________________
-
महादेव अभिधानराजेन्द्रः।
महादेव तिषेधो रागादिनिग्रहप्रतिग्रहहेतुभूतयोश्च ध्यानतपसोर्वि-| न केवलम् येन शास्त्रमुदाहृतं स महादेव उच्यते यस्य च दे. धिर्यत्र शास्त्रे तत्कषशुद्धम् । श्राह च
वविशेषस्याऽऽराधनोपाय श्राक्षाभ्यास एव समहादेव उच्यसुहुमो असेसविसो, सावजे जत्थ अत्थि पडिसेहो। ते, इति चशब्दार्थः, क्रियासंबन्धश्चेति। आराधनं-प्रसादनम्, रागाइविउडणसह , झाणाइ य एस कससुद्धो ॥१॥" श्राराधनमिवाऽऽराधनं तत्फलप्रसाधकत्वात्, न पुनराराधयत्र पुनरेवंविधौ प्रतिषेधविधाने भवतो, न तत् कषशुद्धम्, नमेव सरागत्वप्रसङ्गात् । प्रसादाभावेऽपि च प्रसादफलसियथा
द्धिर्वस्तुस्वभावत्वाद् । श्राह चप्राणी प्राणिशानं, घातकचित्तं च तद्गता चेष्टा ।
"वत्थुसभावो एसो, अचिंतचिंतामणी महाभागे । प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा ॥१॥
थोऊण तित्थयरे, पाविज वंछियो अत्थो ॥१॥ तथा अनस्नां जन्तूनां सकटभरवधे एका हिंसा। य
तथात्रैव विसंवादस्तदेव चासत्यमित्यादि, अयं हि पापप्रतिषेधो उवगाराभावंमि वि, पुजाणं पूयगस्स उवयारो। नात्यन्तिकः, यथा
मंतारसरणजलणाइ, सेवणे जह तहेहं पि ॥२॥ अष्टवर्गान्तिकं बीजं , कवर्गस्य च पूर्वकम् ।
तत्रोपायो हेतुराराधनोपायः, सदा-सर्वस्मिन्नपि दुषमावह्निनोपरिसंयुक्तं, गगनेन विभूषितम् ॥१॥
दिकालेऽपि, अनेन किल विशिष्टकाल एवाशायाः कर्तुं शक्यअहमित्यर्थः।
त्वात्तदैव तदभ्यास श्राराधनोपायः । दुःषमायो त्वनागामक एतदेव परं तत्त्वं, योऽभिजानाति तत्त्वतः ।
प्रवृत्तिरप्युपायस्तत्राऽऽशाया अभ्यसितुमशक्यत्वादिति यस्य संसारबन्धनं छित्त्वा, स गच्छेत् परमां गतिम् ॥१॥ मतिः स्यात्तन्मतं प्रत्यस्तम् । यत आह-" समयपवित्ती इत्यादिस्वरूपश्च विधिन रागादिविकुट्टनसहः यतः-सुचिर- सव्वा, पाणावज्झत्ति भवफला चेव । तिस्थयरुहेसेण वि, न मप्येतद्ध्यानध्यायिनस्तदुत्तरकालं रागादयः स्वरूपस्था एव, तत्तओ सा तदुद्देसा ॥१॥" आझायन्ते अधिगम्यन्ते मर्यारागादीनां पुनरैहिकामुष्मिकापायजनकत्वचिन्तयितुस्तदुत्त- दया अभिविधिना वा अर्था यया सा आशा-आगमः, तस्या रकालमपि ते प्रतनवो भवन्तः सर्वथा न भवन्त्यपीति रागा- अभ्यासो ग्रहण-भावना-पारतन्त्र्यलक्षण आक्षाभ्यासः । स द्यपायध्यानं श्रेष्ठो विधिः । अत एव ध्यानान्तरत्यागेन ध्यान एव न पुनस्तद्भक्तितोऽपि तदाज्ञापेता प्रवृत्तिः, पूजादिक तुतविधिरेवं सद्भिरभिधीयते
दाशाभ्यास एव तस्य द्रव्यस्तवरूपत्वात् । हिशब्दो वाक्यारागहोसकसाया-सवाइकिरियासु वट्टमाणाणं ।
लङ्कारार्थः । ननु यथोक्तस्याऽऽज्ञाभ्यासस्यातिदुष्करत्वात् , इहपरलोगावाए, भाए भावज परिवजी ॥१॥
कालसंहननादिदोषवतामनाराधनप्रसङ्ग इत्याशङ्कायामाहतथा छेदशुद्ध शास्त्रं यत्र समितिगुप्त्यादिकमुक्नविधिप्रति
