________________
( १६७ ) श्रभिधान राजेन्द्रः ।
मल्लि
46
उवसंपजित्ता विहरति । तते गं मल्ली अरहा संवच्छराज्यसा निक्aमिस्सामि त्ति मणं पहारेति । (सूत्र - ७५ ) ते काले तेणं समएणं सक्कस्साऽऽसणं चलति, तते गं सके देविंदे देवराया आसणं चलियं पासति पासित्ता ओहिं पजति परंजित्ता मल्लि अरहं श्रहिणा आभोएति आभोत्ता इमे अत्थिए ०जाव समुप्पज्जित्था एवं खलु जंबुद्दीवे दीवे भारहे वासे मिहिलाए कुंभगस्स० मल्ली अरहा निक्खमिस्सामिति मगं पहारेति, तं नीयमेयंतीयपच्चुप्पन्नमणागयाणं सकाणं० ३ अरहंताणं भगवंताणं निक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलित्तए, तं जहा'तिमेव य कोडिसया, अट्ठासीदिं च होंति कोडीओो । सीति च सयसहस्सा, इंदा दलयंति रहाणं ॥ १ ॥ ' एवं संपेहेति संपेहित्ता वेसमणं देवं सहावेति सद्दावित्ता० एवं खलु देवाप्पिया ! जंबुद्दीहे दीवे भारहे वासे ० जाव सीति च सयसहस्साई दलइत्तए, तं गच्छह णं देवा - पिया ! जंबुद्दी दीवे भारहे वासे कुंभगभवसि इमेयारूवं अत्थसंपदाणं साहराहि साहरिता खिप्पामेव मम एयमाणत्तियं पच्चप्पियाहि । तते रां से वेसमणे देवे सकेणं देविंदे एवं वृत्ते हट्ठे करयल •जाव पडिमुणेइ पडिसुरित्ता जंभ देवे सहावेइ सद्दावित्ता एवं वयासी - गच्छह णं तुन्भेणं देवाप्पिया ! जम्बुद्दीवं दीवं भारहं वासं मिहिलं रायहाणि कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असीयं च सयसहस्साइं अयमेयारूवं अत्थसंपयाणं साहरह साहरित्ता मम एयमाणत्तियं पच्चप्पियह । तते णं ते जंभगा देवा वेसमणेणं० जाव सुत्ता उत्तरपुरच्छिमं दिसीभागं श्रवकमंति अवक्कमित्ता० जाव उत्तरवेउब्वियाई रुवाई विउव्वंति विउब्वित्ता ताए उकिट्ठाए० जाव वीईवयमाणा जेणेव जंबुद्दीवे दीवे भार वा जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रम्मो भवणे तेणे - व उवागच्छति २त्ता कुंभगस्स रनो भवसि तिन्नि कोडिसया ० जाव साहरंति साहरित्ता जेणेव वेसमणे देवे तेणेव उवागच्छंति उवागच्छित्ता करयल ०जाव पच्चप्पियंति, ततेां से वेसमणे देवे जेणेव सके देविंदे देवराया तेणेव उवागच्छह उवागच्छित्ता करयल ० जाव पच्चप्पियति । तते गं मल्ली रहा कल्लाकाल्लं ० जाव मागहओ पायरासो त्ति बहूणं साहारा य अणाहाण य पंथियाण य पहिया य करोडियाण य कप्पडियाण य एगमेगं हिरम्मकोर्ड खातिं सयसहस्सातिं इमेयारूवं अत्थसंपदा दलयति, तए गं से कुंभए मिहिलाए रायहाणीए तत्थ तत्थ तर्हि तर्हि देसे देसे बहूओ महाणससालायो ।
Jain Education International
मल्लि करेति, तत्थ बहवे मरणुया दिल भइभत्तवेयणा विपुलं श्रसण ०४ उवक्खर्डेति उवक्खडेत्ता जे जहा आगच्छति तं० पंथिया वा पहिया वा करोडिया वा कप्पाडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्यस्स वीसत्थस सुहासवरगत तं विपुलं असणं पा०४परिभाएमाखा परिवेसेमाणा विहरंति, तते गं मिहिलाए सिंघाडग० जाव बहुजणो मममस्स एवमातिक्खति एवं खलु देवाणप्पिया ! कुंभगस्स रमो भवरांसि सव्वकामगुणियं किमि - च्छियं विपुलं असणं पाणं० ४ बहूणं समणाय य० जान परिवेसिजति,
"वरवरिया घोसिजति, किमिच्छयं दिजए बहुविहीयं । सुरसुरदेवदाणव- नरिंदमहियाण निक्खमणे ||१|| " तते गं मल्ली रहा संवच्छरणं तिनि कोडिसया अट्ठासीति च होंति कोडीओ असीति च सय सहस्साई इमेयारूवं अत्थसंपदा दलइत्ता निक्खमामिति मं पहारेति । (सूत्र - ७६ )
19
तेरणं कालें तेणं समएणं लोगंतिया देवा बंभलोए कप्पे रिट्ठे विमाणपत्थडे सएहिं सएहिं विमाहिं सरहिं एहिं पासा यवर्डिसएहिं पत्तेयं पत्तेयं चउहिं सामाणियसाहस्सीहिं तिहिं परिसाहिं सत्तर्हि अणिएहिं सत्तर्हि अगियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अहि बहूहिं लोगंतिएहिं देवेहिं सद्धिं संपरिवुडा महया हयनट्टगीयवाइय० जाव रखेणं भुंजमाणा विहरह, तं जहा" सारस्स य माइच्चा, वरही वरुणा य गद्दतोया य । तुसिया अव्वावाहा, अग्गिच्चा चेव रिट्ठा य ॥ १ ॥ तते गं तेसिं लोयंतियाणं देवाणं पत्तेयं पत्तेयं आसणार्ति चलति तहेव० जाव अरहंताणं निक्खममाणाणं संबोहणं करेत्तए ति तं गच्छामो गं अम्हे वि मल्लिस अरहतो संबोहणं करेमि त्ति कट्टु एवं संपेर्हेति संपेहित्ता उत्तरपुरच्छिमं दिसीभायं ० वेउब्वियसमुग्धा एणं समोहति समोहणित्ता संखिजाई जोयणाई एवं जहा जंभगा० जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रनो भवणे जेणेव मल्ली रहा तेणेव उवागच्छति उवागच्छित्ता - तलिक्खपाडवन्ना सखिखिशियाई० जाव वत्थार्ति पवरपरिहिया करयल० ताहिं इड्डा० एवं व्यासी- बुज्झाहि भगवं! लोगनाहा पवत्तेहि धम्मतित्थं जीवाणं हियसुहनिस्सेयस - करं भविस्सति त्ति कट्टु दोचं पि तच्चं पि एवं वयंति वत्ता मल्ल रहं वंदति नमसंति वंदित्ता नमंसित्ता जामेव दिसिं पाउन्भूमा तामेव दिसिं पडिगया । तते गं मल्ली रहा तेहिं लोगंतिएहिं देवेहिं संबोहिए स
For Private Personal Use Only
www.jainelibrary.org