________________
महादेव
"
वन्तश्म पूर्वकाले सदा स्तग्धमासीदितस्तु भोगार्थित्वे एय स्तम्धीभयिष्यतीति' ततो जना अपिलिङ्गवन्तो जाताः प्रजोत्पत्तिश्येति । " सूर्योऽप्युलिखित इति एतदेवं किलसूर्यस्य रत्नादेवीनामा भार्याऽऽसीत्तस्याश्च यमाभिधानः पुत्रोऽभूत् । सा च श्रादित्यतापमसहमाना स्वकीयस्थाने स्वप्रतिच्छायां व्यवस्थाप्य समुद्रतडे गत्या वडवारूपेण तिष्ठति स्म । प्रतिच्छाया च शनैश्वरभद्राभिधाने अपत्ये ज नितयती अन्यदा यमेन पहिस्तादागतेन भोजनं वाचिता प्रतिच्छाया, सा तु तन्न दत्तवती । ततः कोपात्तेन पाणिप्रहारेण महता, तथा च तत्पादः शापेन क्षयीकृतः । तेन च पितुस्वनिवेदितम् सोऽप्यचिन्तयत्। कथं स्वमायं करोति । ततो नूनं नेयमस्य मातेत्यालोचयता दृष्टा तन्माता वडवारूपा । ततः सूर्यस्तत्र गत्वा तामनिच्छन्तीमपि बलादेव बुभुजे । तत्र चाश्विनौ देवौ जातौ । तया च रोषारुणनयनावलोकनेनाऽसौ कुष्ठीकृतः । ततब्ध सूर्यो निरुजायें धन्वन्तरिमुपतस्थी । स चोवाच । न शरीरो लेखनं विना तव प्रगुणताऽस्ति ततः सूर्येण तनुलेखनार्थे देववर्गकिरभ्यर्धितः स उपाय सहि
ना भवितव्यं, नो चेत्यक्ष्यामि त्वाम् तेनोक्लमेवमस्तु । ततो मस्तकादारभ्य जानुनी यावदुल्लेखने कृते गाढं पीडितेन सूर्येण सीत्कारः कृतः । तत उल्लेखनादसौ विररामेति । एवमनिच्छघोषिड्रोगलक्षणात् पुरुषमार्गस्थलनादसी विपदं प्राप्तवानि ति । अन्ये पुनरित्थमाहुः। वडवारूपां स्वभार्यामुपभुज्यतत्यितुरुपालम्भं दत्तवानयधेयं दुहिता मां विहायान्यत्र ति छति । स उवाच वच्रतापमसहमाना किं करोत्थिर्य यराकी । ततो यद्यनया से प्रयोजनं ततः शरीरख ततः सूयों देववर्द्धकमुपतस्थौ शेषं तथैव अनलोऽप्यखिल
( १२४ ) अभिधानराजेन्द्रः ।
6
Jain Education International
एवमुच्यते किल-धिपः स्वकीयोजावस्थितं वानरं भक्तिभरेातिभिः पूजयति । स चान्यदा मदीयमार्या भयता रक्षणीयेत्यभिधाय प्रयोजनेन बहिर्गतः । ततः केनचिपिताऽगत्य वैश्वानरसमसमेय सोपभुक्ता, क्षयान्तरे स मागतोस तेन वेङ्गिताकारनिपुणतया परपुरुषसेवितेति लक्षिताऽसी । पृष्ठ तेन वैश्वानरः सा च य का समागत श्रासीत्ततस्तौ न किंचिदूचतुः । ज्ञानोपयोगेन च ज्ञातो
सानुपपतिस्तेन, ततो रक्षणीयस्यारक्षणात् पृच्छतश्चानिवेदनात् कुपितोऽसी वैश्वानर प्रति सर्वभाको भवत्येवं शा च दत्तवान्। ततब्धगुष्यादेरप्यसी भक्षस्वभावो जातो यच्च किल वैश्वानरो भुङ्गे तत् सर्व देवानामुपतिष्ठति, मुखं सौ देवानाम्, ततश्च देवैरशुच्यादिरसास्वादनादुद्विग्नेशनेनोपलधशापव्यतिकरैरागत्य स मुनिः प्रसादयितुमारेभे । न चासौ प्रससा, तथापि देवानुवृत्या वैश्वानरस्य सप्त जिह्वा कृताः । ततोऽसौ सप्तारिष्यते। तत्र द्वाभ्यामाहुतीरेवासी भु ताश्च देवानाममृतत्वेनोपतिष्ठन्ति । पञ्चभिस्तु सर्वभक्षक पवावस्थापित इति सोमः कलङ्काङ्कित इति तत् पुनरेवं किल-चन्द्रो बृहस्पतिसमीपेऽध्येतुं गतो देवाचार्यत्वात्तस्य तेन च तद्गृहे ऽधीयमानेन तद्भार्योपभुक्ा शा तं च तद्गृहस्पतिना शापितासी तेन यथा-रे गुरुतपग ! कलङ्किना कालं भवितव्यमिति । स्वनयो भगसहस्र संकुलतनुः पुनरेवं संवृत्तः किल गौतममुनेरहिल्यानामा भावभूष, पाक्षिप्तचेताः सुरपतिस्तदृडजे प्रविश्य तां रेमे, बहिश्च समागतो मुनिः। सोऽपि तद्भयान्मार्जाररूपं कृत्वा
