________________
महप्प अभिधानराजेन्द्रः।
महब्बल महानचिन्त्यशक्त्युपेत आत्मा-स्वभावो यस्य स महा- सोमाकारं लीलायंतं भायंतं नहयलाओ उवयमाणं निस्मा । तीर्थकर, नं० । श्रा० म०१०। महान्प्रशस्यो वि
ययवयणपतिकंतं तं सीहं सुविणे पासित्ता णं पडिबुद्धा । शिएवीयोनसित आत्मा अस्यात महात्मा। उत्त०१२ अ० प्रा० म०।
तए णं सा पभावई देवी अयमेयारूवं ओरालंजाव सस्सिमहप्पगब्भ-महाप्रगल्भ-पुं० । स्फारे, प्रश्न० १ श्राश्र०
रीयं महासुविणं सुविणे पासित्ताणं पडिबुद्धा समाणी हट्ट द्वार।
तुजाव हियया धाराहयकलंवपुप्फगं पिव समूससियरोमहप्पवास महाप्रवास-पुं० । दीघनिद्रायाम् , प्राचा०१ श्रु० मकूवा तं सुविणं ओगिएहइ भोगिणिहत्ता सयणिज्जाओ २०४ उ०।
अब्भुढेइ अब्भुद्वित्ता अतुरियमचवलमसंभंताए अविमहप्पभ-महाप्रभ-पुं० । इक्षुवरद्वीपदेवे, सू० ० १६ पाहु० । लंबियाए रायहंससरिसीए गईए जेणेव बलस्स रप्लो द्वी०।
सयणिज्जे तेणेव उवागच्छह उवागच्छित्ता बलं रायं महप्पिय-महाप्रिय-त्रि० । अतिवल्लभे, दश०१०। ।
ताहिं इट्ठाहिं कंताहिं पियाहि मणुएणाहिं मणमाहिं महब्बल-महाबल-० । पर्वतादुत्पाटनसामोपेते, शा० १ आलाहिं कल्लाणाहिं सिवाहिं धम्माहिं मंगल्लाहिं सस्सिरीश्रु०१०। स्था० । विशिष्टशारीरप्राणे, औ० । कल्प० १ याहिं मिउमहरमंजुलाहिं गिराहिं संलबमाणी संल०२पडिअधि०१ क्षण । भ० । औ० । प्रशा० । हस्तिनापुरराजस्य | बोहेइ पडिबोहेत्ता बलेणं रमा अब्भणुएणाया समाणी बलस्य पुत्रे, भ०।
णाणामणिरयणभत्तिचित्तसि सिंहासणंसि णिसीयइ णितत्कथा चैवम्
सीयित्ता आसत्था वीसत्था सुहासणवरगया बलं रायं तेणं कालणं तेणं समएणं हत्थिणा(ग)पुरे णामं णयरे होत्था, |
ताहिं इट्ठाहिं कंताहिं० जाव संलवमाणी सं०२ एवं वयासीवस्मो , सहसंववणे णामं उजाणे, वमओ, तत्थ णं ह
एवं खलु अहं देवाणुप्पिया! अज तंसि तारिसगंसि सयथिणा(ग)पुरे णामंणयरे बले णामं राया होत्था,वामओ,त- णिजंसि सालिंगणं तं चेव० जाव णियगवयणमतिवयं स्स ण बलस्स रस्मो पभावईणामं देवी होत्था,सुकुमाल वम |
सीहं सुविणे पासित्ता णं पडिबुद्धा, तं णं देवाणुप्पिया! ओ, जाव विहरइ । तए णं सा पभावई देवी अम्मया |
एयस्स ओरालस्स० जाव महासुमिणस्स के मामे कल्लाणे कयाइ तंसि तारिसगंसि वासघरंसि अभितरो सचित्त- फलवित्तिविसेसे भविस्सइ ? तए णं से बले राया पभावकम्मे बाहिरओ दूमियघट्ठमढे विचित्तउल्लोगचिल्लिलतले ईए देवीए अंतिए एयमहूँ सोचा णिसम्म हद्वतुट्ठा. जाव मणिरयणपणासियंधकारे बहुसमसुविभत्तदेसभाए पंचवम- हियए धाराहयणीवसुरभिकुसुमचंचुमालइयतणुयऊससरससुरभिमुक्कपुप्फपुंजोवयारकलिए काला(गु)गरुपवरकुं- सियरोमकूवे तं सुमिणं ओगिएहइ ओगिरिहत्ता ईहं पदरुकतुरुक्कधूवमघमघंतगंधुद्धयाभिरामे सुगंधवरगंधिए गंध- विसइ पविसित्ता अप्पणो साभाविएणं मइपुव्वएणं पट्टिए तंसि तारिसगंसि सयणिजंसि सालिंगणवट्टिए उभ
बुद्धिविमाणेणं तस्स सुमिणस्स अत्थोग्गहणं करेड़ ओ विव्वोयणे दुहओ उन्नए मझेण य गंभीरे गंगापुलिण-| करेत्ता पभावति देवि ताहिं इट्ठाहिं० जाव मंगलाहिं वालुयउद्दालसालिसए ओयविय खोमिय दुगुल्लपट्टपडिच्छ- मिउमहुरसस्सिरीयाहि संलवमाणे संलवमाणे एवं यणे सुविरइयरयनाणे रत्तंसुयसंवुडे सुरम्मे आईणगरूयबू- वयासी-ओरालेणं तुम्मे देवी ! सुविणे दिढे कल्लारणवर्णीयतुल्लफासे सुगंधवरकुसुमचुमसयणोवयारकलिए णणं तम्मे देवी सविणे दि२० जाव सस्सिरीएणं तुम्हे अद्धरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरभाणी देवी ! सुविणे दिढे आरोग्गतुहिदीहाउकल्लाणमंगलकाअयमेयारूवं उरालं कल्लाणं सिवं धाम मंगलं सस्सिरीयं म
रएणं तुम्हे देवी! सुविणे दिवे । अत्थलाभो देवाणुहासविणं पासित्ताण पमिबुद्धा, तं जहा-हाररययखीरसाग-| प्पिए ! भोगलाभो देवाणुप्पिए! पुत्तलाभो देवाणुप्पिए! रससंककिरणदगरययमहासेलपंडुरतरुरमणिज्जपिच्छणिज्जं रञ्जलाभो देवाणुप्पिए ! एवं खलु तुम्हे देवाणुप्पिए ! णथिरलट्ठपउट्ठवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंविय- | वण्हं मासाणं बहुपडिपुलाणं अद्धट्टराइंदियाणं विइकंमुहं परिकम्मियजच्चकमलकोमलमाइयसोभंतलट्ठउटुंरतुप्पल ताणं अम्हं कुलकेउं कुलदीवं कुलपव्वयं कुलवडिंसयं पत्तमउयसुकुमालतालुजीहं मूसागयपवरकणगतावियाव
कुलतिलयं कुलकित्तिकरं कुलनंदिकरं कुलजसकरं कुलात्तायंतवट्टतडियविमलसरिसनयणं विसालपीवरोरुपडिपुरम- धारं कलपायवं कुलविवडणकरं सुकुमालपाणिपार्य अहींविउलखधं भिउविसयसुहुमलक्खणपसत्थवित्थिामकेसरा- | णपडिपुरमपंचिंदियसरीरं जाव ससिसोमाकारं कंतं पियदंडोवसोभियं ऊसियसुनिम्मियसुजायअाफोडियलांगूलं सोम| सणं सुरूवं देवकुमारसमप्पभं दारगं पयाहिसि । सेऽवि य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org