________________
महग्गह
अरजाः ७० विरजाः ७१ अशोकः ७२ वीतशोकः ७३ विततः ७४ विचस्त्रः ७५ विशालः ७६ शालः ७७ सुव्रतः ७८ श्रनिवृत्तिः ७६ एकटी ८० द्विजटी ८१ करः ८२ करकः ८३ राजा ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः । कल्प० १ अधि० ६ क्षण ।
इदं संग्रहणीगाथाभिर्नियन्त्रितम् तथाहिइंगालए वियालए, लोहियक्खे सरिणच्छरे चैव । आणि पाहुलिए, कण्गसनामाड पंचेव ( ११ ) ॥ १ ॥ सोने सहिए श्रासा-ससे य कज्जोवए य वाडए । अयकरण हुंदुहए, संखसनामाउ तिन्नेव (२१) ॥ २ ॥ तिशेष कंसनामा, गीला रूप्पी व हाँति सारि । भास तिलपुष्कवने (दगे य) दगपण (पंच) वरणे य कायकाकंधे ( ३६ ) ॥ ३ ॥
इंदग्गि धूमकेऊ, हरि पिंगलए बुहे य सुक्के य ।
बहस्सइ राष्ट्र श्रगत्थी, माणवर कास फासे य ( ४८ ) ॥ ४ ॥ धूरे पमुहे विग्रडे, विसंधि सियले तहा पयले य । जडियाइलए अरुणे, अग्गिलकाले महाकाले ( ५६ ) ॥ ५ ॥ सोत्थिय सोवत्थिय व-द्धमाएंगे तहा पलंबे य । निम्वाल विरु-जोग, सपने वेब ओभासे (६७) ॥ ६ ॥ सेयंकर खेमंकर, आभंकर पभंकर य बो
66
( १७३) अभिधानराजेन्द्रः ।
अरण विरएय तहा, असोग तह वीयसोगे य (७५) ॥ ७ ॥ विमल वितत्त वितत्थे, विसाल तह साल सुव्वए चेव । अनियट्टी एगजडी, य होइ विजडी य बोद्धव्वे (८४) ॥ ८ ॥ करकरए रायग्गल, बोद्धव्वे पुष्फ भावऊय ( ) | अट्ठासी गहा खलु यव्वा श्रणुपुब्बीए ॥ ६॥"
स्था० २ ठा० ३ उ० ।
महग्य - महार्थ त्रि० महामूल्ये ० १ ० १ [अ०] आय० । उत्त॰ ।“ महग्यवरपट्टणुग्गये" महा बहुमुल्य परे प्रधाने पतने वरत्नोत्पत्तिस्थाने उगता निष्पना ततः कर्मधारयस्तम् । कल्प० । प्रश्न० । संथा० । दर्श० । बहुमूल्ये, विपा० १ श्रु० ३ उ० । सू० प्र० । कल्प० । श्र० म० भ० । महतां योग्ये, भ० १५ श० । श्रा० म० । महाघय महार्थक भि० महती अर्घा यस्य स महार्थः महाएव महार्थक बहुमूल्ये उ० २००
महचंद - महाचन्द्र- पुं० । स्वनामख्याते शोभाञ्जनीपुरीराजे, विपा० १ ० ४ ० जिनदासपितरि सीगन्धिकानगरी । जे, विपा० २ श्रु० ६ श्र० ।
महच महार्थ महा-माहत्य पुं०] महाच महाच्या या मा हत्यं महत्त्वं तद्योगात् माहत्यः गुणगुणिनोरभेदोपचारात् । ईश्वरे, स्था० ३ ठा० १३० ॥ भ० । महच्चपरिसा-महार्घ्यपरिषद् - स्त्री० । महार्चानां सततपूज्यानां मदाच या परिषद् महापरिषद् प्रधानपदि पूजनीयानां पर्षदि च । भ० १ ० १ ३० । महज्जुव महायुतिकत्रि० महती पुतिः शरीरगता 33भरगगता च येषामिति महाद्युतयः । प्रज्ञा०२ पद । महती युनिस्तपोदमिजा लेश्या वा अस्वेति महायुतिः । उत्त० १ श्र० । स्था० जी० । ओ० । श्रा० म० रा० सू० प्र० । जं० ફ
1
-
Jain Education International
.9
