________________
(२०२) महापउम अभिधानराजेन्द्रः।
महापउम भरनिर्वाहक इत्यर्थः । (सीहे त्ति) (सीहो इव दुद्धरिसे) प. द्वितीयाद्भेदादुत्तीर्णस्य तृतीयमप्राप्तस्येत्यर्थः । अनन्तमनन्तरीषहादिभिरनभिभवनीय इत्यर्थः । (नगराया चेव त्ति मंदरो विषयत्वाद्, अनुत्तर सर्वोत्तमत्वात्, निर्व्याघातं धरणीधराइव अप्पकंपे ) मेरुरिवानुकूलाद्युपसंगरविचलितसत्वः । दिभिरप्रतिहतत्वात् . निरावरणं सर्वावरणापगमात्, कृत्स्नं (सागरमखोहि ति) मकारोऽलाक्षणिकः । सागरवदक्षो- सर्वार्थविषयत्वात्, प्रतिपूर्ण स्वरूपतः पौर्णमासीचन्द्रवत्,केभः सागराक्षोभ इति, सूत्रसूचा सूत्रं च-सागरो व गम्भी- वलमसहायम्, अत एव वरं, झानदर्शनं प्रतीतम्, केवलवरक्षारे हर्षशोकादिभिरक्षोभितत्वादिति । (चंदे त्ति ) (चंदे इव | नदर्शनमिति । (अरह त्ति) अईन् अप्रविधमहाप्रातिहार्यकसोमलेसे) अनुपतापकारिपरिणामः । (सूरे त्ति)(सूरे इव-। पपूजायोगात् , जिनो रागादिजेतृत्वात् , केवली परिपूर्णचानादित्ततेए) दीप्ततेजा द्रब्यतः शरीरदीप्त्या, भावतो मानेन । दित्रययोगात्, सर्वशः सर्वविशेषार्थबोधात् , सर्वदर्शी सकल( कणगे त्ति ) ( जच्चकणगं पिव जायरूवे) जातं लब्धं सामान्यार्थावबोधात्ततश्च सह देवैश्च वैमानिकज्योतिष्कलरूपं स्वरूप रागादिकुद्रव्यविरहायेन स तथा । [वसुंधरा- क्षणैर्मत्यैश्च मनुजैरसुरैश्च भवनपतिव्यन्तरलक्षणर्यः स, सदेचेव त्ति ] | वसुन्धरा इव । [ सव्वफासविसहे ] स्पर्शाः | वमासुरस्तस्य लोकः पञ्चास्तिकायात्मकस्तस्य। (परिया. शीतोष्णादयोऽनुकूलेतराः। [सुहयहुय त्ति ] | व्याख्यात- गं ति) जातावेकवचनमिति, पर्यायान् विचित्रपरिणामान् । मेवेति । [ नत्थीत्यादि ] नास्ति तस्य भगवतो महापद्म- (जाणइ पासइत्ति) शास्यति द्रक्ष्यति चेत्यर्थः । एतच्च स्यायं पक्षो यदुत कुत्रापि प्रतिबन्धः स्नेहो भविष्यती- देवादिग्रहणं प्रधानापेक्ष्यमन्यथा सर्वजीवानां सर्वपर्यायान् ति। [अंडए इव ति] । अण्डजो हंसादिर्ममायमित्युल्ले- झास्यति, अत एवाह-(सव्वलोए इत्यादि) (चयणं ति) खेन वा प्रतिबन्धो भवति । अथवा-अण्डकं मर्यादी. वैमानिकज्योतिष्कमरणम् । उपपातं नारकदेवानां जन्म, तर्क नामिदं रमणकं मयूरादेः कारणमिति प्रतिबन्धः स्यादिति ।। विमर्श, मनश्चित्तं, मनसि भवं मानसिकं, चिन्तितं वस्तु, भुअथवा-अण्डज पट्टसूत्रजमिति वा, पोतजो-हस्त्यादि- क्लमोदनादि, कृतं घटादि, प्रतिषेवितम्-श्रासेवितं प्राणिवरयमिति वा प्रतिबन्धः स्यात् । अथवा-पोतको बालक धादि, आविष्कर्म-प्रकटक्रियां, रहःकर्म-विजनव्यापारं, शा. इति वा । अथवा-पोतकं वस्त्रमिति वा प्रतिबन्धः स्यात् ।
स्थतीत्यनुवर्तते । तथा-अरहा, न विद्यते रहो विजनं यस्य श्राहारेऽपि च विशुद्धे सरागसंयमवतः प्रतिबन्धः स्या
सर्वज्ञत्वादसावरहा, अत एव रहस्यस्य प्रच्छन्नस्याभावो दिति दर्शयति-[ उग्गहिए व त्ति ] अवगृहीतं परिवेष
