________________
महादेव अभिधानराजेन्द्रः।
महापउम तेन च परलोकसत्तावेदिता । तत्र चेदं प्रमाणम्-" कार्य महापडरिकतर-महाप्रतिरिकतर-त्रि० । महत्प्रतिरिक्त विजनकार्यान्तराज्जातं, कार्यत्वादन्यकार्यवत् । जन्मेदमपि कार्य- मतिशयेन येषु ते तथा। अत्यन्तजनरहितेषु,भ०१३ श०४ उा त्वं, न व्यतिक्रम्य वर्तते।" जन्म च ज्ञानसन्तानविशेषरूपमतस्तद्पमेव तदुपादानकरणभूतं जन्मान्तरमनुमी
महापउम-महापद्म-पुं० । जम्बूद्वीपे अागामिन्यामुत्सर्पिण्यां यते न पित्रादिरूपम् , तस्योपादानकारणत्वे हि तद्ध
भविष्यति प्रथमतीर्थकरे, स०। उनुगमप्रसङ्ग इति ॥७॥
महापद्मर्थिकृत्कथा चैवम्प्रकरणार्थमुपसंहरन् विवेचितगुणमहादेवनमस्करणायाह- एसणं अज्जो ! सेणिए राया भिंभिसारे कालमासे एवंभूताय शान्ताय, कृतकृत्याय धीमते ।
कालं किच्चा इमीसे रयणप्पभाए पुढवीए सीमंतए नरण महादेवाय सततं, सम्यग्भक्त्या नमो नमः॥८॥
चउरासीइवाससहस्सट्ठिइयंसि नरगंसि नेरइयत्ताए उववएवम्भूताय-अनन्तरोक्तरूपां गुणसंपदं प्राप्ताय न परपरिकल्पिताय, शान्ताय-रागद्वेषोपशमवते, अनुवादरूपं चेदं |
अहिति, से णं तत्थ नेरइए भविस्सति । काले कालोभासे विशेषणमिति न पुनरुक्तताऽऽशङ्कनीया । तथा कृतानि-वि. जाब परमकिण्हे वन्नेणं, से णं तत्थ वेयणं वेदिहिति हितानि, न तु विधेयानि समाप्तप्रयोजनत्वात्कृत्यानि-का-| उज्जलं जाव दूरहियासं, से णं तो नरगाओ उव्यद्वित्ता र्याणि, येन स कृतकृत्यस्तस्मै । तथा धीः केवलज्ञानलक्षणा
आगमिस्साए उस्सप्पिणीए इहेव जंबुद्दीवे दीवे भारहे वासे बुद्धिर्यस्य स्ति स धीमान् तस्मै धीमते, एतदप्यनुवादपरमेवा अन्यैस्तु-धीमते सत्त्ववते इति व्याख्यातम् । महादेवाय
वेयड्डगिरिपायमूले पुंडेसु जणयतेसु सयदुवारे नयरे संमुइअनन्तरनिर्णीतस्वरूपाय सततमनवरतं, सम्यगिति प्रशंसा- यस्स कुलगरस्स भदाए भारियाए कुच्छिसि प्रमत्ताए पञ्चायाथों निपातः । सम्यक् चासौ भक्तिश्च-प्रीतिविशेषः सम्यग्भ- हिति । तए णं सा भद्दा भारिया नवराहं मासाणं बहुपडिपुक्लिस्तया सम्यग्भक्त्या, नमो नम इति'नमस्कारोऽस्तु। द्विव
नाणं अट्ठमाण य राइंदियाणं विइकताणं सुकुमालपाणिचनेन तु भक्तिकृतं संभ्रममुपदर्शितवानिति ।।८। हा०१अष्ट।
पायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजण जाव महादेवी-महादेवी-स्त्री० । काकतीयराजविशेषपुत्र्याम्, ती० ४६ कल्प।
सुरूवं दारगं पयाहिति, जं रयणिं च णं से दारए पयामहादोस-महादोष-पुं० । महान्तश्च ते दोषाश्च महादोषाः ।। हिति तं रयणिं च णं सयदुवारे नगरे सभितरबाहिरए दारुणदुःखहेतुत्वात्प्रकृष्टदूषणेषु, पा० ।
भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वामहाधणु-महाधनुष-पुं० । बलदेवस्य देवक्यां जाते स्वनाम
से वासिहिति । तए णं तस्स दारयस्स अम्मापियरो इक्कार-- ख्याते पुत्रे, स चारिएनेमेरन्तिके प्रवज्य देवलोके उपपद्य | समे दिवसे विइकंते जाव वारिसाहे दिवसे अयमेयारूवं महाविदेहे सेत्स्यतीति । नि०५ वर्ग ६०।
गोणं गुणनिष्फन्नं नामधिकं काहिति । जम्हा णं अम्हं इममहाधम्मकहि(ण)-महाधर्मकथिन्-पुं० । तीर्थकृति, उपाय
सि दारगंमि जातंसि समाणंसि सयवारे नगरे आगएण देवाणुप्पिया ! इहं महाधम्मकही ?, से केणं
सभितरबाहिरिए भारग्गसो य कुंभग्गसो य पउमवासे य देवाणुप्पिया! महाधम्मकहीं ? समणे भगवं महावीरे म-1
रयणवासे य वासे वुढे तं होउ णं अम्हं इमस्स दारगस्म हाधम्मकही । से केणद्वेणं समणे भगवं महावीरे महाध
नामधिकं महापउमे । तए णं तस्स दारगस्स अम्मापियरो म्मकही? एवं खलु देवाणुप्पिया समणे भगवं महावीरे
नामधिज्जं काहिंति महापउमेत्ति । तए णं महापउमंदारगं महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे खज्ज
अम्मापियरो साइरेगं अट्ठवासजायगं जाणित्ता महता रायामाणे छिजमाणे भिञ्जमाणे लुप्पमाणे विलुप्पमाणे उ
भिसेएणं अभिसिंचिहिति, से णं तत्थ राया भविस्सइ । म्मग्गपडिवन्ने सप्पहविप्पणटे मिच्छत्तबलाभिभूए अट्ठ-| महया हिमवंतमहंतमलयमंदररायवनमओ जाव रजं पसाविहकम्मतमपडलपडोच्छन्ने बहूहिं अद्वेहि य जाब वा-|
हेमाणे विहरिस्सइ । तए णं तस्स महापउमस्स रनो अगरणेहि य चाउरंतानो संसारकन्तारामओ साहत्थिं वि
अया कयाइ दो देवा महिड्डिया जाव महेसक्खा सेणास्थारेइ, से तेणद्रेणं देवाणुप्पिया! एवं बुच्चइ--समणे
कम्मं काहिंति । तं जहा-पुन्नभद्दे य माणिभद्दे य । तए णं भगवं महावीरे महाधम्मकही ॥ उपा० ७०।
सयदुवारे नगरे बहवे राईसरतलवरमाडंबियकोटुंबियइमहाधायईरुक्ख-महाधातकीवृक्ष-पुं० । धातकीखण्डनामनि
ब्भसेट्ठिसेणावइसत्यवाहप्पभिईओ अन्नमन्त्रं सद्दावेहिति । बन्धने शाश्वतवृक्षे, स्था० १० ठा।
एवं वइस्संति । जम्हा णं देवाणुप्पिया! अम्हं महापउमस्स महापइट्ठा-महाप्रतिष्ठा-स्त्री०। जिनविम्वप्रतिष्ठाभेदे, पो.
| रन्नो दो देवा महिड्डिया ०जाव महेसक्खा सेणाकंमं का७विव०। महापइम-महाप्रतिज्ञ-त्रि० । दृढनताभ्युपगतवति, उत्त० रिति, तं जहा-पुनभद्दे य माणिभद्दे य, तं होउ णं अम्हं २०अ०।
। देवाणुप्पिया महापउमस्स रन्नो दच्चे विनामधिजे देवसेणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org