महणणया चं० प्र० । स्था० । ज्ञा०| उत्त० । शरीराभरणाद्यपेक्षया प्रतिद्युतौ, तपोदीप्तिसमुत्पन्न लेश्यायुक्ते च । भ०१ श० ७ ३० । स्था०| महऽज्भयण- महाऽध्ययन-न० । महान्ति च तान्यध्ययनानि च पूर्वधृतस्कन्धाध्ययनेभ्यो महत्वादेतेषामिति । सूत्र० २० १ अ० । श्रा० चू० । पुण्डरीकादिप्रभृतिषु सूत्रकृतो द्वितीयस्कन्धस्य सप्तस्वध्ययनेषु, बृ० ६ उ० । स्था० । महड्डि-महर्द्धि स्वी० । यावच्छक्रितुलितायां परिवारादिकायामृद्धौ, रा० ।
महट्टिय महर्दिक- त्रि० महती ऋद्धिर्विमानपरिधारादिका यस्य स महर्द्धिकः । जी० ३ प्रति २ उ० । अनुत्तरवैमानिकादौ, दश० ६ ० ४ उ० । विमानपरिवारादिकाया ऋद्धेरत्यद्भुतत्वात् । श्र० म० १ ० ॥ भ० श्र० । ऋद्धिविकुर्वतया सहिते, उत्त० १ ० । ० । विमानपरिवारादिसम्पदुपेते, शा० १ ० १ ० सू०प्र० । जं० । महती महाप्रमाया प्रशस्या वा ऋद्धिपर्तिनमपि योधयेदित्यादिका विकरणशक्तिस्तृणामादपि हिरण्यकोटिरित्यादिरूपा या समृद्धिरस्येति । उत्त० १ ० संप्राप्तपदखराडराज्ये उत्त० १ अ० । महती ऋद्धिश्छत्रादिराजचिह्नरूपा यस्य सः । कल्प० १ अधि० १ क्षण । महती ऋद्धिरावासरत्नादिका यस्यस महर्द्धिकः । स्था०२ ठा०३ ३० । महती ऋद्धिः सुखादिस पदस्य स महर्द्धिकः । उत्त०५ श्र० । गृहद्विभूतिके, उत्त० १३ अ० । ग्रामस्य नगरस्य वा रक्षाकारिणि, पृ० ६ उ० । व्य० । महेश्वरे पचविष० (लेश्यादिक्रमेण यथोत्तरं महर्दिकयथा अवगपदिकत्वमिति 'लेस्सा' शब्देवदते) महण - मथन - पुं० । मथने, विनाशके, पितृगेहे, दे० ना० ६ वर्ग १९४ गाथा ।
महादेवी - महादेवी श्री० स्वनामयातायां कान्यकुजे । भ्रसुतायाम्, “सा च जनका कुलिकापदे गुर्जरधरित्रीमवाप्य तदाधिपत्यं मुक्त्वा मृना सती तत्रैव देशाधिष्ठात्री समजनि ।” ती० ४१ कल्प ।
महणसिंह - महणसिंह--पुं० । (विक्रमसंवत् १२४३) अर्बुदतीर्थो पितरि ती० ७ (अत्र विस्तरः 'अ' शब्दे प्रथमभागे ६८६ पृष्ठे गतः ' तत्राऽऽद्यतीर्थस्योद्धर्ता इत्यादि ४३ श्लोकेन ) महणिमा (वा) महणिकाखी० । कान्यकुजेश्वरसुतायाम्, गुर्जरदेशाधिष्ठायां देव्याम् ०२४ कल्प ( अत्यवर्णनम् 'अरिमिश प्रथमभागे ७६७ पृष्ठ कृतम् ।)
-
महणिञ्ज - महनीय - त्रि० । पूज्ये, श्रवन्तिषु प्रसिद्धस्याभिनन्दनदेवस्य स्वनामख्याते सेवके, “ महनीयाभिव्यो मे दुः स्वाङ्गुलीयं भगवदुद्देशेन कृतवान् ।” ती० ३१ कल्प । महाव- महार्णव- पुं० महासमुद्र ०४ उ० महम्वा महदा स्त्री० महार्णवा इव पापद्वहदकत्वान्महावगामिन्यो वा यस्ता महार्णवाः । “इमा पंच महण्णवागंगा जमुखा सरऊ एरावई वा कोसी मही ।" प्रति० । ग०३ अधि० । स्था० । नि० चू० । (पश्च महार्णवाः ' राईसंतार ' शब्दे व्यायाताश्चतुर्थभाने १७३२ पृष्ठे )
For Private & Personal Use Only
"
www.jainelibrary.org