________________
महादेव अभिधानराजेन्द्रः।
महादेव कर्मा भवस्थकेवली, सर्वथा निष्कलः क्षीणभवोपग्राहिकर्मा
कीर्तिता इति ॥१॥" किं च यद्यपि तस्य भगवतोऽचिन्त्यपुसिद्धकेवलीति । तथेति विशेषणसमुच्चये । तथा यः पूज्योऽ-| रयसभारतया अतिशयाः सन्ति तथापि वक्त्वविरोधना:भ्यर्थनीयः सर्वदेवानां निःशेषभवनपत्यादीनाम्,वीतरागत्वा- स्तीति । किं वक्रत्वव्याघातकारिणा कुड्यादिनिर्गतदेशनाकदिगुणयुक्तो हि पूज्यत एव देवादिभिः । तत्पूज्यत्वेनैव च ल्पोन्नति उदाहृतं शास्त्रं शिववर्मेत्यनेन पुरुषानुदाहृतस्याप्रातत्प्रतिमानामपि पूजनीयत्वम् । अथवा सर्वे अखिला हरिह- माण्यमाविष्करोति तस्यासंभवादेव , तदसंभवश्वम्-या या रादयो,देवाः स्तुत्या,येषां-तहर्शनप्रतिपन्नानां समुहापेक्षया,ते
वचनरचना सा सा पौरुषेयी दृष्टा यथाकुमारसंभवादिः,वच. सर्वदेवा बौद्धादयस्तेषां यः पूज्यः।यतः ते निजं निजं शास्तारं |
नरचना च वेद इति । तस्मात्पौरुषेयोऽसाविति । विरुद्धं च वि पूजयन्तोऽप्युक्तलक्षणं महादेवमेव पूजयन्ति । तथाहि-तदुपदे
वक्षाताल्वादिव्यापारपुरुषधर्मजन्यवचनस्वरूपस्य वेदस्याशात् खर्गापवर्गसंसर्गो भविष्यतीति मन्यमानास्तमचयन्ति ।
पौरुषेयत्वम् । यदाह-" ताल्वादिजन्मा ननु वर्णवर्गो, वर्माउपदेशश्चोग्याविसंवादी , तत्परिक्षाने वीतरागद्वेषत्वे च
त्मको वेद इति स्फुटं च । पुंसश्च ताल्वादिरतः कथं स्यासत्येव भवति नान्यथा । ततश्च सर्वशत्वादिगुणमध्यारोप्य
दपौरुषेयोऽयमिति प्रतीतिः ॥१॥" शास्त्रं शिववर्मेत्यनेन खशास्तारं पूजयन्तीत्यतः परमार्थतः स एव पूजितो भव
तु ये शास्त्रस्याप्रामाण्यमाश्रितास्तन्मतमपास्तम् । ये हि मतीति । ततः सुष्ठतम्"यः पूज्यः सर्वदेवानाम्" इति। तथा यो
म्यन्ते प्रत्यक्षगोचरेऽर्थे पचनस्य व्यभिचारदर्शनास तध्येयो-ध्यातव्यः, सर्वयोगिनां-निःशेषाध्यात्मचिन्तकानाम् । त्प्रमाणम् , न चैतद्युक्तं सुनिश्चिताप्तप्रणीतस्यैव वचनस्य प्रयोगिनोऽपि हि वीतरागत्वादिगुणगौरवोपगतमेव ध्यायन्ति,
माणत्वाभ्युपगमात्न चेतरवचनस्य व्यभिचारमुपलभ्य सतथाविधश्चोक्तप्रकारेणाईन्नेवेति । तथा यः स्रष्टश-उत्पादकः र्ववचनानामप्रामाण्यं व्यवस्थापयितुं युक्तम्,इतरथा-मरीचिप्रकाशनद्वारेण, सर्वनीतीना-समस्तनैगमादिनयानां सामादि
कानिचयचुम्बजलावभासिप्रत्यक्षमसत्यमवलोकितमिति सनीतीनां वा । न च ऋषभेणैव सामादयो लोकव्यवहारार्थ नी
कलाध्यक्षाणामप्रामाण्यप्रसङ्गः । तदप्रामाण्ये चानुमानमतयःस्रष्टा इति स एव महादेवो न त्वजितादय इति वाच्यम् ?
