________________
महापउम अभिधानराजेन्द्रः।
महापउम स्त्रीरत्नं बभूव । ततो महापद्मश्चक्रवर्तिऋद्धिसमेतो हस्तिना- स्तब्धाः सर्वे पाखण्डदूषकाः निर्मर्यादा मां निन्दथ । अगपुरं प्राप्तः,प्रणनामच जननीजनकपादान् , ताभ्यामप्यधिक- तो मदीयं राज्यं मुक्त्वाऽन्यत्र यथासुखं व्रजत । यो युष्मास्नेहेन प्रेक्षितः । अत्रान्तरे तत्रैव समवसृतो मुनिसुव्रतस्वा- कं मध्ये कोऽपि नगरे भ्रमन् द्रक्ष्यते स मे वध्यो भविमिशिष्यो नागसूरिः,ततो निर्गतः सपरिवारः पद्मोत्तरराजः, प्यति । सुव्रताचार्यैरुक्तम् , राजन्नस्माकं राजवर्धापनाचारो तं वन्दित्वा पुरो निषण्णः, गुरुणा च तत्पुरो भवनिर्वेदज- नास्ति, तेन वयं त्वद्वर्धापनकृते नाऽऽयाताः । न च वयं किंननी देशना कृता, तां श्रुत्वा वैराग्यमापन्नो राजा गुरुं प्रत्येव- चिन्निन्दामः, किं तु समभावास्तिष्ठामः । ततः स रुष्टः प्रमुवाच। भगवन्नहं राज्यं स्वस्थं कृत्वा भवदन्तिके प्रव्रजिष्या- तिभणति, यदि श्रमण सप्तदिनोपरि अहं द्रव्ये तमह-- मि । गुरुणा भाणितम् ,मा विलम्ब कुर्विति । गुरुं प्रणम्य नगरे मवश्यं मारयिष्यामि, नात्र सन्देहः । एतन्नमुचिवाक्यं श्रुप्रविष्टो राजा , आकारिता मन्त्रिणः प्रधानपरिजना विष्णु- त्वा प्राचार्याः स्वस्थानमायाताः सर्वेऽपि साधवः पृष्टाः, कुमारश्च । सर्वेषामपि राशा एवमुक्तम् । भो भो! श्रुता भवद्भिः किमत्र कर्त्तव्यम् । ततः एकेन साधुना भणित, यथा सदा संसारासारता अहमेतावत्काल वश्चितः, यच्छामरायं नानुष्ठि- सेविततपोविशेषो विष्णुकुमारनामा महामुनिः साम्प्रतं तवान् । ततःसाम्प्रतं विष्णुकुमारं निजराज्येऽभिषिच्य प्रव- मेरुपर्वतचूलास्थो वर्तते, स च महापद्मचक्रिणो भ्राताज्यां गृह्णामि । ततो विष्णुकुमारेण विज्ञप्तम् , तात ! ममापि ऽस्ति, ततस्तद्वचनादयमुपशमिष्यति, श्राचार्यैरुक्तं तदाकिंपाकोपमैौगैः, सृतम् , तव मार्गमेवानुसरिष्यामि । ततो
कारणार्थ यो विद्यालब्धिसम्पन्नः स तत्र व्रजतु । तत एविष्णुकुमारस्य दीक्षानिश्चयं ज्ञात्वा पद्मोत्तरराजेन महापद्म केन साधुना उक्तम् , अहं मेरुचूलां यावद्गगने गन्तुं शआकारितो भणितश्च, पुत्र ! ममेदं राज्यं प्रतिपद्यस्व, विष्णु- क्लोऽस्मि, पुनः प्रत्यागन्तुं न शक्नोऽस्मि । गुरुणा भणिकुमारोऽहं च प्रव्रज्यां प्रतिपद्यावः। अथ विनीतेन महापद्मन च |
तम्-विष्णुकुमार एव स्वामिहानेष्यति, तथेति प्रतिभणितम् , तात !निजराज्याभिषेकं विष्णुकुमारस्यैव कुरु,अहं
पद्य स मुनिराकाशे उत्पतितः । क्षणमात्रेण मेरुचूलायां पुनरेतस्यैवाशाप्रतीच्छुको भविष्यामि । राज्ञा भणितम् , वत्स!
