________________
(१६५ ) महादेव अभिधानराजेन्द्रः।
महादेव यो वीतरागः स महादेव उच्यते क्रिया सर्वत्र योज्या। तत्र अपचयधर्माणस्ते अत्यन्तक्षयिणोऽपि संभवन्ति यथा साम'य'इति अनिर्दिष्टनामा,'वि'इति विशेषेण इतो गतो नष्टो रागः ग्रीविशेषाद्वस्त्ररत्नमालादयः, अपचयधर्मकाच ज्ञानावरणादप्रेम यस्य स वीतरागः। द्वेषक्षय एव च सति रागक्षयो भवती- योऽतः सर्वथा क्षयिणोऽपि संभवन्तीति, तेषां चात्यन्तापति बीतद्वेष इत्यपि दृएव्यम् । तथा सर्व समस्तं द्रव्यप्रदेश- चये सर्वशत्वादयो भवन्त्येव । न च ज्ञानावरणादीनामपचयपर्यायरूपं वस्तु जानाति विशेषग्रहणतः समस्तावरणक्षया- धर्मत्वमसिद्धं स्वसन्तानेऽपि शानादेरुपचयविशेषानुभूत्या विभूतकेवलसंवेदनेनावबुध्यत इति सर्वज्ञः । सर्वशत्याव्यभि- तदावरणापचयविशेषस्य सिद्धिरिति । उक्तं च-" दोषावरघरितत्वात्सर्वदर्शित्वस्येति सर्वदर्शीत्यपि दृश्यम् । ननु राग- योहानि--निःशेषास्त्यतिशायनात् । कचिद्यथा स्वहेतुभ्यो, द्वेषमोहाभावः प्राक् प्रतिपादित एव, तत्प्रतिपादने च वीतरा. बहिरन्तर्मलादयः॥१॥" तथा-य पते बन्धमोक्षपरलोगत्वसर्वशत्वे अवगते एव तत्स्वरूपत्वादेतयोरिति, किमिह कादयोऽतीन्द्रियभावास्ते कस्यापि प्रत्यक्षाः अनुमानगोचरवीतरागसर्वशत्वोपादानेनेति ? अत्रोच्यते-यत एव रागादयो
त्वाद्, यथाऽग्न्यादय इति । उक्तं च-" सूक्ष्मान्तरितदूरार्थाः, न सन्त्यत एव वीतरागः सर्वशश्च,यत इत्येवं हेतुफलभावेन म- प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽन्यादि-रिति सर्वज्ञसं लक्षयात् पीतवर्णप्रकर्षवत्कनकमित्यादिन्यायेन गुणातिशय- स्थितिः॥१॥” इति । एवं च तज्ज्ञानशेयविज्ञानशून्यैरप्यविवक्षणाददोषः, एवंविधन्यायस्य वाक्येषु सद्भिस्तत्र त.
नुमानेनाऽवगम्यते असावचतुर्वेदिना चतुर्वेदीयेति । तथा त्राऽऽश्रितस्य दर्शनाच्चेति । अथवा कैश्चिद्वैराग्यज्ञानादयः 'यः शाश्वतसुखेश्वरः' क्रिया पूर्ववत्, पुनर्यच्छब्दोपादानप्राकृता इष्यन्ते, ते च कैवल्यावस्थायां प्रकृतेर्वियुक्तत्वा
मवस्थाविशेषोपदर्शकम् । अयमभिप्रायो,वीतरागत्वं सर्वशत्वं द्विनिवर्तन्ते इति, तन्मतव्यपोहार्थत्वाददोषः । तथाहि-ज्ञा- च रागादिक्षयादाविर्भूतं भवस्थकेवलाद्यवस्थायां महत्त्वनवैराग्यादयश्चैतन्यस्वभावाः,चैतन्यं चात्मनो रूपम्-"चैतन्यं कारणं, शाश्वतसुखेश्वरत्वादि तु विशेषणत्रयं भवातीतापुरुषस्वरूपम्" इति वचनादिति कथं तन्निवृत्तिः अन्ये वस्थायां महत्त्वकारणमिति । तत्र शश्वन्नित्यं भवतीति शाश्वपुनराचार्याः-" यस्य संक्लेशजनन ” इत्यादि श्लोकद्वय- तम्, तच्च तत्सुखं च निर्वाणजनितानन्दरूपप,अपरस्य शामर्हच्छमस्थावस्थामाश्रित्य व्याख्यान्ति । यतः संक्लेशजन- श्वतत्वानुपपत्तरिति शाश्वतसुखम् । तस्येश्वरः स्वामी,स्वयं नानि रागादिविशेषणानि तस्यामेवावस्थायां व्यवच्छेद- तत्प्राप्तत्वाच्छाश्वतसुखेश्वरः। ननु सर्वस्यापि वस्तुनः क्षाणफलानि भवन्ति । तथाहि-यस्य संक्लेशजनन एव रागो कत्वात्कथं सुखस्य शाश्वतत्वम् ? अनोच्यते-न हि सर्वथा नास्ति, शमेन्धनदवानल एव च द्वेषः, सज्शानाच्छादनाशु- वस्तुनः क्षणिकत्वमुत्पादविनाशध्रौव्यरूपत्वात् । इह च बहु द्धवृत्तकारक एव च मोहो नास्ति, न पुनः सत्तागततत्क- वक्तव्यं तत्तु पञ्चदशाष्टकादवसेयमिति । न च तथाभूतसुखमदलिकरूपोऽपि स महादेव इति । “यो वीतराग" इत्यादि स्यासंभव एव, सुखावरणस्यापचयदर्शनेनात्यन्तिकस्यापि तु भवस्थकेवलिनमाश्रित्येति । ननु महत्त्वं छद्मस्थावस्थाया
