________________
( २०० ) अभिधानराजेन्द्रः ।
महापउम
मंध) मर्यादां पूर्वपुरुषकृतां धारयति नाऽऽत्मनाऽपि लोपयति यः स तथा (खेमंकरे ) नोपद्रवकारी । ( स्मंधरे ) क्षेमं धारयत्यन्यकृतमिति यः स तथा ) ( माणुस - दे जणवयपिया) लोकपिता वत्सलत्वात् । ( जरावयपुरोहिए ) जनपदस्य पुरोधाः पुरोहितः शान्तिकारीत्यर्थः । ( सेडकरे ) सेतुं मार्गमापद्भूतानां निस्तरणोपायं करो - ति यः स तथा । ( केउकरे ) चिह्नकरः अद्भुतका - रित्वादिति । ( नरपवरे ) मरैः प्रवरो नरा वा प्रवरा यस्य स तथा । (पुरिसवरे त्ति ) पुरुषप्रधानः । ( पुरिससी) शौर्याद्यधिकतया । ( पुरिसीविसे) शापसम - र्थत्वात् । ( पुरिसपुरिपुंडरिए ) पूज्यत्वात्सेव्यत्वाच्च ( पुरिसवरगंधहत्थी ) शेषराज गजविजयित्वात्, ( अड्डे ) धनैश्वरत्वात्, (दित्ते) दर्पत्वात्, (बित्ते) प्रसिद्धत्वात्, (व त्थिरणविपुलभवण सयणास जाणवाहणाइरणे) पूर्ववत् । (ब. हुधणबहुजायरूवरयए) (श्राश्रोगपश्रोगसंपउत्ते )श्रयोगप्र - योगा द्रव्योपार्जनोपायविशेषाः संप्रयुक्ताः प्रवर्त्तिता येन स तथा । (विच्छड्डियपउरभत्तपाणे ) ( बहुदासीदासगोमहि - सगवेलगप्पभूप पडिपुराणजंतकोसकोट्ठागारायुहागारे ) यन्त्राणि - जलयन्त्रादीनि, कोशः-श्रीगृहं, कोष्ठागारं धान्यागारम्, श्रायुधागारं - प्रहरणकोशः (बलवं) हस्त्यादिसैन्ययुक्तः (दुब्बलपश्चामित्ते) श्रबलप्रातिवेशिकराजः। (श्रोह्यकंटयं निहयकंटयं मलियकंटयं उद्धियकंटर्य श्रकंटयं एवं श्रोहयसत्तुं) उपहता राज्यापहारात्, निहता मारणात्, मलिता मानभञ्जनाद्, उड्डता देशनिष्काशनात्कण्टका दायादा यत्र राज्ये तत्तथा, श्रतएव कण्टकम्, एवं शत्रवोऽपि, नवरं शत्रवस्तेभ्योऽन्ये (पराइयसन्तुं) विजयवत्त्वादिति ( ववगयदुभिक्खमारिभयविप्यमुकं
मं सिवं सुभिक्खं पसंतडिबडमरं ) डिम्बानि-विघ्ना, डमराणि - कुमाराद्युत्थानादीनि । (रजं पसासेमाणे प्ति ) पालयन् (विहरिस्सर त्ति) 'दो देवा महिडिया' इत्यत्र यावत्करणात् " महज्जुइया महानुभागा- महायसा महाबला" इति हश्यम् (सेाकम्मं ति) । सेनायाः सैन्यस्य कर्म व्यापारः शत्रुसाधनलक्षणः, सेनाविषयं वा कर्म इतिकर्त्तव्यतालक्षणं सेनाकर्म । पूर्णभद्रश्च दक्षिणयक्षनिकायेन्द्रो, माणिभद्रश्नोत्तरयक्षनिकायेन्द्र:, (बहवे राईसरेत्यादि) राजा महामाण्डलिकः, ईश्वरो युवराजो माण्डलिकोऽमात्यो वा । श्रन्ये तु व्याचक्षते - अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति तलवरः परितुष्टनरपतिप्रद
पट्टबन्धभूषितो माडम्बिकश्छिन्नमडम्बाधिपः, कौटुम्बिकः कतिपयकुटुम्बप्रभुः,इभ्योऽर्थवान्, स च क्लि यदीयपुञ्जीकू तद्रव्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावता ऽर्थेनेति भावः । श्रेष्ठी - श्रीदेवताध्यासित सौवर्णपट्टभूषितोत्तमाङ्गः, पुर· ज्येष्ठा वणिक् सेनापतिः नृपतिनिरूपितो हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थवाहः- सार्थनाकः, एतेषां द्वन्द्वः, ततश्च राजादयः प्रभृतिरादिर्येषां ते तथा, ( देवसेणे न्ति ) देवावेव सेना यस्य, देवाधिष्ठिता वा सेना यस्य देवसेन इति । (देवसेणातीति ) देवसेन इत्येवं रूपम् ।
