________________
(१८६) महाजिर अभिधानराजेन्द्रः।
महाणिसीह पंचहिं ठाणेहि समणे निग्गंथे महानिजरे महापजवसा- (तिहीत्यादि ) सुगमम् । नवरम्-महती निर्जरा कर्मक्षरण भवइ,तं जहा अगिलाए पायरियवेयावच्चं करेमाणे १,
पणा यस्य स तथा । महत्-प्रशस्तमास्यन्तिकं वा, पर्यवसान
म्-पर्यन्तं,समाधिमरणतो-ऽपुनर्मरणतो वा जीवितस्य,यस्य एवं उवज्झायवयावच्चं करेमाणे२,थेरवेयावच्चं करेमा०३, |
स तथा । अत्यन्तं शुभाशयत्वादिति, (एवं स मणस त्ति) नवम्मिवेयावचं करे० ४, गिलाणवेयावच्चं करेमाणे ।।५।।
एवमुक्कलक्षणत्रयं, स इति-साधुः (मएस त्ति) मनसा, हस्वपंचहि ठाणहि ममणे निग्गंथे महानिजरे महापज्जवसाणे त्वं प्राकृतत्वात्, एवं (सवयस त्ति) वचसा (सकायस त्ति) भवइ । तं जहा अगिलाए सेहवेयावच्चं करेमाणे १, अ
कायेनेत्यर्थः, सकारागमः प्राकृतत्वादेव, त्रिभिरपि करणैरिगिलाए कुलवेयावच्चं करेमाणे २, अगिलाए गणवेयावच्चं
त्यर्थः । अथवा-स्वमनसत्यादि, प्रधारयन्-पर्यालोचयन
क्वचिनु "पागडेमाणे त्ति" पाउस्तत्र प्रकटयन व्यक्तीकुर्वकोमासे ३, अगिलाए संघवेयावच्चं करेमाण ४, अगि- नित्यर्थः । यथा श्रमणस्य तथा श्रमणोपासकस्यापि त्रीणि लाए साहम्मियवेयावच्चं करेमाणे ॥ ५ ॥ (सूत्र-३६७)। निर्जरादिकारणानीति दर्शयन्नाह-" तिही " त्यादि, कमहानिर्जरी बृहत्कर्मक्षयकारी महानिर्जरत्वाच्च महदा-1 राख्यम् । स्था० ३ ठा० ४ उ० त्यन्तिकं पुनरुद्भवाभावात् पर्यवसानमन्तो यस्य स तथा । महाणिज्जामग-महानिर्यामक-पुं० । अर्हति, भवसमुद्रपार। अगिलाए त्ति ) अग्लान्या अखिन्नतया बहुमानेने- गामित्वात् तेषाम् । श्रा० चू०१०। त्यर्थः, श्राचार्यः पञ्चप्रकारः । तद्यथा-प्रव्राजनाचार्यो, दिगाचार्यः, सूत्रस्योद्देशनाचार्यः, सूत्रस्य समुद्देशनाचार्यों,
| महाणिद्दा-महानिद्रा-स्त्री०। मिथ्यात्वाशानमय्यां निद्रायाम, याचनाचार्यश्चेति । तस्य वैयावृन्य व्यावृतस्य शुभव्यापारवतो
श्राचा०१ थु०३ अ०१ उ० । भावः कर्म वा वैयावृत्यं, भक्कादिभिः धर्मोपग्रहकारिवस्त- महाणिमित्त-महानिमित्त-न० । शास्त्रविशेषे, शा० १ श्रु०१ भिरुपग्रहकरणमाचार्यवैथावत्यम् , तत् कुर्वाणो विदधदिति, | अ०।" महाणिमित्तं जहा भोमुप्पातं सुविणं अंतलिक्खं अगं. एवमुत्तरपदेष्वपि, नवरमुपाध्यायः-सूत्रदाता। स्थविरः स्थि-| सरं लक्खणं वंजणं ।" श्रा० चू० ११०। रीकरणात् । अथवा-जात्या षष्टिवार्षिकः, पर्यायेण विंशतिवर्षपर्यायः । श्रुतेन सभवायधारी, तपस्वी-मासक्षपकादिः।।'
