________________
महापउम अभिधानराजेन्द्रः।
महापउम हकसाए । पंच कामगुणे पामते, तं जहा-सद्दे गंधे रूबे रसे पव्वइए दुवालस संवच्छराई तेरस पक्खा छउमत्थपरियागं फासे । छ जीवनिकाया पणत्ता,तं जहा-पुढवीकाइयाजाव पाउणित्ता, तेरसहिं पक्खेहिं ऊणगाई तीसं वासाई केवतसकाइया, एवामेवजाव तसकाइया। सेजहाणामए एए- लिपरियागं पाउणित्ता, वायालीसं संवच्छराई सामन्नणं अभिलावेणं सत्त भयहाणा पणत्ता, एवामेव महापउमे परियागं पाउणित्ता, वावत्तरि वासाई सव्वाउयं पालइवि अरहा समणाणं निग्गंथाणं सत्त भयद्वाणे पन्नवेहिति ।। त्ता सिज्झिस्सं जाव सव्वदुक्खाणं अंतं करेस्सं । एवाएवमट्ठ मयट्ठाणे, णव बंभचेरगुत्तीओ,दसविहे समणधम्मे, | मेव महापउमे वि अरहा तीसं वासाई अगारतासमज्झे बएव जाव तत्तासमासातणाओ ति, से जहानामए अ- सित्ता जाव पव्वहिति, दुवालससंवच्छराईजाव वावत्तरि ज्जो! मए समणाणं णिग्गंथाणं नग्गभाव मुंडभावे अ- वासाई सब्बाउयं पालइत्ता सिज्झिर्हिति जाव सव्वदुरहाणए अदंतवणे अच्छत्तए अणुवाहणए भृमिसेज्जा खाणमंतं काहिंति । फलगसेज्जा कट्टसेज्जा केसलोए बंभचेरवासे परघरप्प- “जस्सीलसमायारो, अरहा तित्थंकरो महावीरो। वेसे जाव लद्धावलद्धवित्तीओ जाव पामत्ताओ । एवा- तस्सलिसमायारो, होइ उ अरहा महापउमे ॥१॥" मेव महापउमे वि अरहा समणाणं णिग्गंथाणं णग्गभावे. (सू०-६६३) जाव लद्धावलद्धवित्तीयो० जाब पनवेहिंति ।
(श्राहाकम्मिएइ त्ति) श्राधाय आश्रित्य साधून , कर्म (से जहेत्यादि) (अत्रत्या किश्चिद् व्याख्या 'श्रारंभट्ठाण' सचेतनस्याचेतनीकरणलक्षणा अचेतनस्य वा पाकलक्षणा शब्दे द्वितीयभागे ३७२ पृष्ठे गता) इतः शेषमावश्यके प्रायः क्रिया यत्र भक्तादौ तदाधाकर्म, तदेवाधाकर्मिकम् । उक्तं चप्रसिद्धमिति न लिखितम्, तथा फलकम्-प्रतलम्, आयतं- “सञ्चित्तं जमचित्तं , साहणट्ठाए कीरए जं च । काष्ठम्, स्थूलमायतमेव, लब्धानि च सन्मानादिना, अपल- अच्चित्तमेव पञ्चइ , श्राहाकम्मं तयं भणिय ॥१॥” इति । ब्धानि च न्यक्कारपूर्वकतया, यानि भलादीनि तैवेत्तयो नि इह च इकारः सर्वत्रागमिकः, इतिशब्दो वाऽयमुपप्रदर्शहा लब्धापलब्धवृत्तयः।
नार्थपरो,वा विकल्पार्थः । (उद्देसियं ति) अर्थिनः पाखण्डिनः से जहाणामए अज्जो ! मए समणाणं निग्गंथाणं
श्रमणान्निग्रन्थान् वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीर्यते आहाकम्मिएइ वा उद्देसिएइ वा मीसजाएइ वा अ
तदौदेशिकामिति,उद्देशे भवमौद्देशिकम् , इति शब्दार्थः । यद्वा
तथैव यदुद्धरितं सद्दध्यादिभिर्विमिश्य दीयते, तापयित्वा ज्झोयरएइ वा पूइए कीए पामिच्चे अच्छिजे अ