तए णं तस्स देवसेणस्स रनो अनया कयाइ - सेयसंखतविमलसन्निका चउ हत्थिरयणे समुपखिहिति । तर गं से देवसेणे राया तं सेयं संखवलविमलसन्निकासं हत्थरपणं रूढे समाणे सयदुवारं नगरं मज्यं म
Jain Education International
For Private
महापउम ज्भेणं श्रभिक्खणं २ प्रतिहि पणिजाहि य, तए गं सयदुवारे नगरे बहवे राईसरतलवर • जाव अन्नमन्नं सदाविहिंति सद्दाविहित्ता एवं वइस्संति - जम्हा गं देवाणुप्पिया ! अहं देवसेस्स रपो सेतसंखतलविमलसन्निकासे चउदंते हत्थिरयणे समुप्पन्ने य, तं होउ णं अम्हं देवाणुप्पिया ! देवसेणस्स रप तच्चे वि नामधिजे विमलवाहणे, तर सं तस्स देवसेस्स रस्मो तच्चे वि नामधिजे भविस्सइ विमलवाहणे । तए णं से विमलवाहणे राया तीसं वासाई - गारवासमज्भे वसित्ता अम्मापीईहिं देवत्तगएहिं गुरुमहत्तरेहिं अन्भणुन्नाए समाणे उर्दुमि सरए संबुद्धे अणुत्तरे मोक्खमग्गे, पुणरवि लोगंतिएहिं जीयकप्पिएहिं देवेहिं ताहिं इट्ठाहिं कंताहिं पियार्हि मान्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं धन्नाहिं सिवाहिं मंगल्लाहिं सस्सिरी आहिं वग्गूहिं अभिसंदिजमाणे अभिधुवमाणे य बहिया सुभूमिभागे उज्जा
एगं देवदुसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्याहिति, तस्स गं भगवंतस्स साइरेगाई दुबालसवासाई निचं वोसकाए वियत्तदेहे जे केइ उवसग्गा उप्पज्जंति (तं जंहा - दिव्वा वा माणुस्सा वा तिरिक्खजोगिया वा) ते उप्पने समं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सह, त गं से भगवं इरियासमिए भासासमिए० जाव गुत्तबंभयारी अममे अकिंचणे विभग्गंथे निरुवलेवे कंसपाईव सुकतोए जहा भावणाए ० जाव सुहुयहुयासणेति वा तेयसा जलते ।
कंसे संखे जीवे, गगणे वाते य सारए सलिले । पुक्खरपत्ते कुंमे, विहगे खग्गे य भारं ( रुं) डे ॥ १ ॥ कुंजरवसहे सीहे, नगराया चैव सागरमखोभे । चंदे सूरे कणगे, वसुंधराचैव सुहुयहु (य) ए ॥ २ ॥ नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवइ, से य पडिबंधे चउव्विहे पम्मत्ते । तं जहा- अंडएइ वा पोयएइ वा उग्गहेइ वा पग्गहिएइ वा, जं गं जं गं दिसं इच्छइ तं णं तं गं दि णं भावेमाणे विहरिस्सइ । तस्स णं भगवंतस्स अणुत्तरेणं नासंपविद्धे सुचिभ्रूए लहुभ्रूए अणुप्पगंधे संजमेणं अप्पारोणं अणुत्तरेणं दंसणेणं अणुवचरिएणं, एवं आलए विहारेणं अज्जवे मद्दवे लाघवे खंती मुत्ती गुत्ती सव्वसंजमतवगुणसुचरियसोवचियफलपरिनिव्वाणमग्गेणं अप्पाशं भामाणस्स झाणंतरिया वट्टमाणस्स अते अणुत्तरे निवाघाए० जाव केवलवरनाणदंसणे समुप्पज्जिहिंति । तए गं से भगवं रहा जिणे भविस्सह, केवली सव्वररणू सव्वदरिसी सदेवमरणुयासुरस्त लोगस्स परियागं जाणइ, पासइ - सव्वलोए सव्वजीवाणं श्रागरं गतिं ठियं चयणं उववायं तकं १ - पुस्तकान्तरे नास्त्यऽयं पाठः ।
Personal Use Only
www.jainelibrary.org