________________
( २०४ ) अभिधान राजेन्द्रः ।
महाषउम
तये यहदाति ग्लानेभ्यो वा यदीयते, तथा वलिका मेघाडम्बरं, तत्र हि वृष्ट्या भिक्षाभ्रमणाक्षमो भिक्षुकलाको भव । तीति गृहीतमर्थ विशेषतो भक्तं दानाय निरुपयतीति प्राधूका आगन्तुकमिणुका एव तदर्थ पद्ध तत्तथा प्रापूर्णको या गृही स यद्दापयति तदर्थं संस्कृत्य तत्तथा, मूलं पुनर्नवादीनां तस्य भोजनं तदेव वा भोजनं भुज्यत इति भोजनमिति कृत्वा, कन्दः - सूरणादिः, फलं - त्रवुष्यादि, बीजं - दाडिमादीनां हरितं - मधुरतृणादिविशेषः, जीववधनिमित्तत्वाच्चैषां प्रतिपेध इति । ( पंचमहत्व इत्यादि) प्रथमपश्चिमतीकराणां हि पक्ष महामतानि शेषाणां महाविदेहजानां च परवारीति पञ्चमहामतिकः । एवं सह प्रतिक्रमणेन उभयसं ध्यमावश्यकेन यः स तथा श्रन्येषां तु कारणजात एव प्रतिक्रमणमिति, उच
सडकमणो धम्मो, पुरिमस्स व पच्छिमस्स य जिणस्स । मज्झिमाण जिणार्थ, कारबजार परिक्रम ॥ १ ॥ इति । तथा अविद्यमानानि जिनकाल्पिकविशेषापेक्षया असत्वादेव, परिकल्पिकापेक्षा तु जीर्थमलिनखरितश्वेताल्पत्वादिना, बेलानि चखाणि यस्मिन्स तथा धम्मंधारित्रं, न च सति चेले अचेलता न लोके प्रतीता । यत उक्तम्जह जलमवगाहंतो बहुचेलो वि सिरवेढियकडिल्लो । भन्नइ नरो अचेलो, तह मुराश्रो संतचेला वि ॥ १ ॥
3
अतः
परिसुद्ध जुनकुच्छि धोयाऽनिययण भोगभोगेहिं । मुराधो मुच्छारहिया, संतेहि अवेलया हाँति ॥ २ ॥ अनियतैरम्यभोगे च सति भोग्यैरित्यर्थः । न च बखं संसक्तिरागादिनिमित्ततया चारित्रविधाताचाऽऽध्यात्म शरीराहारादिवदिति । न हि शरीरात् यूकादिसंसक्तिर्न भवति रागो वा नोत्पद्यते । उक्तं च
अह कुसि थुल्लवत्था - इपसु मुच्छे धुवं सरीरे वि । अज दुलभतरे, काहिसि मुच्छ्रं विससे ॥ १ ॥ इति । अशीय इत्यर्थः । अध्यात्मशुद्धयभावे अवेकत्वमपि न चारित्राय, यथोक्तम्अपरिग्गहावि परसं—तिपसु मुच्छाकसायदो सेहिं । अविणिग्गहियप्पाणो, कम्ममलमणंत मजंति ॥ १ ॥ इति । अथ जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्रव्यमेतत् यतोऽभ्यधायि
न परोवसावसया, न य उमस्था परोपणसं पि । देति न य सीसवग्गं, दिक्खति जिणा जहा सब्वे ॥ १ ॥ तह सेसेहि य सर्व्व, कजं जइ तेहि सव्वसाहम्मं । एवं च को तिथं न वेदवेल सि को गाहो ॥ २ ॥ इति । अपिच उचितचेलसद्भावे चारित्रधर्मो भवत्येव तदुपकारित्वाच्छरीराहारादिवदिति अथ कथं बेलस्य चारित्रोपकारितेति चेत् उच्यते- शीतादिवाणतो जीवसंसनिनिमित्ततृणपरिहारादिहेतुत्वादच
"महानलसेवा निवारणा धम्मसुखभागड्डा । दि कप्परगहणं, गिलाणमरणडया चैव ॥ १ ॥ " इति । तथा ( सजायरे ति) शेरते यस्यां साधवः सा शय्या, तया तरति भवसागरमिति शय्यातरो-घसतिदाता, तस्य पिण्डो भक्तादिः शय्यातरपिण्डः, स च असनादिः ४ वमादिः ४
Jain Education International
