धिपुरुषरचितमहाफलिह-महास्फटिक-न० । शिखरिपर्वतस्थ उत्तरकृ- सन्दर्भ, पो०६ विव० । टानामुसरदिशि कूटे, द्वी०।
|महामंडलिय-महामाएडलिक-पुं० । अनेकदेशाधिपती देवे, महाबल-महाबल-पुं० । महदलं शरीरप्राणो यस्य स महाव- अनु । जी० । प्रज्ञा० ।
लः । जी०३ प्रति०१ अधि०२ उ० । सू० प्र०। प्राणवति, स्था० महामंति-महामन्त्रिन्-पुं० । मन्त्रिमण्डलप्रधाने, शा०१ श्रु० Eठावाचं० प्र० । प्रशस्तबले, स०। ऐरवते भवि- । १० । भ० । औ० । विशेषाधिकारवति, कल्प० १ अधिक प्यति त्रयोदशे तीर्थकरे, ति। जं० स०। आव०ती० ३क्षण । रा०। भारतवर्षे भविष्यति तृतीये बलदेवे, स०। कल्प।
महामगर-महामकर-पुं० । जलचरजीवभेदे, कल्प०१ अधि० महाबाहु-महाबाहु-पुं०। भारतवर्षे भविष्यति द्वितीयबल-| ३ क्षण । देवे, स० । ती० । श्रोत्रेन्द्रियलम्पटस्य ब्रह्मस्थल पुरस्थ- महामणिपेढ-महामणिपीठ-पुं० । वृहति वस्य) पीठे,जी०३ रामस्य राज्ञो लघुभ्रातरि , ग०२ भधि। “महाबाह नाम | प्रति० ४ अधिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org