________________
महा
वर्हति । तं जहा - सुवन्नकूला रत्ता रत्तावती । स्था० ३
ठा० ४ उ० ।
(१८) अभिधान राजेन्द्रः ।
(सिन्धुमहानद्या विस्तारपूर्वकवक्लव्यता 'गंगा' शब्दे तृतीयभागे ७८५ पृष्ठे गता )
|
रत्तारत्तवतीय णं महागदीओ पवाहे सातिरेगे चउवीसं कोसे वित्थारेणं पम्मत्ताओ । स० २४ सम० । जंबूमंदरदाहिणेणं गंगासिंधूओ महाणईओ दस महाणईओ समप्पेंति । तं जहा जणा १ सरऊ २ श्रावी ३ कोसी ४ मही ५ सिंधू ६ वितत्था ७ विभासा ८ एरावई ६ चंदभागा १० | जंबूमंदरउत्तरेणं रत्तारत्तवईओ महाणईओ दस महाणईओ समप्पेंति, तं जहा-किएहा महाकिएहा नीला महानीला तारा महातारा इंदा० जाव महाभागा । स्था० १० ठा० ३ उ० । (गङ्गामहानदीवक्तव्यता'गंगा' शब्दे तृतीयभागे ७८५पृष्ठे गता) जंबू मंदरस्स दाहिणं सिंधु महानदीं पंच महाणईओ समपेंति । तं जहा सतद्दू विभासा वितत्था एरावई चंद्रभागा २। जंबूमंदरउत्तरेणं रत्तां महाणई पंच महाणईओ समप्पेंति । तं जहा - कि हा महाकिरहा नीला महानीला महातीरा। जंबूमंदरस्स उत्तरेणं रत्तावई महाराई पंच महाणईओ समप्पेंति इंदा इंदसेणा सुसेणा वारिसेणा महाभागा ४ । (सूत्र - ४७०)
स्था० ५ ठा० ३ उ० ।
जंबुद्दीवे दीवे सत्त महादीओ पुरत्थाभिमुहीओ लवणसमुदं समप्पेंति । तं जहा- गंगा रोहिया हरी सीता खरकंता सुवमकूला रता । जंबूदीवे दीवे सत्त महानदीओ पच्चत्थाभिमुी लवणसमुद्दे समप्पेंति । तं जहा-सिंधू रोहियंसा हरिकंता सीतोदा खारिकंता रुप्पकूला रत्तवई । स्था० ७ ठा० ३ उ० ।
जंबूदीवे चउस महानईओ पुव्वावरेणं लवणसमुद्धं समप्येति । तं जहा गंगा सिंधू रोहित्रा रोहिअंसा हरी हरिकंता सीया सीओदा नरकंता नारिकंता सुवमकूला रूप्पकूला रत्ता रत्तवई । स० १४ सम० ।
सीसीयाणं महाणईओ मुहमूले दस दस जोनखाई उब्वेहेणं पम्मत्ताओ । स्था० १० ठा० ३ उ० । महाखंदियावत- महानन्द्यावर्त्त - पुं । घोषस्य स्तमितकुमारस्योत्तरदिकपाले, स्था० ४ ठा० १३० ॥ भ० । विमानभेदे, न० । स० १७ सम० ।
महागर - महानगर-पुं० । प्रभूतलोकावासे नगरे प्रश्न०
१
·
श्र० द्वार। (महानगरपागारकवा डफलिहभूयं ति ) महानगरभिव महानगरं विविधसुखहेतुत्वसाधर्म्याद्धर्म्मः तस्य प्राकार इव कपाटमिव परिधमिव यत्तन्महानगरप्राकारकपादपरिथभूतमिति । प्रश्न ४ संव० द्वार ।
Jain Education International
For Private
महाणिजर
महाणगरी - महानगरी - स्त्री० । तीर्थभूते पुरीभेदे, महानमर्यामुण्डविहारे श्रीमदादिनाथः । ती० ४३ कल्प । महाणडो - देशी-रुद्रे, दे० ना० ६ वर्ग १२१ गाथा । महाण्य - महानद - पुं० । ब्रह्मपुत्रादौ प्रभूतजलवाहिनि नदे, “महानय सोयपडियं समुद्दमतिगयं तच्च मच्छुमगरेहिं छिनं ।"
