________________
महादाण अभिधानराजेन्द्रः।
महादाण कीयशास्त्रेषु, उपवय॑ते-प्रतिपाद्यते। तद्यथा-"एते हाटकरा. दारेसु पुरवराण, रत्थामुहमझयारेसु। शयः प्रवितताः शैलप्रतिस्पर्खिनो, रत्नानां निचयाः स्फुरन्ति वरवरिया घोसिज्जइ, किमिच्छियं दिजए बहुविहीए । किरणराक्रम्य भानोः प्रभाम् । हाराः पीवरमौक्तिकौघरचि- सुरसुरदेवदाणव-नरिंदमहियाण निक्खमणे ॥५॥"इति । तास्तारावलीभासुरा, यानादौ विजहाय वस्त्रगृहतः स्वैरं अथ वरवरिकया दीयमानमर्थ्यभावात्तत्संख्यावदिति कुतः जनो गच्छति।"'तदिति' तस्मात्तदेव बुद्धदानमसंख्यातमेव ।
सिद्धमित्यत्राऽऽहइह दानविचारे तदिति 'महादान' युक्त-संगतम् , कुत इत्या. तया सह कथं संख्या, युज्यते व्यभिचारतः। ह-महच्छब्दोपपत्तितः'महाधनस्य तत्रैव बुद्धदान उपपद्य- तस्माद्यथोदितार्थ तु, संख्याग्रहणमिष्यताम् ॥६॥ मानत्वात् , संख्यातदानापेक्षया असंख्यातदानस्यानुपचरि
तया-वरवरिकया, सह-सार्द्ध, कथं-केन प्रकारेण न कथं तमहत्त्वसिद्धेरिति ॥२॥
चिदित्यर्थः । संख्या-परिमाण,युज्यते-संगच्छते कुत इत्याहततः किमत अाह
व्यभिचारतो-विसंवादात् अर्थिसद्भावे सतीति गम्यम् , ततो महानुभावत्वा--तेषामेवह युक्तिमत्
तथा हि-अर्थिनःप्रभूता महेच्छाश्च दानं वरवरिकया दीयत जगद्गुरुत्वमखिलं, सर्व हि महतां महत् ॥३॥
इति कथं तन्नियतसंख्यं भवितुमर्हति । यस्मादेवं तस्माद्यथोयतो बोधिसत्त्वानां महच्छन्दोपपत्तितः महादानं युक्तं तत- |
दितार्थं तु अनन्तराऽस्मदुक्तप्रयोजनमेव, तथाविधार्थ्यभावप्र स्तस्मान् महादानयोगात्,महानुभावत्वात्-अचिन्त्यशक्तियु
तिपादनार्थपरमेव संख्यासंग्रहणं । तिनेव य कोडिसए' नत्वात्,तेषामेव-बोधिसत्त्वानामेव न जिनस्य, इहास्मिन् लो.
इत्यादिदानसंख्याविधानमिष्यतामभ्युपगम्यतां न पुनरौदाके युक्तिमत्-सोपपत्तिकम्, किं तदित्याह-जगद्गुरुत्वं भुवनभ
र्याभावद्रव्याभावाभ्यामिति । ननु यदि तीर्थकरानुभावार्तृत्वम्, किंभूतमित्याह-अविद्यमानं खिलं गुरुत्वाविषयो यत्र
दशेषदेहिनां सन्तोषभावादर्थ्यभावः स्यात्तदा संख्याजगदगुरुत्वे तदखिलम् , सर्वव्यापकं संपूर्णमिति यावत्कुत
करणमप्ययुक्तम् ? अल्पस्यापि दानस्यासंभवादित्यत्रोच्यतेएतदेवमित्याह-सर्व-निरवशेष दानादिक्रियाजालम्, हि य
देवताशेषाय इव संवत्सरमात्रेणाप्रभूतप्राणिग्राह्यत्वाद्युक्तमेव
संख्यावस्वमिति, अनेन महादानं संख्यावञ्चेत्यसकतमित्येतस्मात् महताम्-महासत्त्वानाम्, महत्सातिशयं भवति । अतो महादानयोगात्त एव महानुभावा जगद्गुरवश्च भवन्ति नान्य
त्परवचो निरस्तमिति ॥६॥ इति । इह च तेषामिति धर्मी,जगद्गुरुत्वं साध्यं,महानुभावव- अथ यदुक्तं ततो महानुभावत्वादित्यादि तदुपदर्शयन्नाहत्वं हेतुः, महतां महदिति च हेत्वसिद्धितापरिहार इति ॥३॥ महानुभावताऽप्येषा, तद्भावे न यदर्थिनः । - पूर्वपक्षमुपसंहरन्नाह
