________________
( २०७) महापउम अभिधानराजेन्द्रः।
महापालि श्रालायपडिकन्तो, सुद्धा जं निजरा विउला ॥१॥"
महापडिमा-महाप्रतिज्ञा-स्त्री०। गुरुप्रतिज्ञायाम्। पञ्चा० निष्कलङ्घ थामण्यमनुपाल्य समुत्पराकेवलः स वि.
१६ विव०। ष्णुकुमारः सिद्धिं गतः । महापद्मचक्रवर्त्यपि क्रमेण दीक्षां
| महापाम-महाप्रज्ञ-त्रि० । महती प्रज्ञाऽस्येति महाप्रशः । गृहीत्या सुगतिभागभूद् इति महापद्मदृष्टान्तः । उत्त० १८ अ० । ती० । ति० । श्रेणिकपुत्रसुकालस्यात्मजे , नि० ।
उत्त०३ अ० । सम्यग्दर्शनशानवति, सूत्र. १ श्रु० ४
अ०२ उ० । विपुलबुद्धौ, सूत्र० १ श्रु० ११ १०। एवं सुकालसत्कमहापद्मदेव्याः पुत्रस्य महापद्मस्थापीयमेव वक्तव्यता । भगवत्समीप गृहीतव्रतः पञ्चवर्ष
महापामवणा-महाप्रज्ञापना-स्त्री०। महत्तरे प्रज्ञापनाग्रन्थे, व्रतपर्यायपालनपरः एकादशाङ्गधारी चतुर्थषष्ठाटमादि नं०। पा० बहु तपःकर्म कृत्वा ईशानकल्पे देकः समुत्पन्नो | महापत्थाण-महाप्रस्थान-न०। मरणकालभाविनि, नि०१ द्विसागरोपमास्थितिकः । सोऽपि ततश्च्युतो महाविदेहे से- श्रु० ३ वर्ग ३ अ०।। रस्यति ॥ नि० १ २० १ वर्ग २ अ० । विन्ध्यगिरि- महापम्ह-महापक्ष्म-पुं०। जम्बूद्वीपमन्दरस्य पश्चिमे शीपादमूले पुण्डेषु जनपदेषु शतद्वारे नगरे सुमते राज्ञो भ- नोटाया महाना;
तोदाया महानद्या दक्षिणे महापुरीराजधानीभूषितविजये दायां भार्यायामुत्पत्स्यमाने गोशालकजीवे, भ० १४ श०६ | क्षेत्रे. स्था।
क्षेत्रे, स्था०८ ठा। उ० । ( · गोसालग 'शब्दे तृतीयभागे १०३१ पृष्ठादारभ्य
दो महापम्हा । स्था० २ ठा० । कथा गता) सप्तमदेवलोकविमानभेदे, नपुं० स०१७ सम० । महाहिमवदुपरि हदे, स०।
महापरिग्गह-महापरिग्रह-पुं० । धनधान्यद्विपदचतुष्पदव
स्तुक्षेत्रादिपरिग्रहवति, । सूत्र०२ श्रु० १५ अ०। महापउममहापुंडरीयदहाणं दो दो जोयणसहस्साई आयामेणं पध्मत्ता । (सूत्र-११५)
महापरिग्गहया-महापरिग्रहता-स्त्रा० । अपरिमाणपरिग्रहमहापद्ममहापुण्डरीकहदौ महाहिमवद्रुक्मिवर्षधरयोरुप
तायाम् , भ०८ श०६ उ० । रिवर्तिनी हीबुद्धिदेव्योर्निवासभूताविति । स० ११५ / महापारमा-महापरिज्ञा-स्त्री० । महती परिक्षा अन्तक्रियासम० । स्था० । पाटलिपुत्रनगरराजे नवमनन्दे , प्रा०चू० ४ लक्षणा सम्यग्विधेयेति महापरिक्षा । स्था० ६ ठा। अशिखरितलकूटविशेषाधिपती देवे, द्वी०। शक्रत्रयस्त्रिं- श्राचाराङ्गप्रथमथुतस्कन्धस्य सप्तमेऽध्ययने , तश्चेदानीं शोत्पातपर्वतराजधान्याम् , द्वी० । चतुरशीतिलक्षगुणितेषु व्यवच्छिन्नम् । आचा०२७०८०१ उ०। प्रश्न । श्रावण महापद्माङ्गेषु, ज्यो०२ पाहु०। ('काल' शब्दे स्फुटितमेतत्) " जेणुद्धारा विजा, श्रागासगमा महापरिन्नाश्रो । महापउमद्दह-महापद्महद-पुं०। स्वनामख्याते हदे, स्था। वंदामि अजबइरं, अपच्छिमो जो सुअहराणं ॥१॥" दो महापउमदहा । ( स्था० २ ठा० ३ उ० ।)
