________________
महत्तर अभिधानराजेन्द्रः।
महप्प महत्तर--महत्तर-त्रि०। अयं महान् अयं महानयमनयोरतिश- | यस्याः सा महार्थरूपा। महार्थलक्षणायाम् , उत्त०१३ १०। येन महाम्महत्तरः "अतिशायने तरप्तमपाविति तरप्" प्रव०४ महऽत्थरूवा वयणप्पभूया, द्वार । पूज्ये, स्था०४ ठा० १ उ० । कञ्चुकिभिन्ने अन्तःपुरर
गहाणुगीया नरसंघमझे। क्षके, औ० । प्रामकूटे ग्राममहत्तरे, नि० चू० २ उ० ।
जं भिक्खुणो सीलगुणोववेया, महत्तरकप्प-महत्तरकल्प-पुं० । पूज्यस्थानीये. औ०। ।
इह जयंते समणोऽम्हि जाओ ॥१२॥ महत्तरग-महत्तरक--पुं० । अन्तःपुरकार्यचिन्तके, भ० ११ श० उत्त०१३ अ०। ११ उ० । “जे रगणो समीवं अंतेपुरिया णयंति प्राणेंति वा महत्थार-देशी-भाण्डे, भोजने, इति सातवाहनः । दे० ना०६ रिउराहायं वा कहति कुवियं वा पसादेति कति य रराणो विदिते कारणे अगणतोऽवि य अग्गितो काउंवयंति ते महत्त
वर्ग १२५ गाथा। रगा" अन्तःपुररक्षके, औ० । ग्रामप्रधाने,व्य०७ उातदाश्रि
महद्दह-महारद-पुं० । वर्षधरपर्वतोपरितनेषु इदेषु, स्था०२ तजनापेक्षया उत्तम, शा०१ श्रु०१०। विपा० । जं० ।
। ठा० ३ उ०। (अत्रत्या सर्वा वक्तव्यता 'दह' शब्दे च. गुरुतरत्वे, प्रा० म०१ अ० । राज्यकार्यकारके, व्य० ।
तुर्थभागे २४८६ पृष्ठे गता)
महद्दि-महाईि-स्त्री० । अगतो, याचने च इति वचनाददिमहत्तरकलक्षणमाह
याचा । महती सानोपष्टम्भादिकारणविकलत्वादपरिमाणा गंभीरो मद्दवितो, कुसलो जाइविणयसंपन्नो।
अर्दिमहाऽर्दिः । परिग्रहे, प्रश्न०५ आश्र० द्वार । जुवरमाए सहितो, पेच्छइ कजाइँ महत्तरभो ॥
महदद्म-महाद्रम-पुं० । बलेवैरोचनेन्द्रस्य पदात्यनीकाधियो गम्भीरो लब्धबुद्धिमध्यभागो, मार्दवितो मार्दवो- | पतौ, स्था० ७ ठा०। पेतः । संजातं मार्दवमस्येति तारकादिदर्शनादितच्प्रत्ययः ।
महद्धण-महाधन-त्रि०। महामूल्ये,बृ०३ उ०। औ०। प्राचा। कुशलः सकलनीतिशास्त्रवतो जातिविनयसंपन्नो युवराजेन सहितः सन् प्रेक्षते कार्याणि राज्यकार्याणि स महत्तरक इति ।
| महन्द-महान्तः--जसि विभक्तौ रूपम् । अधः क्वचित् ॥४॥ व्य०१ उ०।
२६॥इति शौरसन्यां तस्य दः । महन्दो । विशाले,प्रा०४पाद । महत्तरा-महत्तरा-स्त्री० । प्रवर्तिन्याम् , आव०६अ। महपंचभूय-महापञ्चभूत-न०। महान्ति च तानि सर्वलोकव्यामहत्तरागार-महत्तराकार-पुं०। प्रत्याख्यानापवादभेदे,पंचा०५ | पित्वाद् भूतानि महाभूतानि । पृथिव्यप्तेजोवाय्वा विव० । प्रव० । श्राप । पं०व०(विशेषार्थः 'पुरिमह्व'शब्दे |
षु भूतेषु, सूत्र० १ श्रु०१ अ०१ उ०। पञ्चमभागे १०१० पृष्ठे गतः)
महपाण-महापान--न । अतिदीर्घकालिके ध्याने, तं०। महत्तरिया-महत्तरिका-स्त्री०। प्रधानतमायाम् , स्था०६ ठा।