वा तदपि तथैवेति । इहाभिहितम्णिसट्टे अभिहडेइ वा कंतारभत्तेइ वा दुब्भिक्खभत्तेइ वा “उद्दिसिय साहुमाई, ओमञ्चयभिक्खवियरणं जं च । गिलाणभत्तेइ वा बद्दरियभत्तेइ वा पाहुणगभत्तेइ वा
उद्धरिश्रं मीसेउ, ततियं उद्देसियं तं तु॥१॥” इति । मूलभोयणेइ वा कंदभोयणेइ वा फलभोयणेइ वा वी
( मीसजाए च त्ति ) गृही संयतार्थमुपस्कृततया मिश्रं
जातमुत्पन्न मिश्रजातम् , यदाह-"पढम वि य गिहियभोयणेइ वा हरियभोयणेइ वा पडिसिद्धे एवामेव म--
संजय-मीसं उवक्खडा मीसगं तं तु" इति । ( अज्झोहापउमे वि अरहा समणाणं आहाकम्मियं वा जा- यरए त्ति) स्वार्थमूलाद् ग्रहणे साध्वाद्यर्थे कणप्रक्षेपणमव हरियभोयणं वा पडिसेहिस्सइ, से जहानामए अ- ध्यवपूरकः, आह च-" सट्टामूलद्दहणे, अज्झोयर होइ जो! मए समणाणं पंचमहव्वइए सपडिक्कमणे अचेल
पक्खेवो" इति । ( पूइए त्ति) शुद्धमपि कर्माद्यवयवैरपवि
वीकृतं पूतिकम् । उक्तं च-" कम्मावयवसमेयं, संभाविज्जर ए धम्मे पहलत्ते, एवामेव महापउमे वि अरहा समणाणं
जयंतु तं पूई।" इति । (कीय त्ति) द्रव्येण भावेन वा क्रीतं निग्गंथाणं पंचमहव्वइयं ०जाव अचलगं धम्म प- स्वीकृतं यत्तत् क्रीतमिति । यतोऽभ्यधायि “दव्वाइपहि किनवेहिंति, से जहानामए अञ्जो ! मए पंचाणुव्वइए णण, साहुणट्ठाइ कोयं तु” इति । ( पामिश्च ) प्रामित्यर्क सत्त सिक्खाचइए दुवालसविहे सावगधम्मे पप्पत्ते, एवा
साध्वर्थमुद्धारगृहीत, यतोऽभिहितम्-" पामिच्च साहूर्ण,
अट्टानो चिंछदिविया वेइ" इति । आच्छेद्य-बलात् भृत्यादिमेव महापउमे वि अरहा पंचाणुव्वइयं जाव सावग
सत्कमाच्छिद्य यत् स्वामी साधवे ददाति । भणितं च-"श्रधम्म पन्नविस्संति, से जहानामए अजो ! मए समणाणं
छिजं वा छिदिय, जं सामी भिच्चमाईणं" इति । अनिसृष्टं सिजायरपिंडेइ वा रायपिंडेइ वा पडिसिद्धे, एवामेव महाप- साधारण बहूनामेकादिना अननुज्ञातं दीयमानम् । श्राह चउमे वि अरहा समणाणं सिज्जायरपिंडेइ वा रायपिंडेइ वा
"अणिसिटुं सामन्नं, गोट्ठियमाईण दयउ एगस्स" इति । पडिसेहिंति । से जहानामए अज्जो ! मए नव गणा इका
अभ्याहृतं स्वग्रामादिभ्यः आहृत्य यद्ददाति । यतोऽवाचि
" सग्गामपरग्गामा, जमाणिय अभिहडं तयं होइ” इति । रस गणहरा एवामेव महापउमस्स वि अरहो नव गणा
एषां शब्दार्थः प्रायः प्रकट एवेति, कान्तारभक्कादय आधाइक्कारस गणहरा भविस्सति । से जहानामए अञ्जो ! अहं
कर्मादिभेदा एव । तत्र कान्तारमटवी तत्र भवं भोजनं यत् तीस वासाई अगारवासमझे वसित्ता मुंडे भवित्ता जाव । साध्वाद्यर्थ तत्तथा, एवं शेषारयपि,नवरं ग्लानो रोगोपशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org