श्रा० क० १ ० । श्रा०म० । स०।
महापवेसणतर-महाप्रवेशनतर-पुं० । महत्प्रवेशनं गत्यन्तदो महापउमद्दहवासिणीअो हिरीओ देवीभो । स्था०२ ठा०३ उ०
रान्नरकगती जीवानां प्रवेशो येषु ते तथा । यत्र बहवो नैर
यिका श्रागत्य प्रविशन्ति तेषु नरकेषु, भ०१३ श०४ उ० । (द्वौ त्रयः षट् वा महाइदा इति ' दह ' शब्दे चतुर्थभागे
महापव्यय-महापर्वत-पुं० । हिमवदादिषु वर्षधरपर्वतेपु, २४८६ पृष्ठे गतम्)
ओघ०। महापउमरुक्ख-महापद्मवृक्ष-पुं० । धातकीखण्डोत्तरकुरुम-| ध्यगे धातकीखण्डनामनिबन्धने शाश्वतवृत्ते, स्था० १० ठा।
महापसु-महापशु-पुं० । महापशुपुरुषे प्रशा०२ पद । व्यः । पुष्करवरद्वीपात्पश्चिमे मेरुपर्वतादुत्तरदक्षिणयोरपान्तराल
महापह-महापथ-पुं० । विस्तीर्णतया प्राधान्येन महांश्चासौ वृक्षविशेषे, । स्था०२ ठा०३ उ०।
पन्थाश्च महापथः । राजमार्गे, उत्त०५०। अनु० । शा। महापउमा-महापद्मा-स्त्री० । श्रेणिकपुत्रसुकालस्य भार्या- जी० । श्रा०म० दशा । भ० । कल्प० । औ०। रा० । प्रश्न० । याम् , नि०१श्रु०१ वर्ग १ अ०।
महापाडिहारिय-महाप्रातिहार्य-न० । जिनानामशोकवृक्षादिमहापच्चक्खाण-महाप्रत्याख्यान-न० । महच्च तत्प्रत्या- पानिटाना ख्यानं चेति समासः । चरमप्रत्याख्याने, तद्वर्णनपरे उत्कालिकश्रुतविशेषे च । पा० । "एसत्थ भावत्थो थेरकप्पेण जिण
महापाय-महाऽपाय-त्रि० । महानपायो यस्याः सकाशात्सा कप्पेण वा विहरित्ता अंते थेरकप्पिया वारसवासे सं
तथा । महतोऽपायस्य हेतौ, षो० १४ विव० । लेहणं करेत्ता, जिणकप्पिया पुण विहारेणेव संलीढा, तहा | महापायाल-महापाताल-पुं० । महान्तस्तदन्यतुल्लकव्यववि जहाजुत्तं सलहणं करेत्ता, निव्वाघायं सचेट्टा चेव च्छेदेन पातालमिवागाधात्वाद गम्भीरत्वात्पातालाः पातालभवचरिमं पच्चक्वंति, एयं सवित्थरं जत्थऽज्झयणे व- व्यवस्थितत्वाद् वा पातालाः, महान्तश्च ते पातालाश्चेति मनिजइ तमज्झयणं महाप्रत्याख्यानमिति" पा० नं०। । हापातालाः । लवणसमुद्रमध्यस्थितेषु वडवामुखादिषु जलमहापज्जवसाण-महापर्यवसान-न०। महत्प्रशस्तमात्यन्तिकं वा वाय्वाधारेषु, स्था० ४ ठा०२ उ०। ('लवणसमुद्द' शब्दे पर्यवसानं पर्यवसमाधिमरणान्तः,अपुनर्मरणान्तोवा जीवित- चैते व्याख्यास्यन्ते) स्य यस्य स तथा । तद्भवसिद्धिगामिनि, स्था०३ ठा०४ उ०महापालि-महापालि-स्त्री० । पालिरिव पालिर्जीवितजलधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org