________________
( १८७ ) अभिधानराजेन्द्रः ।
महाजुम्म सेतं कडजुम्मतेोगे २, जे गं रासीचउक्कएणं अवहारेणं वहीरमाणे दुपञ्जवसिए, जे गं तस्स रासिस्स अवहारसमया कडजुम्मा से तं कडजुम्मदावरजुम्मे३, जे गं रासीचउक्कणं अवहारेणं अवहीरमाणे एगपञ्जवसिए, जे गं तस्स रासिस्स अवहारसमया कडजुम्मा से तं कडजुम्मकलिओ४, जे गं रासीच उक्कणं अवहारेणं अवहीरमाणे चउपञ्जवसिए, जेणं तस्स रासिस्स अवहारसमा योगे से तं
गडजुम्मे ५, जेणं रासीच करणं अवहारेणं अवरमाणे तिपञ्जवसिए, जे गं तस्स रासिस्स अवहारसमया
या से तं तेोगतेोगे ६ जे गं रासीचउक्कएणं अव हारें अवहीरमाणे दुपञ्जवसिए, जे गं तस्स रासिस्स अवहारसमया तेश्रोया से तं तेयोगदावरजुम्मे७, जे गं रासीचउक्कणं अवहारेणं अवीरमाणे एगपजबसिए, जेणं तस्स रासिस्स अवहारसमया तेया से तं तेयोगकलिओगे ८, जेणं रासीचउक्कएणं अवहारेणं अवहीरमाणे चउपञ्जवसिए, जेणं तस्स रासिस्स अवहारसमया दावरजुम्मा से तं दावरजुम्मकडजुम्मे ६, जे णं रासीचउक्क
अवहारेणं वीरमाणे तिपज्जवसिए, जे गं तस्स रासिस्स अवहारसमया दावरजुम्मा से तं दावरजुम्मतेओगे १०, जे गं रासीचउक्कणं अवहारेणं अवहीरमा णे दुपजबसिए, जेणं तस्स रासिस्स अवहारसमया दावरजुम्मा से तं दावरजुम्मदावरजुम्मे ११, जे गं रासीच उक्कणं अवहारेणं अवहरिमाणे एगपज्जवसिए, जे गं तस्स रासिस्स अवहारसमया दावरजुम्मा से तं दावर - जुम्मकलिओगे १२, जेणं रासीचउकरणं अवहारेणं
वहीरमाणे चउपजबसिए, जेणं तस्स रासिस्स अवहारसमया कलिगा से तं कलियोगकडजुम्मे १३, जे णं रासीचउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जेणं तस्स रासिस्स अवहारसमया कलियोगा सेतं कलिगते १४, जे गं रासीचउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे गं तस्स रासिस्स अवहारसमया कलियोगा से तं कलियागदावरजुम्मे १५, जे गं रासीचक्करणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे गं तस्स रासिस्स अवहारसमया कलियोगा से तं कलिगलिगे १६, से तेरा ० जाव कलियोगकलि
|
ओगे। (सूत्र - ८५५ )
( कइ ं भंते ! इत्यादि ) इह युग्मशब्देन राशिविशेषा उच्यन्ते, ते च तुल्लाका अपि भवन्ति, यथा प्राक् प्ररूपिता अतस्तद्व्यवच्छेदाय विशेषणमुच्यते । महान्ति च तानि युग्मानि च महायुग्मानि, ( कडजुम्मकडजुम्मे ति ) यो राशिः सामायिकेन चतुष्कापहारेणा पहियमाराश्चतुः पर्यवसि
Jain Education International
For Private
महाई