महापानशब्दस्य व्युत्पत्तिमाहमहतरिका नाम दिशाकुमारिका । तुल्यविभवादिकुमारिका- पियइ तिव अत्थपए,मिणइत्ति व दोवि अविरुद्धा॥२५७। णामनतिक्रमणीयवचनायां दिक्कुमारिकायाम् ,श्रा०म०१०।
पिवतीति वा मिनोतीति वेति द्वावपि शब्दाचेतावविरुद्धौ महत्तो-अस्मद्-पञ्चम्येकवचनम् ङसि । “मह मम मह मज्झा तत्त्वत एकार्थावित्यर्थः । तत एवं व्युत्पत्तिः । पिबति अर्थकुसी"८३३१११॥ इति अस्मदः पञ्चम्येकवचने महादेशः।
पदानि यत्र स्थितस्तत् पानं, महञ्च तत्पानं च महापान
मिति । व्य० ६ उ०। सेस्तु त्तो श्रादेशः । प्रा० ३ पाद ।
अथ महाप्राणध्याने का कियन्तं कालमुत्कर्षतस्तिष्ठतीति महत्थ-महार्थ-त्रि०। महान् परिमितो द्रव्यपर्यायात्मकतयाs
प्रतिपादनार्थमाहर्थोऽभिधयं यस्य तन्महार्थम् । उत्त० १३ अ०। महान्प्रभूतोऽ र्थः-फलं स्वरूपाद्यभिधेयं यस्य तन्महार्थम्। महागोचरे, पा वारस वासा भरहा--ऽहिवस्स छच्चेव वासुदेवाणं । महान् प्रधानो हेयोपादेयप्रतिपादकत्वेनाओं यस्मिस्तम्महार्थ- तिमि य मंडलियस्म, छम्मासा पागयजणस्स ॥२५६॥ म् । दश०२०। महाप्रयोजने, शा०१ श्रु०१० । बृहदभि- महाप्राणध्यानमुत्कर्पतो भरताधिपस्य चक्लवर्तिनो द्वादश धेये, पश्चा०७विव०म० । विपा। पं० सं० । कर्म० । नं०1 वर्षाणि यावत् , वासुदेवानां बलदेवानां च पडेवेत्यर्थः । त्रीणि पञ्चा। चं०प्र० सामायिके द्वादशाङ्गपिण्डार्थत्वात् । आ० वर्गलिया
वर्षाणि माण्डलिकस्य, परमासान् यावत्प्राकृतजनस्य । व्य० म०१०। अल्पाक्षरलेपिद्वादशाङ्गसंग्राहित्वात् । प्रा०म०१ ६ उ० । स्वनामख्याते ब्रहालोकविमाने , उत्त० १८ अ० । श्र० । महानों-ज्ञानवैराग्यादिको यस्मात्स महार्थः । मोक्षपथे, तं० । विशे० । ' महत्थ त्ति' महानर्थो यस्य स महा
महपूजा-महापूजा-स्त्री०प्रभावनादिना वृहद्वन्दने,सर्वानाभ
रणविशिष्टाङ्गपत्रभङ्गोरचनपुष्पग्रहकदलीगृहपुत्रिकाजलयर्थः । श्रा०म० १ ० (:सिद्धपएहि महत्थं १ इत्यादिगाथाः 'कम्म' शब्दे तृतीयभागे २६१ पृष्ठे व्याख्याताः)
न्त्रादिरचनानानागांतनृत्याद्युत्सवैमहापूजा । ध०२ अधिक। महऽत्थत्त-महार्थत्व-न० । बृहदभिधेयतायाम् , औ०। स०
महऽऽप्प-महात्मन-पुं० महान्निमलो निष्कषाय आत्मा यस्य
स महात्मा । अकषायिाण, उत्त० १२ १० । सम्यगात्म३५ सम।
भावपरिणने, अप० ३२ अष्टः । श्राचा०। दश० । महानामहऽत्थरूवा-महार्थरूपा-बी० । महान् द्रव्यपर्यायमेदसहि |
॥० महान् द्रव्यपयायमदसाह | त्मा । यस्य स महात्मा । अनुग्रहपरायणतया महोदारे, ध०१ तो निश्चयव्यवहारसहितवार्थों यस्य तन्महार्थ तादृशं रूपं] अधिः । स्था० । महानुभावतायाम् , शा० १ २०१६ अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org