________________
मल्लि
(१६२ ) अमिधानराजेन्द्रः।
मल्लि राए णं से रुप्पी राया परिसघरस्स अंतिए एय
बिसया आणत्ता समाणा इहं हबमागता तं इच्छामो मद्रं सोचा णिसम्म सेसं तहेब मजणगजाणितहासे णं सामी ! तुभ बाहुच्छायापरिग्गहिया निब्भया दयं सद्दावेति सहावेत्ता एवं वयासी-जेणेव मिहिला| निरुव्विगा मुहं सुहेणं परिवसिउं । तते णं संखे कासीनयरी तेणेव पहारित्थगमणाए ३1 (सूत्र ७१) राया ते सुवन्नगारे एवं वदासी-किन्न तुब्भे देवाणुप्पिया!
तेणं कालेणं तेणं समएणं कासी नाम जणवए होत्था, कुंभएणं रना निव्विसया आणता?, तते णं ते सुवतत्थ णं बाणारसी नाम नगरी होत्था । तत्थ णं संखे | नगारा संखं एवं वदासी एवं खलु सामी ! कुंभगस्स नाम कासीराया होत्था । तते णं तीसे मल्लीए विदेहराय- रन्नो धयाए पभावतीए देवीए अत्तयाए मल्लीए कंडलजुवरकन्नाए अत्रया कयाई तस्स दिव्यस्स कुंडलजुयलस्स यलस्स संधी विसंघडिए, तते णं से कुंभए सुवनगारसेणिं संधी विसंघडिए याऽवि होत्था । तते णं से कुंभए राया | सद्दावेति सद्दावित्ता० जाव निबिसया आणत्ता, तं एए सूबनगारसेणि सद्दावेति सदावेत्ता एवं वदासी-तुन्भे णं णं कारणेणं सामी! अम्हे कुंभएणं निविसया आणत्ता, देवाऽणुप्पिया! इमस्स दिबस्स कुंडलजुयलस्स संधि संघा-| तते णं से संखे सवनगारे एवं वदासी केरिसिया संदेडेह, तए णं सा सुवन्नगारसेणी एतमढे तह त्ति पडिसु- वाणुप्पिया! कुंभगस्सध्या पभावती देवी अत्तया मल्ली ऐति पडित्ता तं दिव्वं कुंडलजुयलं गेएहति गएिहत्ता वि० तते णं ते सुबन्नगारा संखरायं एवं वदासी णो जेणेव सुवन्नगारभिसियानो तेणेव उवागच्छंति उवाग
खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधब्बच्छित्ता सुवन्नागारभिसियासु णिवेसेति णिवेसित्ता बहूहि | कन्नगा वा जाव जारिसिया णं मल्ली विदेहवररायकन्ना ।
आएहि य • जाव परिणामेमाणा इच्छंति, तस्स दिव्बस्स | तते णं से संखे कुंडलजुअलजणितहासे दतं सदावति० कुंडलजुयलस्स संधि घडित्तए णो चेव णं संचाएंति संघ- जाव तहेव पहारेत्थ गमणाए । (सूत्र-७२) डित्तए,तते णं सा सुवनगारसेणी जेणेव कुंभए तेणेव उवा- तेणं कालेणं तेणं समएणं कुरुजणवए होत्था । हत्थिणागच्छंति उवागच्छिता करयल० वद्धवावेत्ता एवं वदासी-ए- उरे नगरे अदीणसन नामं राया होत्था जाव विहरति । वं खल सामी! अज तुब्भे अम्हे सद्दावह सद्दावेत्ता० जाव तत्थ णं मिहिलाए कुंभगस्स पुते पभावतीए अत्तए मल्लीए संधि संघाडेता एतमाणं पञ्चप्पिणह । तते णं अम्हे तं दिव्वं | अणुजायए मल्लदिन्नए नाम कुमारे जाव जुबराया याऽवि कुंडलजुयलं गेएहामो जेणेव सुवनगारभिसियाओ जाव होत्था । तते णं मल्लदिन्ने कुमारे अन्नया कोडुंबियपुरिसे नो संचाएमो संघाडित्तए । तते णं अम्हे सामी ! एयस्स सद्दावेति सदावित्ता गच्छह णं तुब्भे मम पमोदवणंसि दिव्यस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घडेमो। एगं महं चित्तसभं करेह अणेग जाव पञ्चप्पिणंति । तते तते णं से कुंभए राया तीसे सुवन्नगारसेणीए णं से मल्लदिन्ने चित्तगरसेणिं सद्दावेति सद्दावित्ता एवं वअंतिए एयमहूँ सोच्चा निसम्म आसुरुत्ते तिवलियं यासी-तुब्भे णं देवाणुप्पिया ! चित्तसभं हावभावविलाभिउडी निडाले साहहु एवं वदासी-से केणं तुम्भे सविव्वोयकलिएहिं रूवेहिं चित्तेह चित्तेहिता . जाव कलायाणं भवह ? जे णं तुब्भे इमस्स कुंडलजुयलस्स | पंचप्पिणह । तते ण सा चित्तगरसेणी तह त्ति पडिसणेति नो संचाएह संधि संघाडेत्तए ?, ते सुवनगारे निबिसए | पडिसुणित्ता जेणेव सयाई गिहाई तेणेव उवागच्छति प्राणवत्ति, तते णं ते सुवनगारा कुंभेणं रगणा निधि-- उवागच्छित्ता तूलियाओ बन्नए य गेण्हिति गरिहत्ता जे सया आणत्ता समाणा जेणेव सातिं सातिं गिहातिं तेणेव णेव चित्तसभा तेणेव उवागच्छंति उवागच्छित्ता अणुप उवागच्छंति उवागच्छित्ता सभंडमत्तोवगरणमायाओ मि- विसंति अणुपविसित्ता भमिभागे विरंचंति विरचित्ता भमि हिलाए रायहाणीए मझ मज्झेणं निक्खामंति निक्ख-- सजेंति सज्जित्ता चित्तसभं हावभाव जाव चित्तेउं पयत्ता मित्ता विदेहस्स जणवयस्स मझ मज्झेणं जेणेव कासी- याऽवि होत्था। तते णं एगस्स चित्तगरस्म इमेयारूवा चि जणवए जेणेव बाणारसीनयरी तेणेव उवागच्छंति उवा
त्तगरलद्धी लद्धा पत्ता अभिसमामागया, जस्स णं दुप गच्छित्ता अग्गुजाणंसि सगडीसागडं मोएन्ति मोएइत्ता यस्स वा चउपयस्स वा अपयस्स वा एगदेसमवि महत्थं जाव पाहुडं गेएहति गरिहत्ता बाणारसी-1 पासति तस्स णं देसाणुसारेण तयाणुरूवं निव्वत्तेति, नयरी मज्झ मज्झेणं जेणेव संखे कासीराया तेणेव | तए ण से चित्तगरदारए मल्लीए जबणियंतरियाए जालंडउवागच्छति उवागच्छित्ता करयल० जाब एवं अम्हे | तरेण पायंगुटुं पासति । नते णं तस्स णं चित्तगरस्सणं सामी! मिहिलातो नयरीमो कुंभएणं रबा नि-- | उमेयासवे जाव सेयं खलु ममं मल्लीए वि पायंऽगुदाणु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org