________________
महापउम अभिधानराजेन्द्रः।
महापउम तए णं तस्स महापउमस्स रन्नो दुचे वि नामधिजे भवि- माणुम्माणपमाण, तिविहं खलु लक्खणं एयं ॥ ३७ ॥ इति । स्सइ देवसेणे त्ति देवसेणे त्ति ।
ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि-सुष्टु जातानि सर्वा'एस णमित्यादि जस्सीलसमायारो'इत्यादिगाथापर्यन्तं सू. ण्यङ्गानि-शिरःप्रभृतीनि यस्मिस्तत् , तथाविधं सुन्दरमङ्गं त्रं सुगर्म चैतन्नवरप,एपोऽनन्तरोक्तः'आर्या' इति श्रमणामन्त्र- शरीरं यस्य स तथा , तं मानोन्मानप्रमाणप्रतिपूर्णसुजातणम्। (भिभित्ति)ढका सा सारो यस्य स तथा । किल तेन कु- सर्वाङ्गसुन्दराङ्गम् , तथा शशिवत्सौम्याकारं, कान्तं-कमनी. मारत्वे प्रदीपनके जयढक्का गेहान्निष्काशिता, ततः पित्रा भि- यं, प्रियं-प्रेमावहं दर्शनं यस्य स शशिसौम्याकारकान्तप्रिम्भिसार उक्त इति । सीमन्तके नरकेन्द्र के प्रथमप्रस्तटयतिनि यदर्शनस्तम् । अत एव सुरूपमिति दारकं प्रजनिष्यति भचतुरशीतिवर्णसहस्रस्थितिषु नारकेषु मध्ये नारकत्वेनोत्पत्स्य- द्रेति सम्बन्धः। ('जं रयणि च'त्ति) यस्यां च रजन्यां ते, कालः स्वरूपेण, कालावभासः काल एवावभासते पश्यतां
(तं रयणि च त्ति ) तस्यां रजन्यां, पुनरिति, अर्द्धरात्र यावत्करणात् (गंभीरलोमहरिसे) गम्भीरो मन लोमहर्षो एव तीर्थकरोत्पत्तिरिति रजनीग्रहणम् , ( से दारए पयाभयविकारी यस्य स तथा । भीमो विकरालः । (उत्तासणश्रो)। हिइ त्ति) दारकः प्रजनिष्यते उत्पत्स्यत इति, ( सम्भिउद्वेगजनकः । (परमकिरहे वन्नेणं ति)प्रतीतम् , स च तत्र
तरबाहिरए त्ति) सहाभ्यन्तरेण बाहाकेन च नगरभागेन नरके वेदनां वेदयिष्यति, उज्ज्वलां विपक्षस्य लेशेनाप्यकलङ्कि
यन्नगरं तत्र, सर्वत्र नगर इत्यर्थः । विंशत्या पलशतैर्भारो ता, यावत्करणात् त्रीणि मनोवाक्कायलक्षणानि उपरिमध्यमा
भवति । अथवा-पुरुषोत्क्षेपणीयो भारो भारक इति, यःधस्तनकायविभागत्वात् , तुलयति-जयतीति, त्रितुला तां,
प्रसिद्धः, अग्रं-परिमाणं, ततो भार एवाग्रं भारानं तेन भा. क्वचिद्विपुलामिति पाठः, तत्र विपुला-शरीरव्यापिनी ताम् ,
राग्रेण, भाराग्रशो-भारपरिमाणतः , एवं कुम्भाप्रशो, नतथा प्रगाढां प्रकर्षवती, कटुकां-कटुकरसोत्पादिकाम् ,
वरम्-कुम्भ-आढकषष्ट्यादिप्रमाणतः, पद्मवर्षश्च रत्नवर्षश्च
वर्षिष्यति भविष्यतीत्यर्थः, 'जाव' त्ति , करणात् ' निकर्कशां-कर्कशस्पर्शसंपादिकाम् । अथवा कटुकद्रव्यमिव
व्वत्ते असुइजाइकम्मकरणे संपन्ने' त्ति, दृश्यं' तत्र निकटुकामनिष्टाम् . एवं कर्कशामपि, चण्डां-वेगवतीं झटि
वृत्ते' निर्वर्तित इत्यर्थः । पाठान्तरतः 'निवत्ते' वा निवृत्तेत्येव मूच्छौंपादिकाम् , वेदना हि द्विधा, सुखा दुःखाचेति।
उपरते, अशुचीनाममेध्यानां, जातकर्मणां-प्रसवव्यापारासुखव्यवच्छेदार्थ दुःखामित्याह । दुगा-पर्वतादिदुर्गमिव क
णां, करणे-विधाने, सम्प्राप्ते-आगते, ( वारसाहदिवसे थमपि लङ्घयितुमशक्यां , दिव्यां-देवनिर्मिताम् , किं बहुना
त्ति) द्वादशानां पूरणो द्वादशः, स एवाख्या यस्य स द्वाददुराधिसहां-सोदुमशक्यामिति । इहैव जम्बूद्वीपे नासंख्येय
शाख्यः, स चासौ दिवसश्चेति विग्रहः । अथवा-द्वादशं च तमे । ( पुमत्ताए ति ) पुंस्तया । (पञ्चायाहिइ त्ति ) प्रत्या
तदहश्च द्वादशाहस्तम्नामको दिवसो द्वादशाहदिवस इति, जनिष्यते. ( बहपडिपुन्नाणं ति) अतिपरिपूर्णानाम् , अर्द्धम