आ० म० १ अ० ।
महाणरग - महानरक - पुं० । बृहदायामविष्कम्भे निरये, जी० ।
सत्तमाए णं पुढवीए पंच अणुत्तरा महतिमहालयामहारगा पत्ता, तं जहा - काले महाकाले रोरुए महारोरुए अपइट्ठाणे | जी० ३ प्रति० १ अधि० २ उ० । महाणरगसरिस-महानरकसदृश - त्रि० । रौरवादितुल्ये, दश १ चू० । महारालिग - महानलिन न० । चतुरशीतिनलिनाङ्गशतसहस्त्ररूपायां संख्यायाम्, ज्यो०२ पाहु० । ( 'काल' शब्दे ३ भागे ४७८ पत्रे स्फुटी भूतम् ) सप्तमदे लोकविमानभेदे, स०१८ सम० । महाणस - महानस - पुं० । रसवत्याम् श्रा० चू० १ ० । महाणसिणी - महानसिनी-स्त्री० । रसबतीकारिकायाम्, भ्र०
,
११ श० ११ उ० ॥
महाणसिय-महानसिक- त्रि० । महानसे नियुक्ता महानसिकाः। सूपकारेषु, शा० १ श्रु० ७ श्र० । श्राव० | महाणाग - महानाग-पुं० । प्रधानसप्र्पे, श्राव० ४ ० ॥ उत्त० । स्था० | कश्चित्क्षपकः प्रस्तुतपारणकः सत्तुल्लकः समारब्धभिक्षार्थभ्रमणकः कथंचिन्मारितमण्डू किकः क्षुल्लकप्रेरितोऽप्रतिनतद्वचनः पुनरावश्यककाले स्मारिततदथः समुत्पन्न - कोपः क्षुल्लकोपघातायाभ्युत्थितो वेगादागच्छन् स्तम्भे श्रापतितो मृतो ज्योतिष्केषूत्पन्नोऽनन्तरं च्युतो जातिस्मरदृष्टिविष सर्पतयोत्पन्नः । सर्पदृष्टमृतपुत्रेण च सर्वेषु कुषितेन राज्ञाऽऽदिष्टजनमार्यमाणेषु नागेषु नागविनाशकनरेण her suitsधिबलादाकृष्यमाणो प्रकोपविपाकतया च मदृष्टिविषेण मा घातकपुरुषविघातो भवत्विति भावनया पुच्छतो निर्गच्छन् यथा निर्गमं च खराज्यमानः कोपलक्षणभावापायं परिहृतवानिति । तथा स एवानन्तरं नागदत्ताभिधानराजसुततयोत्पन्नो बालत्व एव प्रतिपन्नप्रज्योऽत्यन्तसंविग्नस्तिर्यग्भवाभ्यासाश्चात्यन्त क्षुधालुरादित्योदयादस्तसमयं यावद्भोजनशीलो ऽसाधारणगुणावर्जितदेवताभिवन्दितोऽत एव तद्गच्छगतमासादिक्षपकचतुष्टयस्येर्ष्याविषयीभूतो विनयार्थ तेषामुपदर्शितस्वार्थानीतभोजनः तैश्च मत्सराद्भोजनमध्यनिष्ठ यूतनिष्ठीवनो ऽत्यन्तोपशान्तचित्तवृतितया संजातकेवलः पुनर्देवतावन्दितस्तेषामपि क्षपकाणां संवेगहेतुत्वेन केवलशानदर्शनसमृद्धिसंपादकः कोपरूपं भावापायं परिजहारेति । अथवा-कोपादिलक्षणो भावापायो भवति क्षपकस्येवेति । स्था० ४ ठा० ३ उ० । महाणिञ्जर- महानिर्जर - त्रि० । महती निर्जरा कर्मक्षयलक्षणा यस्य । बृहत्कर्मक्षयकारिणि, स्था० ३ ठा० ४ उ० । १- पार्श्वनायः ।
Personal Use Only
www.jainelibrary.org