सूच्यादि ४ धेति । तद्ग्रहणे दोपारत्वमीतित्थंकरपडिकुट्टो, अन्नायं उग्गमो वि य न सुज्भे । अधिमुलिया, दुनहसेजाविउच्छेो ॥ १ ॥ इति । रातश्चक्रवर्त्तिवासुदेवादेः पिण्डो राजपिण्डः हानीमुभयोरपि जिनयोः समानतानिगमनार्थमाह जस्सीलगाडा" यो शीलसमाचारी स्वभाषानुष्ठाने यस्य स यच्छीलसमाचारस्वावेव शीलसमाचारी यस्य स तथेति । महापयाजिनो हि महावीरवदुत्तरफाल्गुनीनजन्मादिव्यतिकर इति । स्था० ६ ठा० ३ उ० । ति० ।
महापउम
रहाणं महापउमे अट्ठ रायाणो मुंडा भवित्ता यागाराओ अगगारियं पव्वावेइस्सति । तं जहा पउमं प उमगुम्मं नलिलं नलिनगुम्मं पडमद्वयं धणुद्ध करागरहं भरई (सू०६२५)
( अरहा समित्यादि ) सुगमं, नवरम्। ( महापउमे ति ) महापद्मो भविष्यदुत्सर्पिण्यां प्रथमतीर्थकर बेसिकराजजीय इति । इहैव नवस्थानके बच्वमाराव्यतिकर इति (डा भवित्त त्ति ) मुण्डान् भावयित्वेति । स्था० ८ ठा० ३ उ० । वीरमहापद्मयोरन्तरम् ८४००७ वर्षाणि ५ मासाः । आव० [१] [अ० नं० पुष्कलावतीजिये पुण्डरीकशीनगरीराजे पुण्डरीककराडरीकयोः पितरि ० ० १ ० ० । (' तेतलिपुत्त ' शब्दे चतुर्थभागे २३५२ पृष्ठे कथा ) निधिभेदे, दर्श० । ० चू० । “ वत्थाण य उप्पत्ती, शिष्फत्ती चेव सव्वभतां । रंगाणय धोव्वाण य, सव्वा एसा महापउमे ॥ ५ ॥ " आ० चू० १ ० | जं० । प्रव० । स्था० । ति० | महापद्मादयो निधयः शा० म० अ० भारते वर्षे आगामिन्यामुत्साख्यां भविष्यति नयमचक्रवर्तिनि स० । अवसर्पिण्यां जाते हस्तिनापुरराजे नचमचक्रवर्तिनि स०७७सम० श्राच० प्रय० । स्था० (अयमएमचक्रवतीति लक्ष्मीचाभः) उत्त० । चइत्ता भारहं वासं, चक्कवड्डी महिड्डियो । चहना उत्तमे भोए, महापउमी तवं चरे ॥ ४१ ॥ हे मुने ! महापद्मोऽपि श्रमचक्री महर्द्धिकः तपोऽचरत् । किं कृत्वा भारतं वासं त्यक्त्वा, पुनरुत्तमान् प्रधानान् भोगान् त्यक्त्वा ॥ ४१ ॥
--
,
अत्र महापद्मचक्रवर्तित रहेव जम्बूद्वीपे भारते वर्षे कुरुक्षेत्रे हस्तिनागपुरं नाम नगरम् तत्र श्रीषभप्रसूतः पद्मोत्तरो नाम राजा, तस्य ज्वाला नाम महादेवी, तस्याः सिंहस्वप्नसूचितो विष्णुकुमारनामा प्रथमः पुत्रो, द्वितीयश्चतुर्दशस्वप्नसूचितो महापद्मनामा, द्वावपि वृद्धिं गतौ, महापद्मो युवराजः कृतः । इतश्च उज्जयिन्यां नगर्यो श्री धर्मनामा राजा, तस्य नमुचिनामा मन्त्री, अन्य दा तत्र श्रीमुनिसुव्रतस्वामिशिष्यः सुव्रतो नाम सूरिः समचतः । इन्दनार्थे लोकः स्वविभूत्या निर्गतः, प्रासादोपरिस्थितेन राज्ञा दृष्टः पृष्टाश्व सेवकाः । अकालयात्रया कार्य लोको गच्छति ततो नमुचिमा भणितम् । देव ! अत्र उद्याने श्रमणाः समागताः, तेषां यो भक्तो लोकः नार्थ गच्छति राज्ञा भणितं वयमपि यास्यामः नमुचिना उक्तम् तर्हि त्वया तत्र मध्यस्थेन भाव्यम्, यथाsहं वादं कृत्वा तान्निरुत्तरीकरोमि । राजा नमुचिसहि
For Private & Personal Use Only
"
www.jainelibrary.org