________________
(१९०) महाणिसीह अभिधानराजेन्द्रः।
महादाण रादिअणेगमयभिष्मतामसभावकलुसिएणं हियएणं हिंसा- विव० । प्रशा० । विशिष्टवैक्रियादिकरणाऽचिन्त्यसामर्थ्य, भ० लियचोरिक्कमेहुणपरिग्गहाऽऽरंभसंकप्पादिगोयरे अज्झव
१ श०७ उ० । सू० प्र० 1 दर्श० । हा० । सिए घोरपयंडमहारोहघणविकमपावकम्ममललेवखवलिए महातमप्पभा-महातम प्रभा-स्त्री० । महातमसः प्रभा यस्यां असंवुडाऽऽसवदारे एक खणलवमुत्तणिमिसणिमिसद्ध- सा महातमःप्रभा । अतिशयकृष्णद्रव्योपलक्षितेत्यर्थः । भंतरंतरमविसल्ले विरत्तेजा । महा० १ अ० ।
अनु० । महातमसोऽतिशायितमसः प्रभा बाहुल्यं यत्र
सा महातमःप्रभा । सप्तमनरकपृथिव्याम् , प्रव० १७२ द्वार । महानिसीहस्स चउत्थज्झयणं । अत्र चतुर्थाध्ययने यहवः सैद्धान्तिकाः कोविदालापका न सम्यक श्रद्दधत्येवं तैरश्रद्दधा
| महातव-महातपस्-त्रि० । महत् प्रशस्तमाशंसादिदोषरहितनैरस्माकमपि न सम्यक् श्रद्धानम् , इत्याह हरिभद्रसूरिः-न
| त्वात् तपो यस्य स तथा । जं०१ वक्षः। सू०प्र०। प्रशस्ततपपुनः सर्वमेवेदं चतुर्थाध्ययनम् , अन्यानि वा अध्ययनानि अ
सि, विपा०रा०। औ०। चं०प्र० । ज्ञा०। स्यैव कतिपयैः परिमितैरालापकैरश्रद्दधानमित्यर्थः, यतः महातवस्सि-महातपस्विन-पुं० । विशिष्टतपोधने, हा० । स्थानसमवायजीवाभिगमप्रशापनादिषु न कथंचिदिदमाचक्ष्ये यथा प्रतिसन्तापस्थलमस्ति, तद्गुहावासिनस्तु मनुजास्तेषु
महातवोवतीरप्पभव-महातपस्तीरप्रभव-न० । राजगृहस्य बच परमाधार्मिकाणां पुनः पुनः सप्ताष्ट्रवारान् यावदुपपातः,
हिर्वेभारपर्वतस्यादूरे उष्णजले प्रस्रवणे,भ०२श०५उ०। स्थान तेषां च तैर्दारुणैर्वजशिलाघरदृसंपुटैर्गिलितानां परिपीड्यमा.
आ० म० । आ० चूछ । विशे० । “महातवोवतीरप्पभवे ति" नानामपि संवत्सरं यावत्प्राणव्यापत्तिर्न भवतीति । वृद्धवा
(व्याख्याऽस्य 'अण्णउत्थिय' शब्द प्रथमभागे ४५६ पृष्ठ गता) दस्तु पुनर्यथा तावदिदमार्षे सूत्र, विकृतिर्न तावदत्र, प्रतिष्ठा
महातीरा-महातीरा-स्त्री० । रक्ताख्यमहानदीसंगते नदभेदे, प्रभूताश्चात्र श्रुतस्कन्धा, अर्थाः सुष्टतिशयेन सातिशयाः स्था० ३ ठा०२ उ० । ध। गणधरोक्नानि चेह वचनानि । तदेवं स्थिते न किंचिदाशा- महाथंडिल-महास्थण्डिल-न०। शवपरिष्ठापनभूमी, वृ०१ उ०। नीयम् । महा०५१०।
(क्षेत्रप्रत्युपेक्षणायां महास्थण्डिलप्ररूपणा 'विहार' शब्दे) "चत्तारि सहस्साई, पंच सयाओ तहेव पन्नासं। महाथल-महास्थल-न० । मथुरायां लौकिकतीर्थभूते स्वनामचत्तारि सिलोगा वी, महानिसीहमि पाएणं" प्रति०। के स्थले, ती०। ('चाय' शब्द तृतीयभागे १२२६ पृष्ठे एतत्प्रामाण्यमक्रम ) | महादाण-महादान-न० । उत्तमविश्राणने, पञ्चा०८ विव०। महाणिहाण-महानिधान-न०।गर्नेषु कृपणनिहिते धने,कल्प