विशिष्टसुखयुक्तत्वात् , सन्ति प्रायेण देहिनः ॥७॥ एवमाहेह सूत्रार्थ, न्यायतोऽनवधारयन् ।
महानुभावताऽपि-अतिशायिप्रभावताऽपि न केवलं देहिनां कश्चिन्मोहात्ततस्तस्य, न्यायलेशोऽत्र दर्श्यते ॥४॥ सन्तोषसंपत्संपादनेन संख्योपेतमेव दान महादानमित्यपिशएवम्-अनन्तरोक्तप्रकारम्, श्राह-ब्रूते पूर्वपक्षवादी, इह-प्र. |
ब्दार्थः । एषा-एषैव वक्ष्यमाणस्वरूपा न पुनर्देहिनामसंख्यातक्रमे सूत्रस्य (तिन्नेव य कोडिसया) इत्यादेरागमस्यार्थोs
वित्तवितरणरूपा। तामेवाह-तद्भावे-जगद्गुरुसद्भावे (न)नैव भिधेयः सूत्रार्थस्तमनवधारयन्निति योगः । किं सर्वथाs
'यदिति'यदेतदर्थिनस्तुच्छतया परमार्थनशीलाः सन्तीति सं. नवधारयन्नेत्याह-न्यायतो-न्यायमाश्रित्यार्थापत्तिगम्यम- बन्धः । कुत इत्याह-विशिष्टसुखयुक्तत्वादपेक्षया सातिशयानर्थमित्यर्थः । अनवधारयन् अनवबुध्यमानः, कश्चि- न्दसंपदुपेतत्वात् , सुखं च सन्तोषो,यदाह-"सज्ज्ञानं परमं मि. दित्यसंबद्धभाषित्वात् अनिर्दिश्यमानः सौगत इति भावः ।
त्र-मशानं परमो रिपुः।सन्तोषः परमं सौख्य-माकाहादुःखमु. मोहाद्-अज्ञानात् । यत एवं ततस्तस्मात्कारणात्तस्य-मृढ- त्तमम् ॥१॥" सन्ति-भवन्ति, प्रायेण-बाहुल्येन, अनेन च निबादिनो, न्यायलेशो युक्तिमात्रा, अत्र-दानव्यतिकरे, दर्य- रुपक्रमकर्मजनितधनादानवाञ्छास्तद्भावेऽप्यर्थिनः केचित् ते-अभिधीयते इति ।
संभवन्तीत्यावेदयति । भवति चैवम्, यतः-"जगत्प्रिये सुरूपे तत् प्रतिपादनायैवाऽऽह
च, शशिनो रश्मिमण्डले। सत्यप्यम्भोजिनीखण्डं, न विकाश महादानं हि संख्याव-दर्थ्यभावाज्जगद्गुरोः।
प्रपद्यते" ॥१॥ अत एव संख्यातदानसंभवोऽन्यथा तद
संभव एव स्यादिति । देहिनः-प्राणिनः, दृश्यन्ते च द्रव्याणां सिद्धं वरवरिकात--स्तस्याः सूत्रे विधानतः ॥५॥
प्रभावविशेषाः, यतः"समुद्गच्छत्यसौ कोऽपि, हेतुर्गगनमण्डमहादानम्-अतिशायिविश्राणनम् , हिशब्दो दानमहत्त्व- ले । यस्मात्प्रमुदितप्राणि, जायते जगतीतलम् ॥१॥"तभावनार्थः । यत् संख्यावद्-विद्यमानपरिमाणं,तद् अर्थ्यभा
देवमसंख्येयदानस्य महादानत्वाभावादसंख्येयदानदायिनां वात्-प्रयोजनिनामविद्यमानत्वान्न पुनरोदार्याभावाद द्रव्या
महानुभावत्वासिद्धेरसिद्धो हेतुरित्यभिहितमिति ॥ ७॥ भावाद्वा,जगद्गुरोः-भुवननायकस्य जिनस्य, कुत एतदवग
तथातमित्याह-सिद्ध-निर्णीतम्, 'वरं वृणुत'२ इत्येवमाख्यानं वरवरिका, तस्या वरवरिकातो हेतोः । न च तस्या अप्यासिद्धि
धर्मोद्यताश्च तद्योगा-त्ते तदा तत्त्वदर्शिनः । रित्याह-तस्या वरवरिकायाः सूत्रे नियुक्तिरूपे आगमे वि- महन्महत्त्वमस्यैव-मयमेव जगद्गुरुः ॥ ८॥ धानतो विहितत्वात् , तथाहि
धर्मोद्यताश्च-कुशलानुष्ठाननिरताश्च भवन्ति, न केवलमन"सिंघाडगतियत्र उक, चखरब मुहमहापहपहेसु । । थिन इति चशब्दार्थः । तद्योगाज्जगदगुरुसंबन्धात,ते-देहिनः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org