तो भवत्यपहारसमया अपि चतुष्कापहारेण चतुः पर्यवसिता वाऽसौ राशिः कृतयुग्मा इत्यभिधीयते । पहियमाणद्रव्यापेक्षया तत्समयापेक्षया चेति द्विधा कृतयुग्मत्वादेवमन्यत्रापि शब्दार्थो योजनीयः । स च किल जघन्यतः षोडशा त्मकः, एषां हि चतुष्कापहारतश्चतुरप्रत्वात्समयानां व चतुःसंख्यत्वादिति १, ( कडजुम्मतेोप ति) यो राशिः प्रतिसमयं चतुष्कापहारेणा पहियमाणस्त्र पर्यवसानो भवति तत्समयाश्चतुः पर्यवसिता एवासावपहियमाणापेक्षया योजः, अपहारसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मयोज इत्युच्यते । तच जघन्यत एकोनविंशतिस्तत्र हि चतुष्कापहारेण sarsafशिष्यन्ते तत्समयाचत्वार एवेति २, एवं राशिभेदसूत्राणि तद्विवरणसूत्रेभ्योऽवसेयानि । इह च सर्वत्राप्यपहारसमयापेक्षमाद्यं पदम् अपह्रियमाणद्रव्यापेक्षं तु द्वितीयमिति, इह च तृतीयादारभ्योदाहरणानि कृतयुग्मद्वापरे राशावष्टादशादयः । कृतयुग्मकल्योंजे सप्तदशादय, ज्योजकृतयुग्मे द्वादशादयः, एषां चतुकापहारे चतुरग्रत्वात्तत्समयानां च त्रित्वादिति । त्र्योजग्योजराशौ तु पञ्चदशादयः, ज्योजद्वापरे तु चतुर्दशादयः, ज्योजकल्योजे त्रयोदशादयः, द्वापरकृतयुग्मेऽष्टादयः, द्वापरयोज राशावेकादशादयो, द्वापरद्वापरे दशादयो, द्वापरकल्योजे नवादयः, कल्योजकृतयुग्मे चतुरादयः, कल्योजत्र्योजराशौ ससादयः, कल्योजद्वापरे षडादयः कल्योजकल्योजे तु पञ्चादय इति । भ० ३५ श० ।
महाठवणिया - महास्थापनिका - स्त्री० । शवपरिष्ठापनिकायाम्, ध० ३ अधि० ।
महाडड - महाडड - न० चतुरशीतिलक्षगुणितेषु त्रुटितेषु, ज्यो० २ पाहु० । ( 'काल' शब्दे तृतीयभागे ४७८ पत्रे स्फुटितम् ) महाठका - महाढक्का - स्त्री० । भेरीवाद्ये, भ० ५ ० ४ ३० । जी० महाण - अस्माकम् - त्रि० । “ णे णो मज्झ श्रम्ह अम्हं अम्हे श्रहो श्रम्हाण ममाण महाण मज्झाण श्रामा” ||३ | ११४ ॥ इत्यस्मदः आमासहितस्य महाणाऽऽदेशः । प्रा० ३ पाद । महाराई - महानदी - स्त्री० । गुरुनिम्नगायाम्, स्था० ५ ठा० २ उ० । श्रा० म० । विस्तीर्णनद्याम् नि० चू० १२ उ० । महा० । जं० (कुत्र कति महानद्य इति 'जंबूदीव' शब्दे चतुर्थभागे १३७६ पृष्ठे गतम् )
1
मन्दरदक्षिणतः षद्, उत्तरतः षट् महानद्यःजंबूमंदरदाहिणेणं छमहाणईओ पण्णत्ताओ, तं जहा-गंगा सिंधू रोहिया रोहियंसा हरी हरिकंता । जंबूमंदरउत्तरेणं छ महाराई पत्ता, तं जहा - णरकंता गारिकंता सुवष्यकूला रुप्पक्कूला रत्ता रत्तवई । स्था० ६ ठा० ३ उ० ।
जंबूमंदरदाहिणेणं चुल्ल हिमवंताओ वासहरपव्वयाओ पउमदहाओ महादहाओ तो महाणदीओ पहंति । तं जहागंगा सिंधू रोहियंसा | जंबू मंदरस्स उत्तरेणं सिहरीओ वासहरपव्त्रयाओ पोंढरीयदहाओ महादहाओ तत्र महागदी
Personal Use Only
www.jainelibrary.org