________________
महादेव
अर्थसकलपुरुषचक्रचूडामणेः पुरुषविशेषस्य यदाह "रागमहामोह, कति जनैः । नाभिभूतं मनो यस्य महिम्ना तस्य कः समः " दिव- क्रीडाविजिगीषाव्यवहारतिस्तुतिमोदमदकान्तिस्वप्नगतिष्विति वचनाद्दीव्यते स्तूयते इति देवः स्तवनीयः । स व प्रेक्षावतामसाधारणगुणगणमाणिक्यमकरनिकेतनायमानत्वेन महानेव स्तवनीय इति । मांश्चासौ देवश्चेति महादेवः । स इति असावेवोच्यते अभिधीयते,महादेवस्वरूपवेदिभिर्न पुना रागादिरिपुपराकृतपराक्रम इति । अथ सर्वप्राणिनां रागादिस यथा तदभावः कस्यापि सम्भवतीति सर्वप्राणिनामनुपलब्धेः प्रतिनियतप्राण्युपलब्धेश्च व्यभिचारित्वात् । किं च स्वात्मन्यपि क्वचिद्विपयविशेषे रागाद्यभावदर्शनात् कस्यापि सादिकः सार्वत्रिकः सर्वथा च रागाद्यभावो भ चन्न विरुध्यते । श्राह च - " दृष्टो रागाद्यसद्भावः क्वचिदर्थे यथाऽऽत्मनः । तथा सर्वत्र कस्यापि तद्भावे नास्ति वाधकम् ॥२॥” तथा रागादयो भावाः सम्भाव्यमान सर्वथाक्षयाः देशनः पोपलब्धेः वे पीलिकभाषा अल्पववतरादिय देशनः सर्वयन्तोऽपि यथा रवि कराचारिका धनपश्क्रयः देशतः पाययन्तश्च रागादयोऽतः संभाव्यमान सर्वथाक्षया इनि । आह च - " देशतो नाशिनो भाषा, दा निखिलनश्वराः । मेघपङ्क्त्यादयो यदेवं रा गायों मताः ॥ १ ॥ अथ संभवत्यप्यात्यन्तिरागाद्यभावे तस्य चित्तवृत्तिरूपत्वेन दुर्विशेयत्वात्कथं तद्वान् पुरुषविशेयोऽवगन्तव्य ? इति श्रत्रोच्च्यते तस्य स्वरूपाच्चरिताच्च । तथाहि यस्य रूपमत्कामिनीकामनायुधमनक्षमालं चरितं च शृङ्गारादिरसा परिकरितमेकान्तशान्तरसानुरञ्जित जेयान्तरारिजयासमा च स एवासामिति प्रतिपत्तव्यम् । यदाह"रागोऽङ्गनासङ्गमनानुमेयो,
( १६३ ) अभिधानराजेन्द्रः ।
पो द्विपहारनिगम्यः । मोहः कुवृत्तागमदोपसावो
नो यस्य देवः स स चैवमर्हन् ॥ १ ॥ शृङ्गरादिरसाङ्गारैर्न दूनं देहिनां हितम् ।
एकान्त सन्ततीत माह वृत्तमद्भुतम् ॥ २ ॥ देवतान्तराणां तु रागाद्यभावानुचितरूपचरितत्वं सुप्रसि द्धमेव । तथाहि
ब्रह्मा नशिरा हरिदेशि सरकू व्यालुप्तशिनो हरः, सूर्याऽल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । स्वर्नाथोऽपि विसंस्थुलः खलु वपुःर संस्थैरुपस्थैः कृतः, सन्मार्गस्वलनाद्भयन्ति विपदः प्रायः प्रभूणामपि ।। १ ।। तथा
४६
33
"वद्या चतुराननः समभवदेवो हरियमना शको गुण संकुलतनुर्यच्च यी चन्द्रमाः । पनिहादलनामा पुरा शिरोमा
तृष्णे ! देवि ! विडम्बनेयमखिला लोकस्य युष्मत्कृता ॥२॥” तथा " ब्रह्मा नशिरा" इत्येतत्कथमत्रोच्यते किलेकदा त्र
देवकोट्यो मिलिताः, तत्र च ते परस्परं मातापितृचकुर्वन्ति स्म । तत्र च तैरुक्रमहो महेश्वरस्य न ज्ञायते मातापितराविति न तावस्य च देववचनमुपपञ्चममुखेन गर्दभमुखाकारेण समत्सरमभिहि
Jain Education International
महादेव
"
