________________
महापउम
(२०१) अभिधानराजेन्द्रः।
महापउम मणोमाणसियं भुत्तं कडं परिसेवियं प्रावीकम्म,रहोकम्मअ- हिय त्ति) नगराहिस्तादिति, इतो वाचनान्तरमनुचित्य रहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगेव
लिख्यते । (साइरेगाई ति)। अर्द्धसप्तमर्मासादश वर्षाणि दृमाणाणं सव्वलोए सव्यजीवाणं सव्वभावे जाणमाणे पा
यावत् व्युत्सृष्टे काये परिकर्मवर्जनतस्त्यक्ते देहे परीषहा.
दिसहनतः,तथा सहिष्यति उत्पत्स्यमानेषूपसर्गेषु, तथा भासमाणे विहरइ । तए णं से भगवं तेणं अणुत्तरेणं केवल
वतः क्षमिष्यत्युत्पन्नेषु क्रोधाभावतः,तितिक्षिष्यति दैन्याभावरनाणदंसणेणं सदेवमणुयासुरलोगंअभिसमिच्चा, स- वतः,अध्यासिष्यते अविचलतयेति, "जाव गुत्ते ति" करमणाणं निग्गंथाणं ('जे केइ उवसग्गा उप्पजंति, तं जहा- णादिदं दृश्यम्-" एसणासमिए श्रायाणभंडमत्तनिक्खेवदिव्या वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सं- णासीमए" । भाण्डमात्राया श्रादाने निक्षेपेच समित इत्यम सहिस्सइ,खमिस्सइ,तितिक्खिस्सइ,अहियासिस्सइ । तते
र्थः । ( उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणासमिए)
खेलो-निष्ठीवनं, सिधाणो नासिकाश्लष्मा,जल्लो-मलः, (मणं से भगवं अणगारे भविस्सति, इरियासमिते भासा०एवं
णगुत्ते वयगुत्ते कायगुत्ते गुत्ते ) त्रिगुप्तत्वात् , गुप्तात्मेजहा-बद्धमाणसामी तं चेव निरवसेस जाव अव्यावारवि- त्यर्थः । (गुत्तिदिए) स्वविषयेषु रागादिनेन्द्रियाणामप्रवृत्तेः, उसजोगजुत्ते,तस्स णं भगवंतस्स एतेणं विहारेणं विहरमा
( गुत्तभचारी ) गुप्त नवभिब्रह्मचर्यगुप्तिभिः रक्षितं ब्रह्म
मैथुनविरमणं चरतीति विग्रहस्तथा-(अममे ) अविद्यमानणस्स दुवासहिं संवच्छरेहिं वीतिकतेहिं तेरसहि य पक्खे
ममेत्यभिलापो निरभिष्वङ्गत्वात् । (अकिंचण ) । नास्ति हिं तेरसमस्स णं संवच्छरस्स अंतरा वट्टमाणस्स अ- किंचन द्रव्यं यस्य स तथा । ( छिन्नग्गंथे ) छिनो ग्रन्थो णुत्तरेणं णाणेणं जहा भावणाते केवलवरनाणदसणे धनधान्यादिस्तत्प्रतिबन्धो वा येन स तथा । कचित् “किसमुप्पज्जिहिंति, जिणे भविस्सति, केवली सव्वन्नू स- नग्गंथे" इति पाठः। तत्र-कीर्णः क्षिप्तः। (निरुवलेवे) द्रव्यव्वदरिसी स परइए० जाव) पंच महव्वयाई सभावणाई तो निर्मलदेहत्वाद्भावतो बन्धहेत्वभावान्निर्गत उपलेपो यछच्च जीवनिकाए धम्म देसमाणे विहरिस्सइ।
स्मादिति निरुपलेपः,एतदेवोपमानरभिधीयते । (कंसपातीव
मुक्कतोए)। कांस्यपात्रीव कांस्यभाजनविशेष इव मुक्तं त्यक्तं (सेतेत्यादि ) श्रेयान् अतिप्रशस्यः श्वेतो वा, कीगि-1
न लग्नमित्यर्थः तोयमिव बन्धहेतुत्वात्तोयं स्नेहो येन स मुक्तस्याह-शङ्कतलेन कम्बुरूपेण, विमलेन-पङ्कादिरहितेन, सन्नि
तोयः, यथा भावनायामाचाराङ्गद्वितीयश्रुतस्कन्धपञ्चदशाकाशः सङ्काशः सदृशो यः स शङ्खतलविमलसनिकाशः।
ध्ययने तथाऽयं वर्णको वाच्य इति भावः। कियद् दूरं यावदि(दुसढे त्ति) आरूढः, (समाणे त्ति) सन् अतियास्यति-प्र- त्याह-(जाव सुहुए इत्यादि) सुष्ठु हुतं क्षिप्त घृतादीति गम्यते, वेक्ष्यति,निर्यास्यति-निर्गमिष्यतीति क्वचिद्वर्तमाननिर्देशो दृ