ऽरहस्यं तद्भजते. इत्यरहस्यभागी, तं तं कालमाश्रित्येति णार्थमुत्पाटितं, प्रगृहीतं भोजनार्थमुत्पाटितमिति । अथवा- शेषः । सप्तमी वेयमतस्तस्मिंस्तस्मिन् काले इत्यर्थः, (मनअवग्रहिकमित्यवग्रहोस्यास्तीति । वसतिः पीठफलादिः,औ. सवयसकाइए त्ति) मानसश्च वाचसश्च कायिकश्च मानसपग्रहिकं था दण्डकादिकमुपधिजातम् , तथा-प्रकर्षेण ग्र- वाचसकायिकं तत्र, योगे-व्यापार, इस्वत्वं च प्राकृतत्वाहोऽस्येति प्रग्रहिकम् , श्रीधिकमुपकरणं पात्रादीति । अथवा- | दिति, वर्तमानानाम्-व्यवस्थितानां, सर्वभावान्-सर्वपरिअण्डजे वा पोतजे बेत्यादि व्याख्येयम्-इकारस्त्वागमिक णामान् जानन् पश्यन्विहरिष्यति । (अभिसमेच्च त्ति) अइति । [जे जे ति ] यां यां दिशं, णमिति वाक्यालङ्कारे, भिसमेत्य अवगम्य । ( सभावणाई ति) सह भावनाभिः तुशब्दो वाऽयं तदर्थ एव इच्छति तदा विहर्तुमिति शेषः, प्रतिव्रतं पञ्चभिरिर्यासमित्यादिभिर्यानि तानि सभावनानि तां तां दिशं विहरिष्यतीति सम्बन्धः, सप्तम्यर्थे चेयं द्वि- तासांच स्वरूपमावश्यकान् मन्तव्यं पट् च जीवनिकायान् तीया, तस्यां तस्यामित्यर्थः । शुचिभूतो भावशुद्धितो लघु- रक्षणीयतया,(धम्म ति ) एवंरूपं चारित्रात्मकं, सुगतौ जी. भूतोऽनुपधित्वेन गौरवत्यागेन च, [ अणुप्पगंथे त्ति ]|
वस्य, धरणाद्धर्म श्रुतधर्म च देशयन् प्ररूपयनिति । अनुरूपतया औचित्येन विरतेन त्वपुण्योदयादणुरपि वा अथ महापद्मस्यात्मनश्च सर्वज्ञत्वात्सर्वज्ञयोश्च मताभेदात्, सूक्ष्मोऽप्यल्पोऽपि प्रगतो अन्थो धनादिर्यस्य यस्माद्वाऽसावः | भेदे चैकस्याऽयथावस्तुदर्शनेनाऽसर्वज्ञताप्रसङ्गादित्युभयोर्भनुप्रग्रन्थोऽपर्वृत्त्यन्तर्भूतत्वादणुप्रग्रन्थो वा । अथवा-[ अणुः | गवान् समां वस्तुप्ररूपणां दर्शयन्नाहप्पत्ति ] अनोऽनपणीयोऽढौकनीयः परेषामाध्यात्मिक
से जहानामए अजो! मए समणाणं निग्गंथाणं एगे त्वात् , ग्रन्थवद् द्रव्यवत् ग्रन्थो शानादिर्यस्य सोऽनZग्रन्थ
प्रारम्भट्ठाणे पामत्ते । एवामेव महापउमे वि अरहा समणाइति । [ भावेमाणे त्ति ] वासयन्नित्यर्थः । [श्रणुत्तरेणं ति] नास्त्युत्तरं प्रधानमस्मादिति अनुत्तरस्तेन । ( ए- णं निगगंथाणं एगं आरम्भट्ठाणं पन्नवेहिति । से जहानावमिति) [अणुत्तरेण ति] विशेषणमुत्तरत्रापि संबन्धनी- | मए अओ! मते समणाणं निग्गंथाणं दविहे बंधणे पामत्ते । यमित्यर्थः । पालयेन वसत्या विहारेणैकरात्रादिना, आर्ज- तं जहा-पेजबंधणे दोसवंधणे । एवामेव महापउमे वि वादयः क्रमेण मायामानगीरबक्रोधलोभनिग्रहाः,गुप्तिमनः प्र
अरहा समणाणं निग्गंथाणं विहं बंधणं पनवेहिति । तं भृतीनां, तथा सत्यं च द्वितीयं महाव्रतं, संयमश्च प्रथम तपोगुणाश्चानशनादयः सुचरितं सुष्टासेवितम् । [ सोय
जहा-पेजबंधणं च दोसांधणं च, से जहानामते अजो ! वियं ति ] प्राकृतत्वात् , शौचं च तृतीय महावतम् , मते समणाणं णिग्गंथाणं तो दंडा पामत्ता, तं जहा-मणअथवा-[विय ति] विच्च विज्ञानमिति द्वन्द्वः, ततश्चैता.
दंडे वयदंडे कायदंडे, एवामेव महापउमे वि समणाणं निन्येता एव वा । [ फल त्ति ] फलप्रधानः परिनिवाणमार्गो निर्वृतिनगरीपथः सत्यादिपरिनिर्वाणमार्गस्तेन ,
ग्गंथाणं तो दंडे पम्मवेहिंति, तं जहा-मणोदंडं कायदंडं ध्यानयोः शुक्लध्यानद्वितीयतृतीयभेदलक्षणयोरन्तरं मध्यं |
वयदंडं, से जहानामए एएणं अभिलावेणं चत्तारि कसाया ध्यानान्तरं तदेव ध्यानान्तरिका, तस्यां वर्तमानस्य शुक्लस्य । पम्पत्ता, तं जहा कोहकसाए माणकसाए मायाकसाए लो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org