________________
( १६४ ) श्रभिधानराजेन्द्रः ।
|
मल्लि निक्खमइ पडिनिक्खमित्ता पविरलपरिव्वाइया सद्धि संपरिबुडा मिहिलं रायहाणि मज्भं मज्झेणं जेणेव कुंभगस्स रन्नो भवणे जेणेव कम्मंतेउरे जेणेव मल्लीविदेह ० तेणेव उवागच्छइ उवागच्छित्ता उदयपरिफासियाए दब्भोवरि पच्चत्थुयाए भिसियाए निसीयति निसीयतित्ता मल्लीए विदेह • पुरतो दाणधम्मं च ० जाव विहरति । तते गं मल्ली विदेहा चोक्खं परिव्वाइयं एवं वयासी तुब्भे गं चोक्खे ! किं मूलए धम्मे पत्ते ?, तते गं सा चोक्खा परिव्वाइया मल्लि विदेहं एवं वयासी - अहं णं देवाणुप्पिए ! सोयमूलए धम्मे पम्पवेमि, जराणं म्हं किंचि असुई भवर तसं उदएण य मट्टियाए •जाब अविग्घेणं सग्गं गच्छामो । तए गं मल्ली विदेह० चोक्खं परिव्वाइयं एवं वदासी-चोक्खा ! से जहानामए केई पुरिसे रुहिरकथं वत्थं रुहिरेण चैव धोवेजा अथ चोक्खा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोव्यमाणस्स काई सोही ? नो इणट्ठे समट्ठे एवामेव चोक्खा ! तुब्भे णं पाणाइवाएणं ० जाव भिच्छादंसणसल्लेणं ase काई सोही, जहा व तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चैव धोव्यमाणस्स । तए गं सा चोक्खा परिव्वाइया मल्लीए विदेह एवं वृत्ता समाणा संकिया कंखिया विइ (ति) गिच्छिया भयसमावस्या जाया याऽवि होत्था । मल्लीए णो संचाएति किंचि वि पामोक्ख माइक्खित्तए तुसिणीया संचिट्ठति । तते णं तं चोक्खं मल्लीए बहुओ दासचेडीओ होलेंति निंदति खिंसंति गरहंति अप्पेगतिया हेरुयालंति अप्पेगइया मुहमक्कडिया करेंति अप्पेगइया बग्घाडीओ करेंति अप्पेगइया तज्ञ्जमाणीओ निच्छुभंति । तए गं सा चोक्खा मल्लीए विदेह ० दासचे डियाहिं ० जाव गरहिजमाणी हीलिञ्जमाणी आसुरुत्ता • जाब भिसिमिसेमाणी मल्लीए विदेहरायवरकस्साए पद्मसमावज्जति, भिसियं गएहति गेरिहताकतेउरा पडिनिक्खमति पडिनिक्खमित्ता मिहिलामो निग्गच्छति निग्गच्छित्ता परिव्वाइया संपरिवुडा जेणेव पंचालजणवए जेणेव कंपिल्लपुरे बहूणं राईसर० जाव परुवेमाणी विहरति । तए गं से जियसत्तू अन्नदा कदा उरपरियालसद्धिं संपरिबुडे एवं ० जाव विहरति । तते णं सा चोक्खा परिव्वाइया संपरिवुडा जेणेव जितसत्तुस्त रस्मो भवणे जेणेव जितसत्तू तेणेव उवागच्छ उवागच्छित्ता अणुपविसति अणुपविसित्ता जियसत्तुं जणं विजएणं वद्धावेति । तते गं से जितसत्तू चोक्खं परि एमाणं पासति पासित्ता सीहासणाओ - ब्भुट्टेति अन्भुट्ठित्ता चोक्खं सकारेति सकारिता असणेणं उवणमंतेति । तते सा चोक्खा उदगपरिफासिगाए०
Jain Education International
मल्लि जाव भिसियाए निविसर, जियसत्तुं रायं रजे य ० जाव अंतेउरे य कुसलोदंतं पुच्छइ । तते गं सा चोक्खा जियसत्तुस्स रनो दाणधम्मं च ० जाव विहरति । तते गं से जियसत्तू अप्पणो ओरोहंसि ० जाव विम्हिए चोक्खं एवं वदासी- तुमं णं देवाणुप्पिया ! बहूणि गामाऽऽगर जाव अह, बहूण य रातीसरगिहातिं अणुपविससि, तं अस्थि याई ते कस्स वि रन्नो वा ०जाव एरिसए ओरोहे दिट्ठपुब्वे जारिसए णं इमे मह उवरोहे ?, तए णं सा चोक्खा परिव्वाइया जियसत्तुं ( एवं वदासी ) - ईसिं अ बहसिये करेइ करिता एवं वयासी एवं च सरिसए सं तुमं देवाणुप्पिया ! तस्स अगडदुरस्स ?, के गंदेवाणुप्पिए ! से अगडदद्दुरे ?, जियसत्तू से जहानामए अगडदद्दुरे सिया । से णं तत्थ जाए तत्थेव बुड्ढे असं अगडं वा तलागं वा दहं वा सर वा सागरं वा अपासमाणे चेवं मम्मद अयं चैव अगडे वा ० जाव सागरे वा, तए णं तं कूवं अम्से सामुद्दए ददुरे हव्वमागए। तए गं से कूवदद्दुरे तं सामुद्दददुरं एवं बदासी-से केस गं तुमं देवागुप्पिया ! कत्तो वा इह हव्वमागए ?, तए गं से सामुद्दए ददुरे तं वददुरं एव वयासी एवं खलु देवाणुप्पिया ! अहं सामुद्दए ददुरे, तए गं से कूवदद्दुरे तं सामुदयं ददुरं एवं वयासी के महालए गं देवाणुप्पिया ! से समुद्दे ?, तए से सामुद्दए ददुरे तं क्रूवददुरं एवं वयासी- महालए देवाणुप्पिया ! समुद्दे । तए गं से ददुरे पाएणं लीहं कड्डेड् कड्डित्ता एवं वयासी- ए महालए णं देवाणुप्पिया ! से समुद्दे ?, णो इणट्टे, समट्ठे, महालए गं मे समुद्दे । तए पं से वदद्दुरे पुरच्छिमिल्लाओ तीराओ उप्पिडित्ता गं गच्छ गच्छित्ता एवं वयासी- ए महालए णं देवाणुपिया ! से समुद्दे ?, गो इट्ठे समट्ठे । तहेव एवामेव तुमं पि जियसत्तू असं बहू राईसर जाव सत्थवाहपभिईणं भजं वा भगिणीं वा धूयं वा सुरहं वा अपासमाणे जाणेसि जारिसए मम चैव गं ओरोहे तारिसए णो मस्स तं एवं खलु जियसत्तू ! मिहिलाए नयरीए कुंभगस्स धृता भावती अत्तिया मल्ली नामं ति रुवेण य जुव्र्वणेण ० जाव नो खलु अम्मा काई देवकन्ना वा जारिसिया मल्ली । विदे sarvasure छिस्स वि पायंऽगुट्ठस्स इमे तवोरोहे सयसहस्ततिमंऽपि कलं न अग्घइ ति कट्टु जामेव दिसं पाउब्या तामेव दिसं पडिगया । तते गं से जितसत्तू परिव्वाइयाजणितहासे दूयं सदावेति सद्दावित्ता ० जाव पहारेत्थ गमणाए ६ । (सूत्र—७४ )
तं तसं जिस पामोक्खाणं करावं राईणं दूया
For Private & Personal Use Only
www.jainelibrary.org