(अयं ति) इदं वक्ष्यमाणतया प्रत्यक्षासन्नं (एयारूवं ति) एतटमं येषु तान्य टमानि तेषु । रात्रिन्दिवेषु-अहोरात्रेषु व्य
देव रूपं-स्वभावो यस्य न मात्रयाऽपि प्रकारान्तरापन्नमित्यर्थः तिक्रान्तेषु, इह षष्ठी सप्तम्यर्थे, सुकुमारी-कोमलौ पाणी च
किं तन्नामधेयं-प्रशस्तं नाम, किंविधं गौणं न पारिभाषिकम् , पादौ च यस्य स सुकुमारपाणिपादस्तम् , प्रतिपूर्णानि स्वकी
गौणमित्यमुख्यमपि स्यादित्याह-(गुणनिष्फरणं ति) गुणायस्वकीयप्रमाणतः,प्रतिपुण्यानि वा पवित्राणि पश्च इन्द्रिया
नाश्रित्य पद्मवर्षादिनिष्पन्नं गुणनिष्पन्नमित्यक्षरघटना ( मणि-करणानि यस्मिस्तत्तथा । अहीनम्-अङ्गोपाङ्गप्रमाणतः प्र
हापउमे त्ति ) तत्पित्रोः पर्यालोचनाभिलापानुकरणम् , तिपूर्णपश्चेन्द्रियं प्रतिपुण्यपञ्चेन्द्रियं वा शरीरं यस्य सः
(तए णं ति ) पर्यालोचनानन्तरम् , ( महापउम इति ) अहीनप्रतिपूर्णपञ्चन्द्रियशरीरः, अहीनप्रतिपुण्यपञ्चेन्द्रियशरीरो वा तम्,तथा-लक्षणं-पुरुषलक्षणं शास्त्राभिहितम् , 'श्र
महापद्म इत्येवं रूपम् । ( साइरेगट्टवासजायगं ति ) स्थिवर्थाः सुखं मांस' इत्यादि, मानोन्मानादिकं, व्यञ्जन
सातिरेकाणि साधिकान्यष्टौ वर्षाणि जातानि यस्य स मपतिलकादि.गुणाः सौभाग्यादयः,अथवा लक्षणव्यञ्जनयोर्ये
तथा तम् , (रायवराणो त्ति) राजवर्णको वक्तव्यः । स गुणास्सैरुपेतो लक्षणव्यजनगुणोपेतः, ' उववेश्रो ति।'
चायम्-(महता हिमवंतमहंतमलयमंदरमहिंदसारे) महता तु प्राकृतत्वाद्वर्णागमतः, अथवा-उप-अपेत इति स्थिते
गुणसमूहेनान्तर्भूतभावप्रत्ययत्वाद्वा महत्तया हिमांश्च वर्ष
धरपर्वतविशेषो महांश्चासी मलयश्च विन्ध्य इति चूर्णिकारः, शकन्ध्वादिदर्शनादकारलोप इत्युपपेत इति , लक्षणव्यञ्ज
महामलयः स च मन्दरश्च मेरुमहेन्द्रश्च शक्रादिस्ते इव नगुणोपपतस्तम् । (दशवकालिके चतुर्थाऽध्ययने) लक्षण- सारः प्रधानो यः स तथा । ( अञ्चंतविसुद्धदीहरायकुलव्यञ्जनस्वरूपमिदमुक्तम्
वंसप्पसूए) अत्यन्तविशुद्धः सर्वथा निर्दोषः दीर्घश्च पुरुषमागुम्माणपमाणा-दिलक्खणं वंजणं तु मसगाई।
परम्परापेक्षया यो राज्ञां भूपालानां कुललक्षणो वंशः सन्ता. सहजं च लक्खणं वं-जणं तु पच्छा समुप्पन्नं ॥ ३६॥ इति। नस्तत्र प्रसूतो जातो यः स तथा । ( निरन्तररायलक्खलक्षणमेवाधिकृल्य विशेषणान्तरमाह-'माणुम्माणे' त्यादि, | णविराइयंगुवंगो ) नैरन्तर्येण राजलक्षणैश्चक्रस्वस्तिकातत्र-मान-जलद्रोणप्रमाणता,सा हवं-जलभृतेकुण्डे प्रमात- | दिभिर्विराजितान्यङ्गानि शिरःप्रभृतीन्युपाङ्गानि च अडल्या. व्यपुरुष उपवेश्यते, ततो यज्जलं कुण्डान्निर्गच्छति तद्यदि दीनि यस्य स तथा । (बहुजणबहुमाणपूइए सव्वगुणसमिद्रोणप्रमाणं भवति तदा स पुरुषः मानोपपन्न इत्युच्यते, उ- द्धे खत्तिए समुदिए त्ति ) प्रतीतम् । (मुद्धाभिसित्ते) पितृन्मानं-तुलारोपितस्यार्द्धभारप्रमाणता, प्रमाणम्-श्रात्माङ्गुले- पितामहादिभिमूर्द्धन्यभिषिको यः स तथा । ( माउपिउसुनाष्टोत्तरशताङ्गुलोच्छ्रयता । उक्तं च
जाए ) सुपुत्रो विनीतत्वादेनेत्यर्थः । ( दयप्पत्ते ) दयाजलदोण र मद्धभारं२, समुहाई समुस्सियो व जो नवउ ३।। प्राप्तो , दयाकारीत्यर्थः । (सीमकरे) मर्यादाकारी । (सी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org