तम्, यदुत मय्यपि सर्वपदार्थज्ञातरि जीवति सति क एवं ब्रुवते, यथा महेश्वरस्य पितरौ न ज्ञायते, यतोऽहं जानामि । ततः स तस्य तो मारेभे । ततो महेश्वरेणाप्रकाश्यप्रकाशनारम्भकुपितेन कनिष्ठिकानखशुक्लिकरवालव्यापारणेन निखिलसुरसमूहसमक्षं झटिति निकृत्तं तद् ब्रह्मणो गईभशिर इत्येवं ब्रह्मा लूनशिराः । श्रन्ये त्वाहुः । किल-ब्रह्मवासुदेवयोरात्ममह त्त्वविषयो विवादः समजनि । विवदन्तौ च तौ महादेवमुपस्थितौ । महादेवेन चाभिहितावलं भवतो विवादेन, य एव मदीयलिङ्गस्यान्तं लभते स एव युवयोर्महांस्तदन्यस्त्वितर इति । ततो वासुदेवो लिङ्गस्यान्तोपलम्भनार्थमधस्ताद्गतवान् स च प्रभूतं यावन्महावेगेन गत्वाऽपि श्रप्राप्ततदन्तः पातालवजाग्झिना च गन्तुमशकस्तत्सन्तापादेव च कृष्णीभूतशरीरः प्रतिनिवृत्व महादेवान्तिकमाजगाम, निवेदितवांश्च यथा नास्ति भवल्लिङ्गस्यान्त इति । ब्रह्मा तूपरिष्टात्तथैव गतोऽप्राप्ततदन्तब्ध निर्विण्णो लिङ्ग मस्तकाभिपतन्तीं मालामासादितवान्। तां चासौ पप्रच्छु, कुतो भवतीति । तयोक्तं महेश्वरलिङ्गमस्तकात् । क्रियांश्च ते कालः । ततः समागच्छन्त्या तयोक्तं परमासाः । ततो ब्रह्मलोक्रमई लिन तोपलम्भाव प्रस्थितः किं तु भवत्या यो मार्गः षड्भिर्मासैरतिक्रान्तस्तस्याति बहुत्वानिर्विरो उदं नियतिष्ये । ततो महादेवपृपया त्वया साच्यं दातव्यम् । तथाऽपि प्रतिपत्रं ततस्तां गृहीत्वा शम्भुसमीपमाजगाम। स मागत्य चोक्तवान् लब्धो मया लिङ्गान्तः । एषा च संप्रत्ययार्थ ततो माला मयाऽऽनीता । ततः पृष्टाऽसौ, तथाऽप्युक्तमेवमेतत्ततोऽनन्तमपि मसान्तं व्यवस्थापयत पतावित्यसद्भूतभा
कुपितेन शम्भुना कनिष्ठिकानखकुठारेण ब्रह्मणो गईभशिरो लून, माला स्वस्पृश्यतया शापितेति । "हरिश सरु" इत्येतदेवं श्रूयते । किल-दुर्वासा महर्षिरुर्वशीं कामितवान्, तया वासायुक्तः पचपूर्वेण यानेन त्वं स्वर्गे समागच्छसि ततोऽई भवन्तमिच्छामि तेन च प्रतिपन्नमेतत् । गत बांधासी वासुदे वसमीपं कृता च तेन तस्य प्रतिपत्तिः । पृष्टश्च तेनाऽऽगमनका रम् उक्रं च तेन रचर्गेऽहं गन्तुमिच्छामि ततो भवता स भार्येण गोरूपधारिणा रथारूढोऽहं स्वर्गे नेतव्यो न च गच्छता पधाद्भाग निरूपणीयः प्रतिपच तथा तद्भक्रिमयाभ्यां वासुदेवेन, नेतुं च प्रवृत्तः । ततः स्त्रीत्वात्तथाविधगमनशक्तिविफलां लक्ष्मी प्रजनन मुनिः पुनः पुनः प्रगुणोदत स्नेहासह मानेन वासुदेवेन तदभिमुखं निभालितं तेन चप्रतिपचैतथ्यकारित्वात् कुपितेन वासुदेवी लोचने प्राजनकदण्डेन प्रणोदित इत्येवं हरिलोंचने सरोगः संवृत इति । अन्ये त्वाद्दुः- किलैकदा वासुदेवः सरित्तटे तपस्यति स्म । तत्र च तापसी काचित् स्नाति स्म । तेन च तस्या निरावरणाया ङ्गेषु सकामा दृष्टिर्निवेशिता । तयाऽपि च लक्षितोऽसौ, ततः शापेन सरोगलोचनः कृत इति । 'व्यालुप्तशिनो हर' इत्येतत्पुनरेवं किल-दायाभिधाने तपोवने तापसाः परिवसन्ति म तदुटजेषु च भिक्षार्थ महेश्वरो गृहीतसमस्तस्वकीयालङ्कारो घण्टाटङ्कारतुम्बुरुकङ्कारश्यमुखरितदिचक्रवालः खमागच्हति। तापसी स्वदर्शनजनितकामविकाराः परिभुक्रे म ततोऽन्यदा ऋषिभिर्विज्ञातम्, तथाविधव्यतिकरैः कोपातिरेकाच्छापेन तस्ःि निखिलजनानांन छेोऽभवत् प्रजापति। ततो देवैरकाल एव संहारो मा भूदिति तापसाः प्रसादितास्ते व तिथैष समुः उक्
।
For Private & Personal Use Only
www.jainelibrary.org