________________
( १६३ ) अभिधान राजेन्द्रः ।
मल्लि
|
सारेण सरिसगं • जाव गुणेोववेयं रूवं निव्वत्तित्तए, एवं संपेहेति संपे हित्ता भूमिभागं सजेति सञ्जित्ता मल्लीए वि पायं गुट्ठाऽणुसारेण ० जाव निव्यत्तेति । तते गं सा चित्तगरसेणी चित्तसभ • जाव हावभावे चित्तेति चित्तित्ता जेणेव मल्ल दिने कुमारे तेणेव उवागच्छ० जाव एतमाणत्तियं पच्चप्पियंति । तए णं मल्लदिने चित्तगरसेरिंग सकारेइ सकारिता विपुलं जीवियाऽरिहं पीइदाणं दलेइ दलयित्ता पडिविसखे । तए गं मल्ल दिने अन्नया एहाइ अंतेउरपरिया
संपरिवुडे अम्माईए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छति उवागच्छित्ता चित्तसभं अणुपविसह अणुपविसि - ता हावभावविलासविव्वोयकलियाई रुवाई पासमाणे पासमाणे जेणेव मल्लीए विदेहवररायकन्नाए तयागुरूवे शिव्य तिए तेणेव पहारेत्थ गमगाए । तए गं से मल्ल दिन्ने कुमारे मल्लीए विदेहवररायकन्नाए तयागुरूवं निव्वत्तियं पासति पासिता इमेयारूवे अभत्थिए ०जाव समुप्पजित्था - एस णं मल्ली विदेहवररायकन्न त्ति कटु लजिए वीडिए विडे सणियं सणियं पच्चोसकइ । तए णं मल्लदिन्नं अम्मधाई पच्चोसकंतं पासिता एवं वदासी - किन्नं तुमं पुत्ता ! लजिए वीडि विडे सयिं सखियं पच्चोसकइ ? तते गं से मल्ल दिने अमघातिं एवं वदासी - जुतं णं अम्मो ! मम जेढाए भगिणीए गुरुदेवयभूयाए लजणिजाए मम चितगरणिव्वर्त्तियं सभं अणुपविसित्तए ? तर णं श्रम्मधाई मल्ल दिन्नं कुमारं व० - नो खलु पुत्ता ! एस मल्ली, एस गं मल्ली विदेह • चित्तगरएणं तयागुरूवे व्वित्तिए । तते गं मल्लदिन्ने अम्मधाईए एयमङ्कं सोच्चा सुरुते एवं वयासी केस गंभो चित्तरए अपत्थियपत्थिए ०जाव परिवजिए जे मम जेट्टाए भगिणीए गुरुदेवयभूयाए ०जाव निव्यत्तिए त कट्टु तं चित्तगरं वज्यं आणवे । तए गं सा चितरणी इमी से कहाए लद्धड्डा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ उवागच्छित्ता करयलप-रिग्गहियं ० जाव वद्धावे वद्धावेत्ता एवं वयासी - एवं खलु सामी ! तस्स चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता अभिसमन्नागया, जस्स गं दुपयस्स वा ०जाव व्विति तं मागं सामी ! तुब्भे तं चित्तगरं वज्यं - वेह । तं तुभेणं सामी ! तस्स चित्तगरस्स अन्नं तया - णुरूवं दंडं निव्वत्तेह । तए णं से मल्लदिन्ने तस्स चि - नगरस्स संडासगं छिंदावेइ छिंदावेइत्ता निव्विसयं आणवे । तए रंग से चित्तगरए मल्लदिन्ने णं शिव्विस आणत्ते समाणे सभंडमत्ता वगरणमायाए मिहिलाओ गयओ क्खिमड़ क्खिमित्ता विदेहं जणवयं मज्झ म
Jain Education International
मल्लि ज्भेणं जेणेव हत्थिणाउरे नयरे जेणेव कुरुजणवए जेणेव अदी सत्तू राया तेणेव उवागच्छर उवागच्छित्ता भंडशिक्खेवं करेइ करिता चित्तफलगं सजे सजित्ता मल्लीए विदेह० पायंऽगुट्ठाऽणुसारेण रूवं णिव्वत्तेइ णिव्वत्तित्ता कक्खंतरंसि भइ छुभित्ता महत्थं ३, ०जाब पाहुडं गेret गरिहत्ता हथियापुरं नयरं मज्भं मज्भेणं जेणेव प्रदीणसत्तू राया तेणेव उवागच्छति उवागच्छित्ता तं करयल •जाव वद्भावे वद्धावित्ता पाहुडं उवणेति उवणित्ता एवं खलु अहं सामी ! महिलाओ रायहाणीओ कुंभगस्स रनो पुत्ते पभावती देवीए अत्तणं मल्ल दिने कुमारेणं निव्विस आणते समाणे इह हव्वमागए तं इच्छामि गं सामी ! तुब्भं बाहुच्छायापरिग्गहिए ०जाव परिवसि - त । तते गं से अदीसत्तू राया तं चित्तगरदारयं एवं वदासी - किन्नं तुमं देवाप्पिया ! मल्लदिमेणं निव्विसए आणते ?, तए णं से चित्तयरदारए अदी सत्तूरायं एवं वदासी एवं खलु सामी ! मल्लदिने कुमारे अमया कयाई चित्तगरसेगिं सदावेइ सद्दा (वे) वित्ता एवं वयासी तुन्भे देवाणुप्पिया ! मम चित्तसमं तं चैव सव्वं भाणियव्वं • जाव मम संडासंगं छिंदावेह छिंदावित्ता निव्विसर्य आणवेइ, तं एवं खलु सामी ! मल्लदिनेणं कुमारेणं निव्विसए आणते । तते गं दीणसत्तू राया तं चित्तगरं एवं वदासी से केरिसए सं देवागुप्पिया ! तुमे मल्लीए तदापुरुवे रूवे निव्यत्तिए ?, तते गं से चित्तग० कक्खंतराओ चितफलयं गीणेति खीणित्ता प्रदीणसत्तुस्स उवणेइ एवं वयासी - एस णं सामी ! मल्लीए वि० तयागुरुवस्स रूवस्स केइ आगारभावपडोयारे निव्वत्तिए णो खलु सक्का केइ देवेण वा जाव मल्लीए विदेहरायवरकष्मगाए तयारूवे रूवे निव्वत्तित्तए । तते गं प्रदीणसत्त् पडिरूवजणितहासे दूयं सहावेति सद्दावित्ता एवं वदासीतहेव ० जाव पहारेत्थ गमणयाए । ( सूत्र - ७३ ) तेरणं कालणं तेणं समरणं पंचाले जणवए कंपिल्लपुरे नयरे जियसत्तू नाम राया पंचाला हिवई, तस्स गं जितसतु धारिणीपामोक्खं देविसहस्सं आरोहे होत्था । तत्थ गं मिहिलाए चोक्खा नामं परिवाइया रिउव्वेद ० जाव परिडिया याsवि होत्था । तते गं सा चोक्खा परिव्वाइयामिहिलाए बहूणं राईसर ० जाव सत्थवाहपभितणं पुरतो दाणधम्मं च तित्थाभिसेयं च सोयधम्मं च आघवेमाणी पमवेमाणी परूवेमाणी उवदसेमाणी विहरति । तते गं सा चोक्खा परिव्वाइया अन्नया कयाइ तिदंडं च कुंडियं च ०जाव धाउरत्ताश्रय गैरहइ गे रिहत्ता परिव्वाइगाऽऽवसहाओ पडि
० त्ता
For Private & Personal Use Only
www.jainelibrary.org