________________
महालक्खो
( २०६ ) अभिधानराजेन्द्रः । महामरुता महामरुता स्त्री० [प्रेणिकस्य स्वनामस्यानायां महामोह-महामोह पुं० । महांधासी मोहथ महामोहः। मि
महामरुता
भार्यायाम् अन्तः १ श्रु० ७ वर्ग (सा च वीरान्तिके प्रव्रज्य विंशतिवर्षपर्याया सिद्धा इत्यन्तकृदशानां सप्तमवर्गे सप्तमाध्ययने सूचितम् )
+
महामह महामह - पुं० इन्द्रमहादिषु ग्रा
।
के य ते पुण महामहा ? उच्यन्तेमासाठी इंदमहो, कनि सुगिम्हए अ बोद्धच्चे । एए महामहा खल, एएम चैव पाडिवया ।। १३३८ || श्रसादी - श्रासादपुन्निमा, इह लाडा सावणपुनिमाए भवति, दमहो श्रासोपुधिमा भवति, कलिय त्ति' कतियपुनिमाए चेव सुगिम्हओ चेत्तपुनिमा । श्राव० ४ अ० । नि० चू० । श्राचा० ।
महामहद्वारमाह
सकमहादीए व पमनमा सुराद्धले उवणा ।
पीणिजंतु व अढा, इतरे उ बहंति न पढेति ॥४१२ ॥ महामहाः शषमहादयः आदिशब्दात्मकमहादिपरि ग्रह तेषु ( ) ता गाहयोगप्रतिास्तेषां योगो निक्षिप्यते, किं कारणमिति चेत् ? अत श्राह मा तं प्रथमतः सन्तं काचित् मिथ्यादृष्टिर्देवता छलयेत् । अन्यच्य-तेषु दिवसेषु विकृतयो लभ्यन्ते ततो ये अदृढा दुर्बलाः सन्ति तैविकृतिपरिभोगत श्राप्यायन्तामिति योगनिक्षेपणम् । ये पुनतिरे- आगादयोगवाहिनः तेषां योगो न निक्षिप्यते केवलमन्यत् नो दिशन्ति नापि पठन्ति । व्य० ४ उ० । महामाउ - महामात्र-स्त्री० । पितृज्येष्ठभातृजायायाम्, मातृज्येष्ठायां सपत्न्याम्, विषा० १ श्रु० ३ श्र० ।
1
•
महामाटर- महामाटर- पुं० । ईशानेन्द्रस्य देवराजस्य स्थानी काधिपती, स्था० ४ ठा० २ उ० ।
महामाहण - महामाहन-पुं० । महाँश्चासी माहनश्चेति । मनःप्रभृतिकरणादिभिराजन्मसूक्ष्मादिभेदभिन्न जीवहनननिवृत्ते,
उत्त० ३ ० |
3
महामुखि महामुनि पुं० । मनुने मन्यते वा जगतत्रिकालाच स्थामिति मुनिः सर्वशत्वात् । महांश्चासौ मुनिश्च महामुनिः । अथवा मुनयः साधयस्तेषां महान प्रधानी महामुनिः । विशे० । महातपस्विनि, उत्त० २ श्र० । सूत्र० । जिनकल्पिकादी, सूत्र० १ श्रु० २ श्र० २ उ० । प्रशस्तयतौ उत्त० २ श्र० । यथावस्थितत्रिकालवेदिनि, सूत्र० १० १६ श्र० । श्राचा० । आ० म० । ज्ञानसम्पन्न. पो० १ विव० । श्रा० चू० । दर्श० । परमनिर्ग्रन्थे, अ० ३१ ० ।
•
•
•
महामुखिचरित- महामुनिचरित १० महालय ते मुनयस्थ महामुनयः स्थूलभद्रवज्रस्वाम्यादयः पूर्वर्षयस्तेषां चरितानिष्टितानि । महामुनिचेष्टितेषु ध० ३ अधि० । महामेह-महामेघ-पुं० । प्रभूतजलक्षर के बृहन्मेघे, अनु० (पंत उमापणी 'शब्दे द्वितीयभाग १२६६ पृष्ठे दर्शिताः ) महामेह खिउरंचभूय- महामेघनिकुरम्बभूत-पुं० महान जल भारावन्तः प्रावृदकालभावी मेघनिकुरम्यो मेघसमूहस्तथा भूतो गुणैः प्राप्ता महामेघनिकुरम्बभूतः । महामेघवृन्दोपमे, जी० ३ प्रति० १ उ० ।
