________________
मल्लि अभिधानराजेन्द्रः।
मल्लि हाणीए दुवाराई पिधेह पिधेत्ता रोहसज्जे चिट्ठह, तते णं कुंभए | ते णं तब्भे ताओ देवलोयाओ अणंतरं चयं चइत्ता इहेव एवं वयासी-तं चैव०जाव पवेसेति रोहसजे चिट्ठति । तते णं | जंबहीवे दीवे जाव साई साई रजाति उवसंपञ्जिता ते जितसत्तुपामोक्खा छप्पि य रायाणो कल्लं पाउन्भूयाजा-| णं विहरह । तते णं अहं देवाणुप्पिया! तारो देवलोयाव जालंऽतरेहिं कणगमयं मत्थयच्छि९ पउमुप्पलपिहाणं | ओ आउक्खएणं जाव दारियत्ताए पच्चायाया। पडिमं पासति । एस णं मल्ली विदेहरायवरकाम त्ति कटु “किंथ तयं पम्हुटुं, जं थ तया भोजयंतपवरंमि । मल्लीए विदेह रूवे य जोवणे य लावले य मुच्छिया
बुत्था समयनिबद्धं, देवा ! तं संभरह जाति ॥१॥" गिद्धा. जाव अज्झोववमा अणिमिसाए दिट्ठीए पेहमाणा
ततेणं तेसि जियसनुपामोक्खाणं छएहं रायाणं मल्लीए विपेहमाणा चिट्ठति । तते णं सा मल्ली विदेह० एहाया०जाव
देह अंतिए एतमढे सोचा णिसम्म सुभेणं परिणामेणं पसपायच्छित्ता सवालंकार० बहहिं खुजाहिं जाव परि
त्थेणं अज्झवसाणेणं लसाहिं विसुज्झमाणीहिं तयावरणिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उ
जाणं० ईहावूह जाव समिजाइस्समरणे समुप्पन्ने । एयमढे वागच्छद्र उवागच्छित्ता तीसे कणगपडिमाए मत्थयाओ सम्म अभिसमागच्छति । तए णं मल्ली अरहा जितसत्तुपातं पउमं अवणेति । तते णं गंधे णिद्धावति से जहा- मोक्खे छप्पि रायाणो समुप्पामजाइस्समरणे जाणित्ता गब्भनामए अहिमडेति वा • जाव असुभतराए चेव । तते णं | घराणं दाराई विहाडावेति । तते णं ते जितसत्तुपामोक्खा जे ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया णेव मल्ली अरहा तेणेव उवागच्छंति उवगच्छित्ता तते णं समाणा सरहिं सएहिं उत्तरिजएहिं आसातिं पिहेंति पि-1 महब्बलपामोक्खे सत्त वि य वालवयंसा एगयो अभि हित्ता परम्मुहा चिट्ठति । तते णं सा मल्ली विदेह० ते समन्नागया याऽवि होत्था । तते णं मल्लीए अरहा ते जितजितसत्तुपामोक्खे एवं वयासी-किम्मं तुब्भे देवाणुप्पिया! सत्तुपामोक्खे छप्पि य रायाणो एवं वयासी-एवं खलु अहं सएहिं सएहिं उत्तरिजेहिं० जाव परम्मुहा चिट्ठह ? , | देवाणुप्पिया! संसारभयउबिग्गाजाव पव्वयामि तं तुम्भे तते णं ते जितसनुपामोक्खा मल्लि विदेह एवं वयंति णं किं करेह किं ववसह जाव किं भे हियसामत्थे ?, एवं खलु देवाणुप्पिए !। अम्हे इमेणं असुभेणं गंधणं | जियसत्तु०मल्लिं अरहं एवं वयासी-जति णं तुब्भे देवाणुप्पिअभिभूया समाणा सरहिं सएहिं० जाव चिट्ठामो । तते या! संसार जाव पब्बयह अम्हे णं देवाणुप्पिया ! के अमे णं मल्ली विदेह. ते जितसत्तुपामुक्खे० जइ ता देवा- आलंवणे वा आहारे वा पडिबंधे वा जह चेव णं देवाणुप्पिणुप्पिया ! इमीसे कणग० जाव पडिमाए कल्लाकल्लि या ! तुम्भे अम्हे इओ तच्चे भवग्गहणे बहुसु कब्जेमु य ताओ मणुम्माओ असण पा०४ एगमेगे पिंडे पक्खि- मेढीपमाणं जाव धम्मधुरा होत्था तहा चेव णं देवाणुप्पमाणे पक्खिप्पमाणे इमेयारूवे असुभे पोग्गलपरिणाम | प्पिया ! इणिंह पि जाव भविस्सह, अम्हे वि य णं देइमस्स पुण ओरालियसरीरस्स खेलाऽऽसवस्स वंताऽऽसव- वाणुप्पिया! संसारभउबिग्गा जाव भीया जम्मणमरणास्स पित्ताऽऽसवस्स सुक्कसोणियपूयाऽऽसवस्स दुरूवऊसास- णं, देवाणुप्पियाणं सद्धिं मुंडा भवित्ता जाव पव्वयामो। नीसासस्स दुरूवमुत्तपूतियपुरीसपुण्णस्स सडण • जा- तते णं मल्ली अरहा ते जितसत्तुपामोक्खे एवं वयासी-जे व धम्मस्स केरिसए परिणामे भविस्सति ?, तं मा णं तु- णं तुब्भे संसार जाव मए सद्धिं पव्वयह तं गच्छह म्भे देवाणुप्पिया ! माणुस्सएसु कामभोगेसु सजह रज्जह | णं तुम्भे देवाणुप्पिया ! । सएहिं सएहिं रज्जेहिं जेट्टे पुत्ते गिज्झह मुज्झह अज्झोववजह । एवं खलुदेवाणुप्पिया ! रज्जे ठावेह ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुतुम्हे अम्मे इमाओ तच्चे भवग्गहणे अवरविदेहवासे सलि- रूहह, दुरूढा समाणा मम अंतियं पाउब्भवह । तते थे लावर्तिसि विजए वीयसोगाए रायहाणीए महब्बलपामो- ते जितसत्तुपामोक्खा मल्लिस्स अरहतो एतमट्ठ पडिसुक्खा सत्त वि य वालवयंसया रायाणो होत्था, सह जा-ऐति । तते णं मल्ली अरहा ते जितसत्तु . गहाय जेणेव या जाव पव्वतिता । तए णं अहं देवाणुप्यिाया! इमेणं कुंभए तेणेव उवागच्छइ उवागच्छित्ता कुंभगस्स पाएसु कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि जति णं तुभ पाडेति । तते णं कुंभए ते जितसत्तु विपुलेणं असण पा०४ चोत्थं उवसंपजित्ता णं विहरह । तते णं अहं छद्रं उवसंप पुप्फवत्थगंधमल्लालंकारेणं सकारेति जावडिविसज्जेजित्ता णं विहरामि, सेसं तहेव सव्वं । तते णं तुब्भे देवाणु- ति, तते णं ते जितसत्तुपामोक्खा कुंभएणं रमा विप्पिया! कालमासे कालं किच्चा जयंते विमाणे उववमा सजिया समाणा जेणेव साइं साई रजातिं जेणेव नतत्थ णं तुम्भे देसूणातिं वत्तीसातिं सागरोवमाई ठिती. त- गरातिं तेणेव उवागच्छइ उवागच्छित्ता सगाई रजाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org