________________
महापउम सामुपरि शुण्डापातं करोति तावता दूरदेशस्थितेन महापन करुणापूर्वयेन हकितोऽसी करी, सोऽपि वेगेन च लिनः कुमाराभिमुखम्, तदानीं ताः सर्वा अपि भणन्ति । हाहाऽस्मद्रक्षणार्थं प्रवृत्तोऽयं करिणा हिंस्यते, एवं तासु प्रलपमनीषु पश्यन्तीषु च तयोः करिकुमारबोधौरः संग्रामो बभूव । सर्वेऽपि नागरजनास्तत्राऽऽयाताः । सामन्त भृत्यसहितो मह
9
भगवन् ! अन निराकरिष्यामि इत्युकानसेनराजोऽपि तथाऽऽयातः । भणितं च नरेन्द्र कुमार अनेन
•
सवांद निकलनः साधनासपरि गतः रात्री च चरवृत्या एकाक्येव मुनिवधार्थमागतो, देवतया स्तभितः प्रभाते तदाश्वर्य दृष्ट्रा राज्ञा लोकेन च स भृशं तिरस्कृतो चिलीभूतो तो हस्तिनापुरम् महापद्मयु वराजस्य मन्त्री जातः । इतश्च पर्वतवासी सिंहवलो नाम राजा, सब कोट्टाधिपतिरिति महादेशे विनाश्व कोई प्रविशति ततो रुपेन महापन नमुचिमन्त्री पृष्ठ सिहलराज किंचिदुपाये जानासि ? नमुचिनां सुष्ठु जानामि ततो महापद्मप्रेरितोऽसी सैन्यवृतो गतो निपुणोपायेन दुर्गे सिंहो वह अनीता महापद्मान्तिके, महापद्मेनोक्तम् नमुचे ! यत्तवेष्टं तन्मार्गय । नमुचिनोक्लम्, साम्प्रतं वरः कोशऽस्तु, अवसरे मार्गयिष्यामि. एवं यौवराज्यं पालयतो महापद्मस्य कियान् कालो गतः । अन्यदा महापद्ममात्रा ज्वालादेव्या जिनरथः कारितः, अपरमात्रा च मिथ्यात्ववासितया जिनधर्मप्रत्यनीकया लक्ष्मीनाम्म्या ब्रह्मरथः कारितो, भणितश्च पद्मोभरो नाम राजा यथा एष ब्रह्मरथः प्रथमं नगरमध्ये प रिभ्रमतु जिनरथः पश्चात्परिभ्रमतु इदं च श्रुत्वा ज्वालादेव्या प्रतिज्ञा कृता । यदि जिनरथः प्रथमं न भ्रमिष्यति तदा परजन्मनि ममाहारः । ततो राज्ञा द्वावपि रथौ निरुद्धौ, महापद्येन स्वतनन्याः परमामधूर्ति र नगरानिर्गतः केनापि न शातः, परदेशे गच्छन् महाटव्यां प्रविष्टः । तत्र च परिभ्रमन् तापसाऽऽलये गतः, ताप सेससम्मानस्तव तिष्ठति । इतश्चम्पायां नगर्य्या जनमेजयो राजा परिवसति । सच कालन प्रतिरुद्धः ततो महान् संग्रामो बभूव जनमेजयो नः। तस्यान्तः पुरमपीतस्ततो नम् जनमेजय स्य राशो नागवतीनाम भार्या, सा मदनावलीपुत्र्या समं नष्टा श्रागता तं तापसाश्रमम् । समाश्वासिता कुलपतिना तत्रैव स्थिता. कुमारमदनावल्योः परस्परमनुरागो जातः, कुलपतिना तन्मात्रा च तयोः परस्परमनुरागो ज्ञातः । कुलपतिना नागवच्या मात्रा च भणिता मदनावली, पुत्रित्वं किं न सरसि नैमिनिकवचनम् यथा चक्रवर्त्तनस्त्वं प्रथमपत्नी भविष्यसि ततः कथं यत्र तत्रानुरागं करोषि कुलपतिनाऽपि कुमारस्य विसर्जनार्थमुक्रम् कुमार ! त्वमितो गच्छ, तदानीं त्वरितमेव ततो निर्गतः मारः एवं मनोरथं चकार । यथाऽहमेतस्याः सङ्गमेन भरताधिपो भूत्वा ग्रामाकरनगरादिषु सर्वत्र जिनभवनानि कारयिष्यामीति भ्रमन् कुमारोऽथ प्राप्तः सिन्धुनन्दनं नामनगरम् । तत्रोद्यानिकामहोत्सवे नगरान्निर्गता नरा नार्यश्च विविधाभिः क्रीडन्ति मिसरे राशः पट्टहस्ती आलानस्तम्भमुन्मूल्य भित्तिभङ्गं कुर्वन् नगराइहिपतीजनमध्ये समायातः । ताथ तं तथाविधं दृष्ट्रा दूरतः प्रभावितमधीः तच स्थिताः । यावदसी ता
यथा
1
कु -
५२
मद्दापउम