तदपचयस्य संभाव्यमानत्वादिति च पूर्वमुक्तप्रायमिति,अनेन मनुचितं ततो महत्तरावस्थान्तरस्य सद्भावात् ? नैवम्-एवं
च विशेषणेन प्रतिक्षणक्षयाघ्रातवस्तुवादिपरिकल्पितदेवस्य न हि सिद्धत्वलक्षणस्य महत्तमावस्थान्तरस्य सद्भावात् केव- महत्त्वम्, तन्मतेन एवंविधसुखाद्यभावात् , तदभावेच महत्त्व लिनोऽप्यमहरवप्रसङ्ग इति । अन्यथा वा कथंचिदपोनरु- व्युदासः । तस्य कल्पनामात्रत्वादिति । तथा क्लिष्टाः क्लेशक्यं भावनीयम् । इह च वीतरागग्रहणेन सरागादीनां म- स्वरूपभवहेतुत्वेन क्लेशिकाः, याः कर्मकलाः-शानावरणाद्यहादेवत्वप्रतिषेध उक्तः । तत्र च भावना प्रागुपदर्शिता । स- एप्रकारकर्माशास्तेभ्योऽतीतोऽपेतो यःस क्लिष्टकर्मकलातीतः। र्वज्ञ इत्यनेन च कपिलस्य महादेवत्वमपाकृतं, तस्य च त- अनेन च ये मन्यन्ते-"शानिनो धर्मतीर्थस्य, कर्तारः परमं न्मतेनैव सर्वशत्वासंभवात् । तथाहि-" बूयध्यवसितमर्थ पदम् । गत्वा गच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥" पुरुषश्चेतयते” इति तन्मतम् । बुद्धेश्च प्रकृतिविकारतया कै. इति । तत्संमतदेवस्य महत्त्वव्युदासः । क्लिष्टकर्मकलाभावे वल्यावस्थायां प्रकृतिनिवृत्तौ, निवृत्तित्वात्पदार्थमात्रचेतना- हि भवावतारासंभावाद् । श्राह च-"अशानपांशुपिहितं. पराऽपि तस्य न स्यात्, किं पुनः सर्वज्ञत्यम् । न चैष पक्षो ज्या- | तनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं, मुञ्चति जन्मायान् , चेतनात्मकपुरुषाभ्युपगमे हि चेतनाव्याघातकारि- न्तरं जन्तोः" ॥१॥ अशुभस्वरूपभवावतारिणश्च स्वकीयतीप्रकृतिवियोगे पुरुषस्य सर्वज्ञत्वेनैवाभ्युपगन्तुं युक्तत्वादिति । र्थनिकारासहिष्णोः प्राकृतस्येव कीदृशं महत्त्वमिति । तथा तथा अनेनैव च बुद्धस्यापि महादेवत्वं किंचिज्ज्ञानत्वा- सर्वथा सर्वैः प्रकारैः निष्कलः सर्वशरीरावयवविरहितस्तदत्तन्निवारितम् । यदाहुस्तच्छिष्यकाः-सर्व पश्यतु वा मा भावे हि सुखसंभवो, यदाह-शरीरमनसोरभावे दुःखाभावः, वा, इष्टमर्थ तु पश्यतु। कीटसंशापरिज्ञानं, तस्य नः क्वोपयु- शरीरत्वेन च दुःखसंभवे कीदृशं महत्त्वम् । अनेन च यच्छरीज्यते ॥१॥” इति । किं च किंचिज्ज्ञत्वमपि तस्य न घटते, रतोऽस्य महत्त्वं प्रतिपन्नाः "विश्वतश्चक्षुरुत विश्वतो मुखो एकास्याप्यर्थस्य सकलखपरपर्यायविशेषितस्यासर्वशत्वेन विश्वतो बाहुरुत विश्वतः” इत्येतस्य वाक्यस्य श्रूयमाणाज्ञातुमशक्यत्वात् । यत श्राह-"एको भावः सर्वथा येन र्थाभ्युपगमात्तन्मतं व्युदस्तम् , एवंविधस्यासंभवात् , तददृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन संभवश्व विश्वस्य सर्वतश्चक्षुषैव व्याप्तत्वात्तदन्येषामवयदृष्टाः, एको भावः सर्वथा तेन दृष्टः ॥१॥” अथ सर्वज्ञो न वानामनाधारत्वेनाभावप्रसङ्गात्, तैरेष वाक्यान्तरेणान्यथासंभवत्येव सत्तासाधकप्रमाणाग्राह्यत्वात् , तस्य शशविषा- विधस्य महत्त्वाभिधानेन स्वमतविरोधाश्च। आह च-"अपाणवत् । यदाह-"सर्वशोऽसाविति यत-तत्कालरपि बोद्धभिः। णिपादो जवनो गृहीता, पश्यत्यचक्षुः स शृणोत्यकर्णः । स तज्ज्ञानशेयविज्ञान-शून्यैातुं न शक्यते ॥ १॥” इति ? नैवं | वेत्ति विश्वं न च तस्य वेत्ता,तमाहुरम्यं पुरुषं महान्तम्॥१॥ सत्तासाधकप्रमाणाग्राह्यत्वस्यासिद्धत्वादाह च-तथाहि-ये | अन्ये तु व्याख्यान्ति-'क्लिष्टकर्मकलातीतो' पातितधाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org