५३
Jain Education International
ध्यात्वे, दर्श० १ तस्व । भवशते दुःखवेदनीये कर्मणि, दशा० ६ श्र० । श्राचा० रा० । ( महामोहकारणानि ' मोहणिजद्वारा शब्दे वश्यामि ) योगिपरिभाषया रागे, स्था० २ ० १ उ० ।
9
महायनो देशी- आये दे० ना० ६ वर्ग १२२ गाथा । महायारकहा- महाचारकथा - स्त्री० । महत्या श्राचारकथायाः प्रतिपादके दर्शयैकालिकस्याध्ययने दश० ।
9
जो पुत्र उडिट्टो, आधारो सो अहीरामइरितो । सचैव य होइ कहा, आयारकहाए मदईए || २४५ ।। यः पूर्व क्षुल्लकाचारकथायां निर्दिष्टः उक्तः, आचारः-शानाचारादिः असावहीनातिरिक्री पव्यः सैव च भवति कथा, प्रक्षेपण्यादिलक्षणा वक्तव्या । चशब्दात्तदेव क्षुल्लकप्रतिपक्षो तं महद् वक्तव्यम् आचारकथायां महत्यां प्रस्तुतायामिति गाथार्थः । दश० ५ ० २ उ० ।
I
"
महारंभ- महारम्भ त्रि० महानारम्भी पहनोमालि कामन्त्री प्रवाहकृषिपोषादिको यस्य स महारम्भः । सूत्र० २ ० २ अ० । महानिच्छापरिमाणेनाकृतमर्यादया वृहदारम्भः पृथिव्याद्युपमर्दन लक्षणो यस्य स महारम्भः । चत्यादि स्था० ४ ० ४ ० पन्द्रियादिव्यपरोपणप्रधानकर्मकारिणि, स्था० ३ ठा० १ उ० । सूत्र० । दशा०| महारंभया - महारम्भता श्री० [चक्रवर्तित्वादी, स्था० ४
ठा० ४ उ० ।
महारण - महारण - न० । महासंग्रामे स० ।
महारम्म - महारम्य - त्रि० । अतिरमणीये, पञ्चा०८ विव० । महारयण - महारत्न - न० प्रधानरले, 'महारत्नं वज्रं स०|श्राव० | महारह - महारथ-पुं । प्रकरणादत्र नारायणः - तस्मिन् सूत्र० १ श्रु० ३ ० १ उ० ।
महाराय - महाराज - पुं । लोकपाले, नि० १ ० १ वर्ग ७ श्र० ।
,
श्रा० म० । स्था० भ० ।
महारायत्त - महाराजत्व - न० | लोकपालत्वे, स० ७८ सम० । महारिट्ठ - महारिष्ट - पुं० । बलैर्वैरोचनेन्द्रस्य नाट्यानीकाधिपतौ, स्था० ७ ठा० ।
1
महारिसि-महर्षि - पुं० । संयतात्मनि श्रा० म० १ ० । सूत्र० । महारिह महाई त्रि० महार्हे नं० श० महमुत्सचमतीति महार्हः । परमोत्सवाहे, जी० ३ प्रति० ४ अधि० २३० । विपा० । बहुमूल्ये, प्रश्न० ५ संव० द्वार । महारोरुय - महारौरुक पुं० । सप्तमनरकपृथ्वीस्वरूपे महानरके, स्था० ५ ठा० ३ उ० । जी० । ज्यो० । सूत्र० । प्रज्ञा० । स० ।
महारोहिणी - महारोहिणी- बी० स्वनामस्यानायां महाब
द्यायाम् श्रा० ० ४ ० ।
महालक्खो-देशी-तरुणे, दे० ना० ६ वर्ग १२२ गाथा । भाद्रपदीयश्राद्धपक्षे. दे० ना० ६ वर्ग १२७ गाथा ।
For Private & Personal Use Only
www.jainelibrary.org