तस्तत्र गतः । नमुचिना भणितम् । भो श्रमणा ! यदि यूयं धर्मतस्वं जानीथ विदथ सर्वेऽपि मुनयः चुद्रोऽय मिति कृत्वा मनेन स्थिताः, ततो नमुचिर्भृशं रुः सूरिं प्रति भगति - एप वयल्लः किं जानाति ? ततः सूरिभिर्मासनं भवामः किमपि यदि जति इदं व चः त्या अनेकशास्त्रविसेनकशिष्येण भवितम् श्रुत्वा
"
Jain Education International
( २०५ ) अभिधानराजेन्द्रः ।
·
"
सर्वसंग्रामे मा कुरु कृतान्त इव रूपोऽसी तब विनाशं करिध्यतीति । महापद्म उवाच । राजन् ! विश्वस्तो भव, पश्य मम कलामित्युक्त्वा क्षणेन तं मत्तकारिणं स्वकुलया वशीकृतवान् आरूढश्च तं मत्तगजं महापद्मः, स्वस्थाने नीतवान्, सा
फारेण तं खोको पूजितवान् यथा एप कोऽपि महापुरुषः प्रधानकुलसमृद्धोऽस्ति अन्यथा कथमीदर्श रूपविज्ञान चास्य भवति । ततो राज्ञा स्वगृहे नीत्वा कुमारस्य विविधो. पयारकरणपूर्वकं कन्याशतं दतम् तेन समं विषयसुखमनुभ वतस्तस्य महापद्मकुमारस्य दिवसास्तत्र सुखेन यान्ति । तथाऽपि सतां मदनावलि हृदयान्न विस्मारयति । अन्यदा रजन्यां यातोऽसी वेगवत्या विद्यार्थ्यापहतः, निद्रा सा तेन
"
,
मुष्टि दर्शयित्वा सा कुमारेण भणिता, किं त्वमेवं मामपहरसि ? तथा भणितं कुमार ! शृणु बैताडये सूरोदयनाम नगरमस्ति । तत्रेन्द्रधनुर्नाम विद्याधराधिपतिरस्ति तस्य भार्या श्रीकान्ता वर्त्तते, तस्याः पुत्री जयचन्द्रानाम्नी वर्त्तते । सा च पुरुषद्वेषिणी नेच्छति कथमपि वरम् । ततो नरपत्याशया मया सर्वत्र वरनरेन्द्रा विलोक्य २ पट्टिकायां लि खिताः सर्वेऽपि तस्या दर्शिता न कोऽपि रुचितः । श्रन्यदा मया तस्यास्तव रूपं दर्शितम्, तद्दर्शनानन्तरमेव सा कामावस्थया गृहीता, भणितं च तया यद्येष भर्त्ता न भविष्यति तदाऽवश्यं मया मर्त्तव्यम् । अन्यपुरुषस्य मम यावजीवं निसिरेय, एच तम्या व्यतिकरो मया तन्मातृपिनोपितः ताभ्यां त्वदानयनाय अहं प्रयुक्ता, अविश्वसन्त्यास्तस्या विश्वासार्थ मया इयं प्रतिज्ञा कृता, यद्यहं तं त्वरितं नाऽऽनयामि तदा ज्वालाकुले ज्वलने प्रविशामि । ततः कुमार ! यदि तव प्रसादेन मम मरं न सम्पद्यते, यथा च मे प्रतिज्ञानिर्वाहो भवति तथा प्रसादं कुरु । ततस्तदाशया तया महापद्मः सूर्योदये तत्र नीतः, खेचराधिपतिर्मिलितः । तेन च सुमुहूर्ते तस्याः पा णिग्रहणं कारितः, पूजिता च वेगवति । इतश्च जयचन्द्राया मातुलभ्रातरी गङ्गाधरमहीधरनामानी विद्याधरावतिप्रच
9
इमं व्यतिकरं शास्या अनेक भटसहिती महापथेन सम संग्रामार्थमागती | महापद्मोऽपि तयोरागमनं श्रुत्वा सुरोदपुराद्वहिर्विद्याधरभटपरिवृतो निर्गतः संलग्नस्तयोः संग्रामः, तदानीं महापद्मेन स्यन्दनाः कुञ्जरा अश्वाः सुभटाः परबलसत्काः सर्वेऽपि वाणैर्विद्धाः । भग्नं स्वं बलं दृष्ट्वा गङ्गाधरमहीधरौ स्वयमुत्थितौ, महापद्मेन उभावपि हतौ । ततो लब्धजयः स महापद्मः उत्पन्नस्त्रीरत्नवर्ज सर्वरत्नः प्राप्तनवनिधित्रिशरसहखमरडलेश्वर सेवितपादपद्मः परिणीतेकोनचतुः षष्टिसहस्रान्तः पुरो हयगजरथपदातिकोशसंपशोधकर्त्ती जातस्तथापि पदखण्डभरतराज्यं स मद नावल्या रहितं नीरसं मन्यते । अन्यदा तस्मिन्नाश्रमपदे गतस्य तस्य महापद्मचक्रिणः तापसैमर्हान् सत्कारः कृतः जनमेजयेनापि राज्ञा मदनावती तस्मै दत्ता, तेन परिता
For Private & Personal Use Only
"
www.jainelibrary.org