________________
महादाण अभिधानराजेन्द्रः।
महादेय तदा तस्मिन् जगद्गुरुकाले,तथा तत्त्वदर्शिनो भवन्ति । अथवा
त्तत्त्वाधिगमो भवति । यदाह-"अाग्रही वत निनीपति युक्ति, कुतस्ते धर्मोद्यता इत्याह-यतस्तत्त्वदर्शिनः,तत्त्वं च "क्लेशा
तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्ति-यंत्र त. यासपराः प्रायः, प्राणिनां बाह्यसंपदः। एकान्तेन परायत्तं,
त्र मतिरेति निवेशम् ॥१॥" रागस्याव्यभिचरितस्वरूपप्रसुखसन्तोष इष्यते॥१॥” इत्यादिकम् । ततश्च किमित्याह
तिपादनायाह-समिति-सामस्त्येन क्लेशनं विवाधनं क्लिशू महद्-अतिशायि, महत्त्वं-माहात्म्यं महानुभावत्वम्, अथवा
विवाधन इति वचनात् । संक्तशः-आत्मनः स्वाभाविकस्वामहद्यो महतां वा महत्त्वं महन्महत्वम् अस्य जिनस्यैव,व्यव
स्थ्यवाधनं, तं जनयति उत्पादयतीति सक्लेशजननः । अथ च्छेदफलत्वाद्वचनस्येति नान्येषां बोधिसत्त्यादीनाम् । एवमन
व्यभिचार एव विशेषणमर्थवद्भवति, न चासंक्लेशजननोऽपि न्तरोदितया नीत्या संख्यावद्दानतो महादानदायित्वेन महानु
रागोऽस्ति येनाऽमी व्यवच्छिद्यते न चाधिकृतमहादेवस्य प्रभावतेत्येवंरूपया अयमेव जिनपतिरेव न तु बोधिसत्त्यो जग
कारान्तरेणापि रागो विवक्ष्यते इति विशेषणमनर्थकम् ? नवमद्गुरुर्भुवनभर्तेति। अनेन च बोधिसत्त्वलक्षणे धम्मिणि म
विदितस्वभावस्य स्वभावाविर्भावनाय विशेषणस्याभिमतत्वाहानुभावत्वलक्षणस्य हेतोरसिद्धतोक्का, महानुभावत्वनिवन्धः
त्। यथा परमाणुरप्रदेश इति,कोऽसावित्याह-जीवस्वरूपोपरनमहादानस्यामहत्त्वख्यापनात्। जिनलक्षणे च धम्मिणि महा.
अनाद्रागोऽभिष्वङ्गलक्षणः,नास्त्येव न विद्यत एव,इदं चावधादानताख्यापनतो महानुभावत्वहेतोः सिद्धताभिधानेन जि
रणं रागांशस्याप्यभावप्रतिपादनार्थम् ,स चोपशान्तमोहावनस्य जगद्गुरुतोक्का, तो निरस्तं ततो महानुभावत्यादि दृ
स्थायामुदयापेक्षया,कदाचिद्रागभेदापेक्षया वा स्यादतः सपणमिति ॥ ८॥ हा० २६ श्रष्टा । न्यायात्तत्स्वल्पमपि हि
ताद्यपेक्षया ऽपि तयवच्छेदार्थमाह-सर्वथा सर्वैः प्रकारैर्वन्धो. भृत्यानुपरोधतो महादानं दीनतपस्व्यादौ गुर्वनुज्ञया दानम् ,
दयसत्तालक्षणविषयरागस्नेहरागदृष्टिरागरूपैव्यक्षेत्रकाल(अन्यत्तु 'दाण' शब्दे चतुर्थभागे २४८६ पत्रे व्याख्यातम् )
भावाभिष्वङ्गस्वभावैर्वति। तथा न च नैव द्वेपोऽप्यप्रीतिलक्षणो
न केवलं रागो नास्त्येव द्वेषोऽपि नास्त्येव सर्वथेपिशब्दार्थः । महादामढि-महादामास्थिन-पुं। ईशानेन्द्रस्य देवस्य वृषभा
केविल्याह-सत्त्वपुप्राणिषु सत्त्वग्रहणं च प्रायः संव्यवहाराह-- नीकाधिपती, स्था० ५ ठा० १ उ० ।
प्राणिनां प्राणविषयस्यैव क्रोधमानात्मकद्वेषस्य दर्शनात्, अ. महादिसा-महादिशा-स्त्री०। पूर्वदक्षिणपश्चिमोत्तरदिनु,ताश्च प्राणिषु पुनरसी महामोहविजृम्भितमेव । उक्नं च " किं मेरुपर्वते रुचकस्थाने गोस्तनाकाराश्चतस्रो द्विप्रदेशादयो एत्तो कट्टयर, मूढा ज थाणुगंमि अप्फुडिओ । थाणुस्स तस्स द्व्युत्तराः शकटार्द्धसंस्थाना महादिशः पूर्वाद्याश्चतस्रः ।। रूसह , न अप्पणो दुप्प उत्तस्स ॥१॥" अत एव रागस्य आचा० १ श्रु०१ १०१ उ० । प्रा०म० भ० ।