प्राप्तः, तमायान्तं दृष्ट्वा विष्णुकुमारण चिन्तितम् , किश्चिमयोक्नोऽव्ययं राज्यं न प्रतिपद्यते । अवश्यमयं मया समं प्रव
द्गुरुकं सङ्घकार्य समुत्पन्नम् , यदयं मुनिवर्षाकालमध्ये ऽत्राजिष्यति । ततः शोभनदिवसे महापद्मस्य कृतो राज्याभिषेकः। यातः । ततः स मुनिर्विष्णुकुमारं प्रणम्य श्रागमनप्रयोविष्णुकुमारसहितः पद्मोत्तरराजः सुव्रतसूरिसमीपे प्रवजितः।
जनं कथितवान् , विष्णुकुमारस्तं मुनि गृहीत्वा स्तोकततो महापनो विख्यातशासनश्चक्रवर्ती जातः । स्वमातृ
वेलया आकाशमार्गेण गजपुरे प्राप्तः। वन्दितास्तेन गुरवः, परमातृकारिती तो द्वावपि रथौ तथैव स्तः । महापद्मचक्रिणा गुर्वाशया साधुसहितो विष्णुकुमारमुनिर्नमुचिपर्षदि गतः, तु जननीसत्को जिनरथो नगरीमध्ये भ्रामितः,जिनप्रवचनस्य
सर्वैः सामन्तादिभिर्वन्दितः, नमुचिस्तु तथैव सिंहासने तकृता उन्नतिः। तत्प्रभृति बहुलोको धर्मोद्यममतिर्जिनशासनं
स्थिवान्, न मनाक विनयं चकार । विष्णुना धर्मकथनपूर्व प्रतिपन्नः, तेन महापद्मचक्रिणा सर्वस्मिन्नपि भरतक्षेत्रे ग्रा
नमुचेरेवं भणितम् , वर्षाकालं यावन्मुनयोऽत्र तिष्ठन्ति । नमाकरनगरोद्यानादिषु कारितानि जिनायतनान्येककोटिल- मुचिना भणितम् , किमत्र पुनः पुनर्वचनप्रयासन, पञ्च दिवक्षप्रमाणानि । पमोत्तरमुनिरपि पालितनिष्कलङ्कश्रामण्यः शु- सान् यावन्मुनयोऽत्र तिष्ठन्तु । विष्णुना भणितं तव उद्धाध्यवसायेन कर्मजालं क्षपयित्वा समुत्पन्नकेवलज्ञानः द्याने मुनयस्तिष्ठन्तु । ततः संजातामर्षेण नमुचिना एवं संप्राप्तः सिद्धिमिति । विष्णुकुमारमुनेरपि उग्रतपोविहार- भणितम्, सर्वैः पाषण्डाधमैर्भवद्भिर्न मद्राज्ये स्थेयम.मद्राज्यं निरतस्य वर्द्धमानज्ञानदर्शनचारित्रपरिणामस्य आकाशगम- त्वरितं त्यजत, यदि जीवितेन कार्यम् । ततः समुत्पन्नकोपानादिवैक्रियलब्धय उत्पन्नाः । स कदाचिन्मेरुवत्तुङ्गदेहो नलेन विष्णुना भाणितम्, तथापि त्रयाणां पादानां स्थान देगगने जति , कदाचिन्मदनवद् रूपवान् भवति । एवं हि । ततो भणितं नमुचिना, दत्तं त्रिपदीस्थानं परं यं त्रिनानाविधलब्धिपात्रः स संजातः। इतश्च ते सुव्रताचार्याः बहु- पद्या बहिर्द्रक्ष्यामि तस्य शिरश्छेदं करिष्यामि । ततः स शिष्यपरिवृता वर्षारास्थित्यर्थ हस्तिनागपुरोद्याने समा-1 विष्णुकुमारः कृतनानाविधरूपो वृद्धि गच्छन् क्रमेण योयाताः, शाताश्च तेन विरुद्धेन नमुचिना, अवसरं ज्ञात्वा तेन जनलक्षप्रमाणरूपो जातः । क्रमाभ्यां दईरं कुर्वन् ग्रामाकराशे विज्ञप्तम् , यथा पूर्वप्रतिपन्नं मम वरं देहि । चक्रिणा रनगरसागराकी भूमिमाकम्पयन् शिखरिणां शिखराणि उक्तम् , यथेष्ट मार्गय । नमुचिना भणितम् , राजन् ! अहं वेद- पातयति स्म । त्रिभुवने क्षोभं कुर्वन् स मुनिः शकेण भणितेन विधिना यज्ञं कर्तुमिच्छामि, अतो राज्यं मे दहि । ज्ञातः । तस्य कोपोपशान्तये शक्रेण गायनदेव्यः प्रेषिताः। चक्रिणा नमुचिः स्वराज्यऽभिषिक्तः, स्वयमन्तःपुरे प्रविश्य | ताश्चैवं गायन्ति स्म-"सपरसंतावो, धम्मवणदावो, स्थितः। नमुचिर्यशपा(वा)टकमागम्य यागनिमित्तं दीक्षितो दुग्गइगमणहेऊ । कोचो ताअोवसम, करेसु भयवं ति" एबभूव । राज्येऽभिषिक्तस्य तस्य वर्धापनार्थ जैनयतीन वर्ज-| बमादीनि गीतानि ता वारं वारं श्रावयन्ति स्म । स मुनियित्वा सर्वेऽपि लिनिनो लोकाश्च समायाताः । नमुचिना नमुचि सिंहासनात्पातितवान् , दत्तपूर्वापरसमुद्रपादः सर्वलोकसमक्षमुक्तम् , सर्वेऽपि लोका मम वर्धापनार्थ समा स सर्वजनं भापयति स्म । ज्ञातवृत्तान्तो महापद्मश्चक्री तत्रायाताः, जैनयतयः केऽपि नाऽऽयाताः, पवं छलं प्रकाश्य सु- ऽऽयातः, तेन समस्तसङ्घन सुरासुरैश्च शान्तिनिमित्तं वि. व्रताचार्या आकारिताः, श्रागताः, नमुचिना भणिताः। भो। विधोपचारैः स उपशामितः । तत्प्रभृति विष्णुकुमारत्रिविजैनाचार्याः ! यो यदा ब्राह्मणो वा क्षत्रियो वा राज्यं प्रा- क्रम इति ख्यातः । उपशान्तकोपः स मुनिरालोचितः प्रतिप्नोति स तदा पाषराडकैरागत्य दृपव्यः, इयं लोकस्थि- क्रान्तः शुद्धश्च । यत उनम्तिः, यतो राजरक्षितानि तपोधनानि भवन्ति । यूयं पुनः "आयरिए गच्छमि, कुलगणसं अचेअविणासे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org