दीनतपस्यादौ गुर्वनुक्षया दाने, पञ्चा०२ विव० । हा०। १ अधि०४ क्षण।
प्रकर्षवतः पुण्यानुबन्धिपुण्यस्य तीर्थकरत्वं फलमुक्तं, तीर्थ
करस्य च पुण्यप्रकर्षरूपत्वेन जगद्गुरुत्वादानेन महता भाव्यं, महाणिहि-महानिधि-पुं०। चक्रवर्तिनां नैसर्गिकादिषु निधिषु,
संख्यावश्च तत्तस्य श्रूयत इति कथं तद्दानस्य महत्त्वमित्यधुस्था० ८ ठा० । (नव महानिधयः ‘णिहि' शब्दे चतुर्थभागे,
नोपदर्शयन्नाह२१५१ पत्रे उक्ताः) स्था० ६ ठा० । जं० । ति० ।
जगद्गुरोर्महादानं, संख्यावच्चेत्यसंगतम् । महाणील-महानील-पुं० । रत्नविशेषे,जी०३ प्रति०४ अधि० । शतानि त्रीणि कोटीनां, सूत्रमित्यादि चोदितम् ॥१॥ महाणीलसरिस-महानीलसदृश-त्रि० । महानीलं यत्किमपि जगद्गुरोर्भुवनभर्तुर्जिनस्य,महादानम्-अतिशायिवितरणम् घस्तुजातं लोकप्रसिद्धं तेन सदृशे, जी० ३ प्रति०४ अधिक।
वरवरिकारूपम् ,संख्यावञ्च परिगणितम् , चशब्दः समुच्चये।
इति पतदसंगतम्-विरुद्धम् । तथाहि-महादानं चेत् संख्यामहाणीला-महानीला-स्त्री०। रक्कानदीसङ्गते महानदीभेदे,
वत् कथं? संख्यावत् महादानं कथमिति ? संख्यावत्त्वं तस्य स्था०५ ठा०३ उ०।
कथं सिद्धमित्यारेकायामाह-यतः 'शतेत्यादि' इह च शतानि महाणुभाग-महानुभाग-पुं० । महाननुभागो विशिष्टवैक्रिया- त्रीणि कोटीनामित्यतः परमित्यादीति पदं द्रष्टव्यम् , ततश्च विकरणविषयाचिन्त्या शक्तिर्यस्य। चं०प्र०२० पाहु। महा- |
शतानि त्रीणि कोटीनामित्याद्येव प्रभृति श्रादिशब्दाद्-"माहात्म्यसहिते, उत्त० १२ अ० । व्य० । अचिन्त्यसामर्थ्य,
टासीइंच होति कोडीओ" इत्यादेः परिग्रहः । सूत्रमर्थसूचनशा० १ थु० १ ० । व्य० । शद्भतशापानुग्रहविषय
परं वचने चोदितम् । 'संवच्छरे दिन्नं' पाठान्तरेण शास्त्रे सामर्थ्यसद्भावात् । श्रा० म० १ अ० । महाप्रतापे, I इत्यादि चोदितमिति । तत्र शास्त्रे-श्रागमे , शेषं तथैवेति प्रशा०२ पद । भ० । नि० । महाप्रधाने, ग०१ अधि० । अचि- परवच इति ॥१॥ न्त्यशक्तियुक्ने, औ०। श्राव० । श्रा०म०। स्था० । शा० । चं० एवं जिनस्य महादानविरुद्धतामभिधाय बुद्धस्य महादानप्र० । अचिन्त्यातिशये, उत्त० १२ अ० । स्था० ।
साङ्गत्यमभिधातुं पर एवाऽऽहमहाणुमाव-महानुभा(न)व-पुं० । महानतिशायी अनुभागः अन्यस्त्वसंख्यमन्येषां, स्वतन्त्रेधूपवर्ण्यते । खर्गापवर्गप्रदानादिलक्षणं यस्य सः । पा० । महाननुभावो म. तत्तदेवेह तद्युक्तं, महच्छब्दोपपत्तितः ॥२॥ हिमा यस्य स तथा । कल्प०१ अधि०१क्षण । सूत्र। महा- | अन्यस्त्वपरैः, पुनर्जिनापेक्षया बौद्धैः,असंख्यम्-अविद्यमानपप्रभाषवति, सूत्र० १७०६अ। अचिन्त्यशक्तिके, षो०१ | रिमाणम् , अन्येषां जिनादपरेमा बोधिसत्त्वानां, स्वतन्त्रेषु स्व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org