________________
( १७६ ) श्रभिधान राजेन्द्रः ।
महब्बल
णं दारए उम्मुकबालभावे विसायपरिणयमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विकंते वित्थिष्मविपुलबलवाहणे रजवई राया भविस्सई । तं उराले गं तुम्हे देवी ! सुविणे दिट्ठे • जाव आरोग्गतुडि० जाव मंगलकारएणं तुम्हे देवी! सुविणे दिडे तिकट्टु पभावती देवीं ताहिं इट्ठाहिं० जाव वग्गूहिं० जाव दो पिप ह । तए गं सा पभावई देवी बलसरो अंतिए एयम सोच्चा खिसम्म हट्ट करयल ०जाब एवं वयासी- एवमेयं देवाप्पिया ! तहमेयं देवा - गुप्पिया ! वितहमेयं देवाणुप्पिया ! असंदिद्धमेयं देवाणुपिया ! इच्छियमेयं देवाणुप्पिया ! पडिच्छियhi देवापिया ! इच्छयपडिच्छियमेयं देवाणुप्पिया ! से जहेयं तुम्हे वदह त्ति कट्टु तं सुमिणं सम्मं पडिच्छ पडिच्छित्ता बलेणं रमा अब्भणुरणाया समाणी याणामणिरयणभत्तिचित्ता भद्दाऽऽसणाओ अभुट्ठे भुट्टेत्ता अतुरियमचवल० जाव गईए जेणेव स सयणिजे तेणेव उवागच्छइ उवागच्छित्ता सयणिसि सियत सियित्ता एवं वयासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अमेहिं पावसुमिरोहिं पडिहम्मिस्सह त्ति कट्टु देवगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी पडि० २ विहरइ । तए णं से बले राया कोडुंबिय पुरिसे सहावे सहावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया! सविसेसं बाहिरियं उवड्डाणसालं गंधोदय सित्तसुइयसंमञ्जिवलित्तं सुगंधपवरपंच व पुप्फोवयारकलियं कालागरुपवर कुंदरुक ०जाव गंधवट्टिभूयं करेह कारावेह करित्ता कारवित्ता य सीहासणं रयावेह सीहासणं रयावेईत्ता तमेतं ० जाव पश्चाप्पि - यह । तए णं ते कोडुंवियपुरिसा ० जाव पडिसुणेत्ता खिप्पामेव सविसेसं बाहिरियं उवद्वाणसालं ०जाव पचप्पियंति । तए गं से बले राया पच्चूसकालसमयंसि सया भुइ सय णिजाओ अब्भुट्टेत्ता पायपढाओ पचोरु पायपीढाओ पच्चोरुहित्ता जेणेव अट्ट साला तेणेव उवागच्छह उवागच्छित्ता अट्टणसालं अणुप्पविसइ जहा उववाइए तहेव अट्टणसाला तहेव मज्झणघरे • जाव ससि व्व पियदंसणे नरवई मञ्जणघराओ पडिणिक्खमह पडिनिक्खमित्ता जेणेव बाहिरिया उबट्ठाणसाला तेणेव उवागच्छद्दत्ता उवागच्छित्ता सीहासणवरंसि पुरत्था - मिमुहे सिीय सियित्ता अप्पणो उत्तरपुरच्छिमे दिसीमाए अट्ठ महासणाई सेयवत्थपच्चुत्थयाई सिद्धत्थगकमंगल वाराई रयावेइ रयावेत्ता अप्पणो अदूरसामंते गाणामणिरयणमंडियं हियपेच्छणिजं सहग्घवरपट्टणुरग |
Jain Education International
For Private
महब्बल
यं सराहपट्टभत्तिसयचित्तत्ताणं ईहामियउसभ०जाब भत्तिचित्तं श्रभितरियं जवणियं अंछावे अंळावेत्ता खाणाम गिरयणभत्तिचित्तं अत्थरयमिउमरगोच्छगं सेयवत्थपच्चु त्थं अंगसुहफासुयं सुमउयं पभावईए देवीए भद्दासगं रयावेइ रयावेत्ता कोडुवियपुरिसे सहावेह सहावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! अऽगमहानिमित्तसुत्तस्थधारए विविहसत्थकुसले सुविण लक्खणपाढए सद्दावेह । तए णं ते कोडुंवियपुरिसा जाव पडिसुणेत्ता बलस्स रमो अंतिया पडिणिक्खमंति पडिणिक्खमित्ता सिग्धं तुरियं चवलं चंडं वेइयं हत्थिणापुरं रायरं मज्भं मज्भेणं णिग्गच्छति णिग्गच्छित्ता जेणेव तेसिं सुविशलक्खणपाढगाणं गिहाई तेणेव उवागच्छंति उबागच्छित्ता
सुविलक्खपाढए सहावेंति । तए गं ते सुविणलक्खणपाढगा बलस्स रम्मो कोडुंवियपुरिसेहिं सदाविया समागा हडतुडा एहाया कयवलिकम्मा ०जाव सरीरा सिद्धस्थगहरियालिया कयमंगलमुद्धाणा सएहिं सएहिं गिहे हिंतो णिग्गच्छति णिग्गच्छित्ता हत्थिणापुरं रायरं मज्झ मज्भेणं जेणेव बलस्स राम्मो भवणवरवर्डिसए तेणेव उवागच्छंति उबागच्छित्ता भवणवरबडिंसए पडिदुवारंसि एगओ मिलंति एगओ मिलित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव बले गया तेणेव उवागच्छंति उवागच्छित्ता करयल बलं रायं जपणं विजएगं वद्धार्वेति । तए णं ते सुविणलक्खणपाढगा बले रमा वंदियपूइयसकारियसम्माणिया समाणा पत्तेयं पत्तेय पुव्वम्मत्थेसु महासणेसु खिसीयंति । तए गं से बले राया पभावई देविं जवणियंतरियं ठावेह ठावेत्ता पुप्फफलपडिपुम्पहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी एवं खलु देवाप्पिया ! पभावई देवी अञ्ज सि तारिसगंसि कासरंसि ० जाव सीहं सुविणे पासित्ता गं पडिबुद्धा । तं गं देवाप्पिया ! एयस्स उरालस्स ० जाव के मम्मे कल्लाणे फलवित्तिविसेसे भविस्सइ ? । तए णं ते सुविलक्खणपाढगा बलस्स रपो अंतिए एयमहं सोचा णिसम्म हट्टतुट्ठा तं सुविणं श्रगिरहंति तं इहं अणुपविसंति अणुपविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेंति करेत्ता ते ममेणं सद्धिं संचालेति संचालेत्ता तस्स सुविणस्स लद्धड्डा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रपो पुरो सुविणसत्थाई उच्चारेमाणे उ०२ एवं वयासी एवं खलु देवाणुप्पिया ! अम्हं सुविणसत्यंसि वायालीसं सुविणा, तसिं महामुविणा, वावरि सव्वसुविणा दिट्ठा, तत्थ णं देवागुपिया ! तित्थगरमायरो
Personal Use Only
www.jainelibrary.org