| महाणिरय-महानिरय-पुं० । बृहत्प्रमाणे नरके, स्था। ग्लान:-अशक्ता व्याध्यादिभिरिति । तथा (सह त्ति) शैक्ष- | अहोलोगेणं पंच अणुत्तरा महइमहालया महाणिरया परमकोऽभिनवप्रव्राजतः । साधर्मिकः समानधर्मा लिङ्गतः प्रव- त्ता,तं जहा-काले महाकाले रोरुए महारोरुए अप्पइट्ठाणे । चनतश्चेति । कुलम्-चान्द्रादिकं साधुसमुदायविशेषरूपं प्र
(अहोलोगे त्ति) सप्तमपृथिव्यामनुत्तराः-सर्वोत्कृष्टवेदनादितीतम् , गणः-कुलसमुदायः । संघो गणसमुदाय इत्येवं सूबद्धयेन दशावधं वैयावृत्त्यामाभ्यन्तरतपाभेदभूतं प्रतिपादित
त्वात्ततः परं नरकाभावाद्वा, महत्त्वं च चतुर्णा क्षेत्रतोऽप्यसंमिति । उक्तं च-" श्रायरिय उवज्झाप, थेर तवस्सी गिला
ख्यातयोजनत्वात् । स्था०५ ठा० ३ उ०। णसेहाणं । साहम्मिय कुल गण संघ-संगयं तमिह काय- । महाणिल-महानिल-पुं० । महावाते, अष्ट०२२ अष्ट।। व्वं ॥ १ ॥" इति । स्था० ५ ठा० १ उ० ।
| महाणिसीह-महानिशीथ-न। निशीथग्रन्थाद् ग्रन्थार्थाभ्यां तिहिं ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसाणे | महत्तरे ग्रन्थे, पा० । नं० । भवइ, तं जहा-कया णं अहं अप्पं वा बहुयं वा सुयं अहि- सुयं मे पाउसंतेणं भगवया एवमक्खायं-इहं खलु छउजिस्सामि, कया णमहमेकल्लविहारपडिमं उवसंपञ्जित्ता णं | मत्थसंजमकिरियाए वट्टमाणे जेणं केइ साहू वा साहुणी वा विहरिस्सामि, कया णमहमपच्छिममारणंतियसंलेहणाझू- से णं इमेणं परमत्थतत्तसारसब्भूयत्थपसाहगसुमहत्थातिमणाझसिए भत्तपाणपडियाइक्खए पाओवगए कालमण- | सयपवरवरमहानिसीहसुयक्खंधसुयाऽणुसारेणं तिविहं तिवखमाणे विहरिस्सामि, एवं समणमा सवयसा सकायसा विहेणं सबभावंतरंतरेहि णं णीसल्ले भवित्ता णं आयहिपागडेमाणे (पहारेमाणे) णिग्गंथे महाणिज्जरे महापज्जवसाणे | यऽट्टाए अच्चंतघोरवीरुग्गा कट्टतवसंजमाऽणुट्ठाणेसु सव्वभवइ । तिहिं ठाणेहिं सभणोवासते महाणिज्जरे महापज्ज- पमायालंबणविप्पमुक्के । अणुसमयमहणिसमणालसत्ताए बमाणे भवति, तं जहा-कया णं अहमप्पं वा बहुअं वा | सययं अणुच्चिो अणुप्मपरमसद्धासंवेगवेरग्गमग्गगए णिपरिग्गहं परिचइस्सामि १, कया णं अहं मुंडे भवित्ता आ- मियाणे अणिगृहियबलवीरियपुरिसकारपरक्कमे अगिलाणीगारायो अणगारियं पचयिस्सामि २, कयाणं अहं अ- ए वोसचत्तदेहे सुणिच्छिए एगग्गचित्तो अभिक्खणं अभिपन्छिममारणंतियसंलेहणासणाझसिए भत्तपाणपडि- | रमिज्जमाणो णं रागदोसमोहविसयकसायनाणालंबणा अयाइक्खए पाओवगए कालमणवकंखमाणे विहरिस्सामि३, णेगप्पमायं इडिरससायागारवरोद्दऽट्टज्माणविगहामिच्छत्तएवं समणसा सवयसा सकायसा पागडेमाणे (जागरमाणे) विरइदुट्ठयोगअणायघणसेवणाकुसीलादिसंसग्गी पेसुष्मज्झसमणोवासए महाणिजरे महापजत्रमाणे भवइ । (सू०२१०) खाणं कलहजात्यादिमयमच्छरामरिसममीकार अहंका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org