________________
मल्लि
माणे जेणेव अम्मापि रो तेणेव उवागच्छति उवागच्छित्ता करयल० इच्छामि णं अम्मयाओ, तुम्भेहिं प्रभाते मुंडे भवित्ता जाव पव्वतित्तए, अहासुहं देवाप्पिया ! मा पडिबंधं करेह । तते गं कुंभए कोडुंविपुरसे सहावेति सद्दावित्ता एवं वदासी - खिप्पामेव श्र सहस्सं सोव सियाणं ० जाव भोमेजाणं ति, श्रमं च महत्थं • जातित्राऽभिसे उबट्टवेह ० जाव उबट्टवेंति । तेणं कालेणं तेयं समरणं चमरे असुरिंदे ०जाव अच्चुयपजवसाणा आगया, तते गं सके देविंदे देवराया आभिओगिए देवे सहावेति सद्दावित्ता एवं वदासी - खिप्पामेव सहस्सं सोचसियाणं ० जाव अष्मं च तं विउलं उवट्ठवेह ० जाव उबट्ठवेंति, ते वि कलसा ते चेत्र कलसे अणुपविट्ठा । तते गं से सके देविंदे देवराया कुंभराया मल्लि अरहं सीहासांसि पुरत्याभिमुहं निवेसेइ अट्ठसहस्सेणं सोवलियाणं ० जाव अभिसिंचंति । तते णं मल्लिस्स भगवओ अभिसे वट्टमाणे अप्पेगतिया देवा मिहिलं च सभितरं बाहिं जाव० सव्वतो समंता परिधावति, तरणं कुंभए राया दोच्चे पि उत्तरावकमणं •जाव सव्वाऽलंकारविभूसियं करेति करिता कोटुंविपुरिसे सहावे सद्दावित्ता एवं वयासी - खिप्पामेव मणोरमं सीयं वदुवेह ते उबवेंति, तते गं सके देविंदे देवराया भोगिए० खिप्पामेव श्रगखंभ० जाव मणोरमं सीयं Tags • जाव साऽवि सीया तं चैव सीयं अणुपविट्ठा । तते णं मल्ली अरहा सीहासणाओ । अन्भुट्टेति अब्भुट्ठित्ता जेणेव मणोरमा सीया तेणेव उवागच्छइ उवागच्छित्ता मणोरमं सीयं अणुपयाहिणीकरेमाणा मणोरमं सीयं दुरूहति दुरूहित्ता सीहासवरगए पुरत्थाभिमुहे सन्निसन्ने, तते गं कुंभए अट्ठारससेणिप्पणीओ सदावेति सद्दावित्ता एवं वदासी - तुभे गं देवाप्पिया ! एहाया ० जाव सच्चालंकारविभूसिया मल्लिस सीयं परिवहह ० जाव परिवर्हति । तते गं सक्के देविंदे देवराया मणोरमाए दक्खिशिल्लं उवरिल्लं वाहं हति, ईसा उत्तरिल्लं उवरिल्लं वाहं गेरहति, चमरे दाहिणिलं लिं, वली उत्तरिल्लं हेट्ठिल्लं अवसेसा देवा जहारिहं मणोरमं सीयं परिवहति ।
।
( १६८ ) अभिधान राजेन्द्रः । मल्लि मिहिलं आसिय० अभितरवासविद्दि गाहा० जाव पधावति, तते गं मल्ली अरहा जेणेव सहस्वत्रणे उज्जाणे जेणेव असो गवरपायवे तेणेव उवागच्छइ उवागच्छित्ता सीयायां पचोरुहति पञ्चोरुहित्ता आभारणाऽलंकारं प्रभावती पडिच्छति । तते गं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेति, तते खं सके देविंदे देवराया मल्लिस केसे पढिच्छति, खीरोदगस मुद्दे पक्खिवइ । तते गं मल्ली अरहा मोडत्थु णं सिद्धाणं ति कट्टु सामाइयचरितं पडिवञ्जति, जं समयं च खं मल्ली अरहा चरितं पडिवञ्जति, तं समयं चणं देवा मासा य णिग्वासे तुरियनिणायगीयवातियनिग्घोसे य सक्कस्स वयण संदेसेणं तिलुके या - विदोत्था । जं समयं च णं मल्ली अरहा सामातियं चरित्तं पवने तं समयं च णं मल्लिस्स अरहतो माणुस्सधम्माओ उत्तरिए मणपञ्जवनाणे समुत्पन्ने । मल्ली अरहा जे से हेमंताणं दोघे मासे चउत्थे पक्खे पोससुद्धे तस्स गं पोससुद्धस्स एकारसीपकवेणं पुत्र एहकालेसमयंसि श्रमेणं भत्तेणं अपाणएां अस्सिणीहिं नक्खजोगमुवागएवं तिहिं इत्थीसएहिं श्रभितरियाए परिसाए तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धि मुंडे भविता पव्यइए, मल्लि अरहं इमे अ रायकुमारा अणुपव्वसुः तं जहा -
त्ते
|
"पुवि उक्खित्ता मागु-स्सेहिंतो हट्टरोमकुवेहिं । पच्छा हवंति सीयं, असुरिंदसुरिंदनागिंदा ॥ १ ॥ जलचबलकुंडलधरा, सच्छंद विउब्वियाऽऽभरणधारी । देविददाविंदा, वहति सीयं जिगिदस्स ॥ २ ॥ तते मल्लिस रहओ मणोरमं सीयं दुरूडस्स इमे अमंगलगा पुरतो हाणु ० एवं निग्गमो जहा जमालिस्स । तते मल्लिम्स अरहतो निक्खयमाणस्स अमइया देना
Jain Education International
For Private
।
""
" दे यदिभित्ते, सुमित्ते बलमित्ते भाणुमित्ते य । अमरवति अमरसेणे, महसेणे चव अमए ॥ १ ॥ तए गं से भववइ - बाणमंतर - जोइसिय—- बेमाशिया मल्लिस्स अरहता निक्खमणमहिमं करेति करिता जेव नंदीसरवरे ० अट्ठा हियं करेंति करिता जाव पडिगया । तते गं मल्ली रहा जं चैव दिवसं पव्चतिए तस्सेव दिवसस्य goats ( पच्च) वरहकालसमयसि असोगवरपायवस्स अहे पुढविसिलावट्टयंसि सुहासणवरगयस्त सुहेणं परिणाम पसत्थेहिं अवसारोहिं पसत्थाहिं साहिं विसुज्झमाणीहि तया चरणकम्मरयविकरणकरं अपुव्वकरणं अ पट्टिस ते ०जाब केवलनाणदंसणे समुप्पन्ने । ( सूत्र - ७७ )
तेरणं कालेणं तेणं समएणं सव्वदेवाणं असणातिं चलंति समोसा सुति अड्डा हियमहाम० नंदीसरं जामेव दिसं पाउ ० कुंभए वि निगच्छति । ततं णं ते जितसत्तुपामुक्खा छप्पि य० जेपुते रजे ठावेत्ता पुरिससहरुसवाहिरणीया दुरूढा सब्बड्डी ए जेणेव मल्ली अर० जाव पज्जुवासंति, तते गं मल्ली अर० तीस महालियाए कुंभगस्स तेसिं च जियसत्तुपामुक्खाणं धम्मं कहेति परिसा जामेव
Personal Use Only
www.jainelibrary.org