________________
( १६१ ) अभिधानराजेन्द्रः ।
मल्लि
धूवं हति धूवं हित्ता पडिबुद्धि, पडिवालेमाणी पडिवालेमाणी चिट्ठति । तते गं पडिबुद्धी एहाए हत्थिखंधवरगते सकोरंट० जाव सेयवरचामराहिं हयगयरहजो हमहया भडगचडकरपहकरेहिं साकेयनगरं मज्कं० गिग्गच्छति णि गच्छत्ता जेणेव नागघरे तेणेव उवागच्छति उवागच्छित्ता हत्थिखंधाओ णिग्गच्छति णिग्गच्छित्ता पच्चोरुहति पच्चोरुहित्ता आलो पणामं करेइ करेत्ता पुप्फमंडवं अणुपविसति
विसित्ता पासति तं एगं महं सिरिदामगंडं । तए णं पडिबुद्धी तं सिरिदामगंडं सुइरं कालं निरिक्खड़ निरिक्खित्ता तंसि सिरिदामगंडंसि जायविम्हए सुबुद्धिं अमचं एवं वयासी-तुमन्नं देवाप्पिया ! मम दोच्चेणं बहूणि गामागर • जाव सन्निवेसाई हिंडसि बहूणि रायईसर ० जाव गिहातिं पविससि तं श्रत्थि गं तुमे कहिं चि एरिसए सिरिदामगंडे दिट्ठपुव्वे जारिसए गं इमे परमावती देवीए सिरिदामगंडे ?, तते गं सुबुद्धी पडिबुद्धि एवं वदासी एवं खलु सामी ! अहं अन्नया कयाई तुब्भं दोच्घेणं मिहिलं रायहागि गते । तत्थ णं मए कुंभगस्स रनो धूयाए पउमावईए देवीए अत्तया मल्लीए संवच्छरपडिलेहणगंसि दिव्वे सिरिदामगंडे दिट्ठपुब्वे । तस्स सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे सयस - हस्पतिमं कलं ग अग्घति, तते गं पडिबुद्धी सुबुद्धिं अमचं एवं वदासी-केरिसिया गं देवाणुप्पिया ! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छर पडिले हायंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमं पि कलं न अग्घति ?, तते णं मुबुद्धी पडिबुद्धि इक्खागुरायं एवं दासी - विदेहरायवरकन्नगा सुपइट्ठियकुम्मुन्नयचारुचरणा वन्नश्रो, तते णं पडिबुद्धी सुबुद्धिस्स श्रमच्चस्स अंतिए एयमङ्कं सोच्चा णिसम्म सिरिदामगंडजणितहासे दूयं सहावेइ सदावित्ता एवं व्यासी- गच्छाहि गं तुमं देवाणुप्पिया ! भिहिलं रायहाणि तत्थ गं कुंभगस्स रनो धूयं पभावतीए देवीए अत्तियं मल्लिं विदेहवररायकम्मगं मम भारियत्ताए बरेहि जति वि य णं सा सयं रज्जुस्सुका, तते गं से दूए पडिबुद्धिणा रन्ना एवं वृत्ते समाणे हदु० पडि सुर्णेति पडिसुणित्ता जेणेव सए गिहे जेणेव चाउघंटे आसरहे तेणेव उवागच्छति उवागच्छित्ता चाउरघंटं आसरहं पडिकप्पावेति पडिकप्पावेत्ता दुरूढे जाव हयगयमहया भडचडगरेणं साएयाओ णिग्गच्छति णिग्गच्छि त्ता जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए (सूत्रं ६८) ज्ञा०१ श्रु० ८ श्र० । ( अत्र अरहनकवक्लव्यता 'अरहरण्य' शब्दे १ भागे घ्याख्याता तत एवावसेया )
४९
Jain Education International
For Private
मल्लि
तेणं कालेणं तेणं समरणं कुणाला नाम जणवए होत्था । तत्थ गं सावत्थी नामं नगरी होत्था । तत्थ गं रुप्पी कुरणालाहिवई नामं राया होत्था । तस्स णं रुप्पिस्स धूया धारिणीए देवीए अत्तया सुबाहुनामं दारिया होत्था । सुकुमालपाणिपाया रूवेण य जोव्वणेणं लावण्णेण य उक्किट्ठा उक्कि - दूसरीरा जाया याऽवि होत्था । तीसे गं मुबाहुए दारियाए अन्नदा चाउम्मासियमजणए जाए याऽवि होत्था । तते गं सेरुप्पी कुणाला हिवई सुबाहुए दारियाए चाउम्मासियमज्जयणं उबट्ठियं जाणति, जाणित्ता कोडंबियपुरिसे सद्दावेति सहावेत्ता एवं वयासी एवं खलु देवाऽणुप्पिया ! सुबाहुए दारियाए कल्लं चाउम्मासियमजणए भविस्सति, तं कल्लं तुभे गं रायमग्गमोगाढंसि चउकंसि जलथलयदसद्भवन्नमल्लं साहरेह - जाव सिरिदामगंडे ओलइन्ति । तते गं से रुप्पी कुणालाहिवती सुवन्नगारसेणि सहावेति सदावेत्ता, एवं व्यासी- खिप्पामेव भो देवाणुपिया ! रायमग्गमोगाढंसि पुप्फमंडवंसि णाणाविहपंचवन्नेहिं तंदुले हिं रागरं आलिहह, तस्स बहुमज्झदेसभाए पट्टयं रएह रएहइत्ता० जाव पच्चप्पिति । तते गं से रुप्पी से कुणालाहिवई हत्थखंधवरगए चाउरंगिणीए सेणाए महया भड० अंतेउरपरियाल परिवुडे सुबाहुं दारियं पुरतो कट्टु जेणेव रायमग्गे जेणेव पुप्फमण्डवे तेणेव उवागच्छति उवागच्छित्ता हत्थिखंधातो पच्चोरुहति पचोरुहित्ता पुप्फमंडवं अणुपविसति श्रणुपविसित्ता सीहासवरगए पुरत्थाभिमुहे सन्निसन्ने । तते गं ताओ अंतेउरियाओ सुबाहुं दारियं पट्ट्यंसि दुरूहेंति दु०त्ता सेयपीतएहिं कलसेहिं रहाणेंति २त्ता सव्वालंकारविभूसियं करेंति२त्ता पिउणो पायं वंदिउं उवणेंति । तते गं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवाच्छति उवागच्छित्ता पायग्गहणं करेति । तते णं से रुप्पी राया सुबाहुं दारियं के निवेसेति निवेसित्ता सुबाहुए दारिया रूपेण य जोव्वणे० जाव विम्हिए वरिसधरं सहावेति सद्दावित्ता एवं वयासी- तुमं णं देवाणुप्पिया ! मम दोघें बहूणि गामागरनगरगिहाणि अणुपविससि, तं श्रत्थि याई ते कस्सइ रन्नो वा सरस्व एयारिसए मजए दिट्ठपुब्वे जारिसए णं इमीसे सुबाहुदारियाए मञ्जरणए ? तते गं से वरिसधरे रुप्पि करयल० एवं बयासी एवं खलु सामी ! अहं अन्नया तुब्भेणं दोचे मिहिलं गए, तत्थ गं मए कुंभगस्स रन्नो धूयाए भावती देवीए अत्ताए मल्लीए विदेहरायकन्नगाए मजए दिट्ठे । तस्स गं मजरागस्स इमे सुबाहुए दारिपाए मजाए सुगसहस्सइमं पि कलं न अग्घेति ।
Personal Use Only
www.jainelibrary.org