पि न प्रमाणं स्यात् , प्रत्यक्षपूर्वकत्वादनुमानस्य । तथा च सर्वस्य वाग्विषयस्य पूर्वगतश्रुतेः तैरप्युपदर्शितत्वात्तेऽपि
द्वे एव प्रमाणे-प्रत्यक्षम्, अनुमानं चेति वचनं व्याहतिनीतिम्रष्टार एवेति “महादेवः स उच्यते"इति व्याख्यातमेव ।
मापद्यतेति ।। उक्तं चागमप्रामाण्यवादिभिःश्रयैतत्पूर्वमुक्तमपि पुनः कस्मादभिहितम् ? अत्रोच्यते सर्व
स्वर्गाद्यतीन्द्रियगतौ वच एव मानं, भावानां द्विविधं रूपं,व्यावहारिकं पारमार्थिकं चेति,तत्र पार
येनान्यमानविषया न भवन्ति ते हि । मार्थिकमहादेवत्वख्यापनार्थमिदमुक्तमिति ॥ ४॥
किं चागमाभिहितमेव समर्थयन्ति, अधिकृतमहादेवं लक्षणान्तरेण लक्षयितुमाह
नापूर्वमर्थमनुशासति साधनशाः ॥१॥ एवं सद्धत्तयुक्तेन, येन शास्त्रमुदाहृतम् ।
त्रिकोटीदोषवर्जितमनेन तु यत् परीक्षाक्षम न भवशिववर्त्म परं ज्योति-स्त्रिकोटीदोषवर्जितम् ॥ ५॥
ति न तच्छिववर्मेत्युक्तं भवति , अपरीक्षाक्षममपि धर्मएवमित्यनन्तरोक्कप्रकारं,यत्सद्वत्तमनिन्दितवर्तनं रागद्वेषक्ष-]
शास्त्रं कैश्चिदभ्युपगतम् , यदाहुःयकरणादिकं भवावस्थोचितं न पुनः शाश्वतसुखेश्वरत्वादिसि पुराणं मानवा धर्मः, साङ्गो वेदश्चिकित्सितम । द्धावस्थोचितं सिद्धावस्थायां शास्त्रोदाहरणाभावात् ,तेन युक्तः
श्राशासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ १॥ इति। संगतोयोऽसावेवं सद्वत्तयुक्तः,तेन देवताविशेषेण । येन-अनि
इहार्थेऽन्ये वदन्तिईिष्टनाम्ना, शिक्ष्यन्ते पदार्था अनेनेति शास्त्रमागमः, उदाहृतं
अस्ति वक्तव्यता काचि-तेनेदं न विचार्यते । प्रणीतम्,किंभूतमित्याह-शिवस्य मोक्षस्य वमेव वर्म-पन्थाः निर्दोष काञ्चनं चेत्स्या-त्परीक्षाया विभेति किम् ॥ १ ॥ शिववर्त्म । तथा परम्-अनन्यसाधारण, ज्योतिरिव ज्योतिः
प्राप्तशाखिकैः पुनराप्तवचनमेवमनद्यतेप्रदीपो महामोहतमाःपटलप्रतिहतिपक्ष्मलत्वात् , तथा तिसृषु
निकषच्छेदतापाभ्यां, सुवर्णामय पण्डितैः । कोटीषु आदिमध्यान्तलक्षणशास्त्रविभागेषुये दोषाः पूर्वापर
परीक्ष्य भिक्षवो ! ग्राह्य, मद्वचो न तु गौरवान् ॥१॥ विरोधादयः।अथवा-तिसृषु कोटीषु शास्त्रहेम्नः कषच्छेदता
शास्त्रगतकपादिपरीक्षात्रयस्य च स्वरूपमिदम , विधिप्रपरूपपरीक्षालक्षणासु ये दोषास्तदशुद्धयः तैर्वर्जितं विरहितं
विरहितं तिपेधः कषः । श्राह चयत्तत्तथा,स महादेवउच्यते इति प्रक्रमः । इद च एवं सवृत्तयु
पाणवहायाईणं, पावट्ठाणाण जो उ पडिसेहो। केनत्यनेन कामुकाधुचितासमञ्जसानुष्ठानवतां शास्त्राणां म
झाणज्झयणाईणं, जो य विही एस धम्मकसो ॥१॥ हादेवत्वस्य निषेध उक्तः । रागादिजन्यासमञ्जसचेष्टावताम
विधिप्रतिषेधयोरवाधकस्य सम्यक तत्पालनोपायभूतस्यापि महत्त्वकल्पने सर्वस्यापि तत्प्रसङ्गात् । श्राह च “कामानुष
नुष्ठानस्योक्तिश्छेदः। यदाहक्लस्य रिपुप्रहारिणः,अपश्चिनोऽनुग्रहशापकारिणः। सामान्यपुं
वज्झाऽणुहाणेणं, जेण न वाहिजए नये नियमा। वर्गसमानधर्मिणो, महत्त्वकतृप्ती सकलस्य तद्भवेत ॥१॥" शा.
संभवाइ य परिसुद्धं, सो पुण धम्ममि छोनि ॥१॥ स्त्रमुदाहृतमनेनत्वनुदाहृतमपि ये शास्त्रमभ्युपगच्छन्ति तन्म- बन्धमोक्षादिसद्भावनिबन्धनान्मादिभाववादस्तापः । उक्रंच तभपास्तम् ,बदन्ति च तद्वादिनः-तथा "तस्मिन् ध्यानसमा- जीवाभाववाओ, बन्धाइपसागो इहं नायो। पन्ने, चिन्तारत्नवदास्थिते । निस्सरन्ति यथा कामं,कुड्यादि- एपहिं सुपरिमुद्धा, धम्मो धम्मत्तणमुवेर ॥१॥ भ्योऽपि देशनाः ॥१॥"तन्निरासश्चैवम्-" कुड्यादिनिःसृतानां कपादिशुद्धयस्त्वेवम्-मनोवाकायकरणकारणानुमतिभितु, न स्यादाप्तोपदिष्टता । विश्वासश्च न तासु स्या-त्केनेमाः । रर्थानाश्रयेणाजन्भसून्मवादगां प्राणातिपातादीनां प्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org