यस्मिन् स सुहुतः,स चासो हुताशनश्च वह्निरिति सुहुतहुताश्यते, स च तत्कालापेक्ष इति । एवं सर्वत्र, (गुरुमहत्तरहिं शनस्तद्वत्तेजसा ज्ञानरूपेण तपोरूपेण वा ज्वलन्दीप्यमानः । ति) गुर्योर्मातापित्रोमहत्तराः पूज्याः । अथवा-गौरवाईत्वेन
अतिदिष्टपदानां संग्रहं गाथाभ्यामाह-"कंसे" गाहा । गुरवो महत्तराश्च वयसा वृद्धत्वाद्ये ते गुरुमहत्तराः। (पुग
'कुंजर' गाहा । ( कंसे त्ति ) कंसपा इव ( मुक्कतोये ) रवि ति) महत्तराभ्यनुज्ञातानन्तरं लोकान्ते लोकाग्रलक्ष
[संखे ति] [शंखे इव निरंगणं] रङ्गणं रागाद्युपरञ्जनं तस्माणे सिद्धस्थाने भवा लौकान्तिकाः, भाविनि भूतवदुपचारन्या- निर्गत इत्यर्थः । [ जीवे त्ति ] जीव इव । [ अप्पडिहययेन चैवं व्यपदेशः, अन्यथा-ते कृष्णाराजीमध्यवासिनो लो- गई ] संयमे गतिः प्रवृत्तिर्न हन्यतेऽस्य कथंचिदिति कान्तभावित्वं च तेषामनन्तरभव एव सिद्धिगमनादिति ।
भावः । [ गगणे त्ति ] गगनमिव निरालम्बनो न जीतकल्पः-पाचरिवकल्पो जिनप्रतिवोधनलक्षणो विद्यते
कुलग्रामाद्यालम्बन इति भावः । [ वाये य ति ] वायु येषां ते जीतकल्पिकाः । श्राचरितमेव तेषामिदं न तु तैस्ती
रिव [अप्पडिबद्धो] ग्रामादिष्वेकरात्रादिवासात् । [ साशंकरः प्रतिबोध्यते स्वयं बुद्धत्वाद्भगवत इति। (ताहि ति)
यरसालले व त्ति] [सायरसलिल व सुद्धहियये ] अकलुष. ताभिर्विवक्षिताभिः, ( वग्गृहि ति) वाग्भिर्यकांभिरानन्द
मनस्त्वात् । [पुक्खरपत्ते ति] [पुक्खरपतं पि व निरुवलेवे] उत्पाद्यत इति भावः । इष्टाभिरिप्यन्ते स्म याः, कान्ताभिः
प्रतीतम् । [ कुम्मो इव गुत्तिदिए ] कच्छपो हि कदाकमनीयाभिः, प्रियाभिः प्रेमोत्पादिकाभिः, विरूपा अपि कार
चिदवयवपञ्चकेन गुप्तो भवत्येवमसावपीन्द्रियपश्चकेनेति । णवशात्प्रिया भवन्तीत्यत उच्यते-मनोज्ञाभिः शुभस्वरूपाभिः
(विहगे त्ति) विहग इव । ( विप्पमुक्के) मुक्तपरिच्छदमनोज्ञा अपि शब्दतोऽर्थतो न हृदयंगमा भवन्तीत्यत आह
त्वादनियतवासाञ्चति । ( खग्गे य त्ति ) ( खग्गिविसाणं (मणामाहिं ति) मनः अमन्ति गच्छन्ति यास्तास्तथा, ताभि
व एगजाए ) खड्ग पाटब्यो जीवविशेषस्तस्य विषाणं रुदारेणोदात्तेन स्वरेण प्रयुक्तत्वादर्थेन वा युक्त्रत्वादुदाराभिः,
शङ्गं तदेकमेव भवति, तद्वदेकजात पकभूतो रागादिसकल्यमारोग्यम् , अणन्ति-शब्दयन्तीति कल्याणास्ताभिः,
हायवैकल्यादिति । (भारंडे त्ति ) भारुण्डपक्षीय । (अप्पमशिवस्योपद्वाभावस्य सूचकत्वात् शिवाभिः,धनं लभन्ते धने
ते ) भारुण्डपक्षिणोः किल एकं शरीरं पृथग्ग्रीवं त्रिवा साध्व्योधन्यास्ताभिः, मङ्गले दुरितक्षये साध्व्यो मङ्गल्या
पादं च भवति, तौ चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते स्ताभिः, सह श्रिया वचनार्थशोभया यास्ताः सश्रीकास्ताभि
इति । तेनोपमेति ॥१॥ ( कुंजरे त्ति) कुञ्जर इव सो_ग्भिरिति संबन्धनीयम् ,अभिनन्द्यमानः समुल्लास्यमानः,(ब
एडीरे हस्तीव शूरः कषायादिरिपून् प्रति । ( घसहे त्ति) १-'जे कोइ ' इत्यारभ्य-' जाव ' इत्यन्तं पुस्तकान्तरे ।
(वसभे दब जायथामे ) गौरिवोत्पन्नवलः प्रतिशतवस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org