विषयविशेषानभिधानेनोपादानं कृतं, तस्य संव्यवहाराह
प्राणिनामपि जीवाजीवविषयतयोपलम्भात् । जीवाजीवविमहादुम-महाद्रुम-पुं०। जम्ब्वादिषु, जम्बूद्वीपादिनामनिबन्ध
पयत्वादेव महाविषयतया प्राधान्याद्रागस्यादावुपादानम् । ननेषु शाश्वतवृतेषु, स्था० । ( अस्य वक्तव्यता तृतीयभागे
न्बप्रीतिमात्रलक्षणस्यद्वेषस्यानिटस्पशादिविषयेयप्राणियपि — कुरा ' शब्दे ५८६ पृष्ठ गता।) अष्टमदेवलोकधिमान
दर्शनाद् ,देवताविशेषस्य च सर्वविएयत्य द्वपाभावस्य वित्तिभेदे, स०१८ सम०।
तत्वान्न युक्तं सत्त्वग्रहणमिति ? नैवम् ,अनेन हि प्रतिपन्थिरूप. महादुमसेण-महाद्रमसेन-पुं० । श्रेणिकस्य धारण्यां जाते
प्राणिविषयद्वपाभावप्रतिपादनन निखिलजनविदितसपन्नपुत्रे, स च वीरान्तिके प्रव्रज्य सर्वार्थसिद्ध उपपद्य महाविदेहे
निपातनादिफलद्वेपवतीनां पराभिमतदेवतानां महत्त्वाभावस्य सेत्स्यति । अणु०२ वर्ग अ।
चलमिटत्वाद्। यस्य च प्रतिपन्थ्यप्रतिपन्थिपि प्राणिपि महादेव-महादेव-पुंज लोकप्रसिद्धया शिवे, वीतरागदेवे,हा० ।
द्वेषो नाऽस्ति तस्याप्राणिपु सुतरामसी न संभवतीति । किमहादेवस्य च तात्विक महत्त्वमखिलजनामुलभस्वभावेभ्यो- खरूपो द्वेष इत्याह-शम उपशमः क्षान्त्यादिभावः स एवेन्धनं ऽतिशयेभ्यः,ते चापायापगमशानवचनसुखप्रवृत्तयः। तत्र चा- दाह्य दादि तस्य दहन दवानल इच, 'दवानलो-बपायापगमातिशयपूर्वकत्वाच्छषाणाम्, नमव तावत्तस्य शो- नाग्निः' शमन्धनदवानलः । इदपि स्वरूपविशेषणं न तु व्यकन्येनाऽऽह
बच्छेदकं सर्वस्यापि द्वेपस्यैवंरूपन्चादिति । तथा न च नैव
मोहोऽपि भूढताऽपि,न केवलं गगो ढेपश्च नास्ति सर्वथा मोयस्य संक्लेशजननो, रागो नास्त्येव सर्वथा।
होऽपि नास्त्यव सर्वथा यस्य स महादेवः, इति । प्रकृतं मोन च द्वेषोऽपि सत्त्वेपु, शमन्धनदवाऽनलः ॥१॥
हमेव म्वरूपतो विशपयन्नाह-सत् शोभनं यथावन् पदार्थन च मोहोऽपि सज्ज्ञान-च्छादनोऽशुद्धवृत्तकृत् । परिच्छदितया तच्च तत् ज्ञानं च बांधः सज्ञानम् । सतां त्रिलोकख्यातमहिमा, महादेवः स उच्यते ॥ २॥ चा सदभूतानामर्थानां ज्ञानं सज्ज्ञानं, तच्छादयितुमावरीतुं यस्य देवताविशेषस्य रागो नास्त्येव महादेवः स उच्यते । शील धर्मों वा यस्य स तथा । सज़ज्ञानच्छादकन्यादव अशुद्ध इति संबन्धः तत्र यस्य कस्याप्यनिर्धारिताभिधानस्य कल्मपकलकाङ्कितं तृत्तं वर्त्तनं चणितं करोति शरिरणां वि. पारगतसुगतहरिहरहिरगयगर्भादिदेवस्येति सामान्यनिर्द-1 दधाति यः सोऽशुद्धवृत्तकृत् । किम्भूतोऽसौ महादेव इत्याहशः, पतनच माध्यस्थ्यमात्मनो दार्शितम् , अाह च-"पक्षपातो प्रयो लोकाः समानास्त्रि लोकं त्रिभुवन, नत्र ख्यातः प्रन मे वीरे, न द्वेषः कपिलादिषु। युक्रिमद्वचनं यस्य, तस्य कार्यः सिद्धो महिमा महत्त्वं यस्य स त्रिलोकख्यातहिमा । त्रिपरिग्रहः ॥१॥" माध्यस्थ्यदर्शनेन चाऽऽत्मीयवचसि श्रोत- लोकण्यातमहिमा च भवत्यव निखिलननिकग्नाकिनियामुपादेयतावुद्धिरुपहिता, यस्मादनाग्रहादेव वक्रः सकाशा- कायनायकलोककदर्थनसमर्थरागादिग्पुिनिकरनिराकरणस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org