यथा-शक्ति, शक्लेः-शरीरसामर्थ्यस्यानतिक्रमो यथाशक्ति,तेन षेधापायभूतं तदनुष्ठानमुपदर्श्यते । श्राह च
शक्लेरनुल्लबन्नेनाऽगोपायनेन चेत्यर्थः । एवं हि धीर्याचार:कृतो एएण न वाहिज्जइ, संभवइ यतं दुगं पि नियमेण ।
भवति । आह च-"अणिगृहियबलविरिओ, परक्कमाइ जो जहुएयवयणेण सुद्धो, जो सो छेएण सुद्धोति ॥१॥
त्तमाउंतो। जुजइ य जहाथाम, नायव्वो वीरियायारो॥४३॥" तदशुद्ध, प्राणिसंरक्षण-शुभध्यानकरण-विशुद्धपिण्डग्रह
(नि० चू०१ उ०) आशाभ्यासस्यैव विशेषणार्थमाह-विधा
नेन विधिना द्रव्यक्षेत्रकालभावानुवर्तनलक्षणेनाऽऽयव्ययतुधूपायभूतवस्त्रपात्राद्युपकरणप्रतिषेधप्रवणं बोटिकशास्त्रमिवेति । अथवा-देवताराधनाय साधूनां संगीतकरणाद्युपदे
लनारूपेणाऽऽगमिकन्यायेनेति भावः। आह च-"तम्हा सशप्रवणम् । श्राह च
व्वाणुना, सव्वनिसहो य पवयणे नत्थि। आय वयं तुलज्जा, जह देवाणं संगीश्र-याहकजम्मि उज्जमो जाणो ।
लाहाकंखि ब्व वाणियो।" नत्वाऽऽज्ञाभ्यासेनाऽऽराधितो कंदप्पाईकरणं, असज्जवयणाभिहाणं च ॥१॥
यद्यसौ फलप्रदो,ऽनाराधितस्तर्हि न तथा स्यादित्येवं विष
मवृत्तिरसौ स्यादित्यत श्राह-नियमाद-अवश्यंभावेन, 'स' तापशुद्धं पुनः। श्रात्माऽस्ति सपरिणामी, बद्धः स तु कर्मणा विचित्रेण ।
इति स एव च श्राशाभ्यासो-यस्य संबन्धी, फलप्रदोऽभिप्रे
तार्थसाधको महादेवः स उच्यते इति प्रकृतम् । अतस्तस्यमुक्तश्च तद्वियोगात् , हिंसाऽहिंसादित तुः।
फलाप्रदायित्वात्तदाज्ञाभ्यासस्यैव च फलप्रसाधकत्वात् कुइत्यादिभाववादः प्रधानम् , एवंविधे ह्यात्मादिवस्तुनि स
तो विषमवृत्तित्वदोष इति ॥ ६॥ ति विधिप्रतिषेधादिकं सर्वमुक्तरूपमुपपद्यते, न पुनरन्यथाविध इति । तदन्यथाविधवस्तु प्रणयनप्रवणं तु शास्त्रं ता
एतदेव दृष्टान्तेन समर्थयन्नाहपाशुद्धमिति । तदेवं येनैवंविधं शास्त्रमुदाहृतं महादेवः स
सुवैद्यवचनाद्यद्व-द्वयाधेर्भवति संक्षयः । उच्चते इति । एतमर्थ मुखवृत्त्या वदताऽनेन श्लोकेन गौणवृ- तद्वदेव हि तद्वाक्याद, ध्रुवः संसारसंक्षयः ॥७॥ त्या नानाविधोऽर्थ उक्त इति ॥ ५॥ ननु यो वीतरागः स कथमाराध्यते ? नतावत् स्तुत्यादिमि
सुवैद्यवचनात्-भिषग्वरोपदेशाद, यद्वद्येन प्रकारेण व्याधेः
कुष्ठादिरोगस्य,भवति-जायते, संक्षयः-सामस्त्येनापुनर्भाविसरागत्वप्रसङ्गात् ,नापि निन्दादिभिः स्तवादीनां वैयर्थ्यप्रस
तया विनाशः, तद्वदेव-तेनैव प्रकारेण तथैवेत्यर्थः। तस्य देवङ्गात् , उपेक्षयाऽप्याराधने स एव दोष इत्याशक्याऽऽहयस्य चाराधनोपायः, सदाज्ञाभ्यास एव हि ।
विशेषस्य वाक्यमुपदेशस्तद्वाक्यं तस्माद्, धुवो-ऽवश्यंभावी
संसरण संसारस्तस्य संक्षयोऽत्यन्तविनाशः संसारसंक्षयो यथाशक्निविधानेन, नियमात्स फलप्रदः ॥६॥ भवति । इह संसारशब्देन भवाद्भवान्तरसंचरणमुच्यते,
५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org