।
महादेव
तद्गृहान्निर्गत्य स्वर्ग गतवान् । मुनिस्तु नायं प्राकृतो विडालः, ततः कोऽयमिति पर्यालोचयन्निन्द्रं ज्ञातवान् । ततः कोपादसाविन्द्रदेहे भगसहस्रं शापेन विहितमान बच्ात्रतदुपभोगाय प्रेषितवान् मुनिस्तु न पपी देवैयावृषिः प्र सादितस्तेन च भगा लोचनीकृता इति । ब्रह्मा चतुर्मुख' एवं जातः किस प्रह्मा महोद्याने तपस्यति, तत्क्षोभणार्थ रूप स्य तिल तिलमादाय कृता तिलोत्तमा, श्रतस्तां प्रेषयामास । अन्याश्च तस्य समाधिध्वंसनाय पूर्वाभिमुखस्थितस्याये गीतनृत्याचारं चकुः । तत्राप्तिलोचनमानसं बीच दक्षिणतो गत्वा तथैव ताः चक्रुः । स च ध्वस्तसमाधिरपि लजामानाभ्यां तदभिमुख भवितुमशक्यंस्ताः प्रति द्वितीयं मुखं कृतवान्, एवमपरस्यां दिशि गतासु तृतीयमुत्तरतो गतासु चतुर्थमुपरि च गतासु पञ्चमं गर्दभमुखम् एवं पञ्चमुखः संजातः । शम्भुना व गभशिरसि च चतुर्मुख इति । हरिस्तु वामन एवं फिल क्लेर्दानवस्य बन्धनार्थ वि
3
र्वामनो भूत्वा मठिकानिमित्तं पदत्रयमात्रां भुवं तमेव या चितवान्। बलिना च प्रतिपद्ये तहाने पदयेश त्रिलोकमा क्रम्य स्थानवर्जितं तं पाताले निहितवानिति । क्षयी चन्द्रमाः थमोच्यते किल- दक्षस्य सप्तविंशतिदुहितरता चन्द्रे स परिणीताः तासु च मध्ये रोहिश्यामासो ऽसी शेषाभिस्वपमानिताभिः पितुर्निवेदितम् तेन कुपितेन शापारक्षपी कृतोऽसौ पुनर्देवैः प्रसादितेन चानुग्रहादेकत्र पक्षे वृद्धिमानिति। नागाः पुनरेवं द्विजिह्वाः, फिल देवैः शीरसमुद्रमथनाद मृतमुत्पादितं तस्य च कुण्डानि भूतानि ददानि सप्तरी नियुक्ताः तत एकान्तमाकलय्य तैस्तत्पातुमा धं, दर्भैश्च तजिह्वा द्विधाकृताः । श्रन्ये त्वाहुः श्रमृतपानभूतानां तेषामिन्द्रेण वज्रक्षेपात् जिहाभेदो विहित इति । 'राहोः शिरोमात्रता' पुनरेवम्, देवैः किलामृतस्य कुण्डानि भूतानि विष्णुतायां नियुक्तः । ततब्ध कार्यान्तरव्याक्षिप्तस्य तद्वाहुगा पातुमारब्धं विष्णुना च तथा पचशेपेण तरिच्छेदः पीतामृतत्वात्तद्विरोऽजरामरं संवृत्तमि ति । व्याख्यातं ' ब्रह्मा लूनशिरा इत्यादि वृत्तद्वयमिति । तथास एष भुवनत्रयप्रधितसंयमः शङ्करो
विभर्त्ति पाना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करें,
करेण परिताडयन् जयति जातहासः स्मरः ॥ १ ॥
9
For Private & Personal Use Only
."
तथा-
दिग्वासा यदि तत्किमस्य धनुषा शखस्य कि भस्मना । भस्माथाऽस्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम् ॥ इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यनिजामिनी, भृङ्गी सान्द्रशिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः ॥ १ ॥ एवमपायापगमातिशयद्वारेण महादेवत्वमुक्तमथगुणाति
1
शयादिप्रतिपादनतस्तदेवाऽऽहयो वीतरागः सर्वो यः शाखतसुखेश्वरः । क्लिष्टकर्मकलातीतः, सर्वथा निष्कलस्तथा ॥ ३॥ यः पूज्यः सर्वदेवानां यो ध्येयः सर्वयोगिनाम् । यः स्रष्टा सर्वनीतीनां महादेवः स उच्यते ॥ ४ ॥
"
,
www.jainelibrary.org