________________
(१५२) मरीह अभिधानराजेन्द्रः।
मराह जकः ऋषभस्य नप्ता-पौत्रः स्वाध्यायध्यानयुक्तः एकान्ते ध्या. संसारे कियन्तमपि कालमटित्या स्थूणायां नगर्या जात यति महात्मा तं दर्शयति जिनेन्द्रः । एवं नरेन्द्रेण पृष्टः सन् | इति । अमुमेवार्थ 'थूणा' इत्यादिना प्रतिपादयतिएष धर्मवरचक्रवर्ती अपश्चिमो वीरनामा भविष्यतीति शेषः ।
धूणाइ पूसमित्तो, आउं वावत्तरिं च सोहम्मे ।। श्रा०म०१ अ०।
चेइअ अग्गिजोओ, चोवट्ठीसाणकप्पमि ॥ ४४१॥ इदानी प्रकृतां मरीचिवक्तव्यतां पृच्छतां कथयतीत्यादिना प्रतिपादयति
स्थूणायां नगयाँ पुप्पमित्रो नाम ब्राह्मणः संजातः (आउं
यावत्तरिं च सोहंमे त्ति) तस्यायुष्कं द्विसप्ततिः पूर्वशतसपुच्छताण कहेई, उवट्ठिए देइ साहुणो सीसे ।
हस्राण्यासीत् । परिव्राजकदर्शने च प्रव्रज्यां गृहीत्वा तां पाल गेलनि अपडिअरणं,कविला इत्थं पि इहयं पि ॥४३७।। यित्वा कियन्तमपि कालं स्थित्वा सौधर्मे कल्पेऽजघन्योगमनिका-पृच्छतां कथयति । उपस्थितान् ददाति साधुभ्यः
स्कृष्टस्थितिः समुत्पन्न इति । (चेइयअग्गिजोश्रो चोवट्ठी शिष्यान् ग्लानत्वेऽप्रतिजागरणं कपिलः अत्राऽपि इहाऽपि ।
साणकप्पम्मि' त्ति) सौधर्मच्युतः चैत्यसन्निवेशे अग्निभावार्थः,स हि प्राग्व्यावर्णितस्वरूपो मरीचिर्भगवति निव
द्योतो ब्राह्मणः सञ्जातः तत्र चतुःषष्टिपूर्वशतसहस्राण्याते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति-धर्म
युष्कमासीत् । परिवाद च सजातो मृत्वा च ईशाने देवोऽजिनप्रणीतमेव धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति
जघन्योत्कृष्टस्थितिः संवृत्त इति गाथाऽर्थः। साधुभ्यः शिष्यानिति । अन्यदा स ग्लानः संवृत्तः। साधवोs- __ मंदिरे अग्गिभूइ, छप्पणा उ सणंकुमारंमि । प्यसंयतत्वान्न प्रतिजापति । स चिन्तयति-निष्ठितार्थाः ख
सेअवि भारदाओ, चोआलीसं च माहिदे ॥ ४४२ ॥ ल्वेते।नाऽसंयतस्य कुर्वन्ति,नापि ममैतत् कारयितुं युज्यते। तस्मात्कञ्चन प्रतिजागरकं दीक्षयामीति (श्रा०म०) (अत्रा
गमनिका-ईशानात् च्युतो(मंदिरे इति)मन्दिरसन्निवेशे अग्निन्यद्वक्तव्यं ‘कविल' शब्दे तृतीयभागे ३८७ पृष्ठे गतम् )
भूतिनामा ब्राह्मणा बभूव । तत्र षट्पञ्चाशत्पूर्वशतसहस्रामरीचिनाप्यनेन संसारोऽभिनिर्वर्तितः।
णि जीवितमासीत् । परिव्राजकश्च बभूव । मृत्वा (सणंकुमार
म्मित्ति) सनत्कुमारे कल्पे विमध्यमस्थितिर्देवः समुत्पन्न इति त्रिपदीकाले च नीचैर्गोत्रकर्मबद्धमिति । अमुमेवार्थ
(सेअवि भारद्दाए चौशालीसं च माहिंदे त्ति) सनत्कुमारा प्रतिपादयन्नाह
उच्यतः श्वेताम्ब्यां नगर्या भारद्वाजो नाम ब्राह्मण उत्पन्न इति। दुभासिएण इकेण, मरीई दुक्खसायरं पत्तो ।
तत्र च चतुश्चत्वारिंशत् पूर्वशतसहस्राणि जीवितमासीत् । भमित्रो कोडाकोडिं, सागरसरिनामधेजाणं ॥४३८॥ परिव्राजकश्चाभवत् , मृत्वा च माहेन्द्रे कल्पेऽजघन्योत्कृष्ठदुर्भाषितेन एकेनोक्तलक्षणेन मरीचितुःखसागरं प्राप्तः। भ्रा
स्थितिर्देवो बभूवेति गाथार्थः । न्तः कोटीना कोटी कोटिकोटी ताम् । केषामित्याह-(साग- | संसरिम थावरो रा-यगिहे चउतीस बंभलोगंमि । रसरिनामधेजाणं ति) सागरसदृशनामधयानां सागरोपमा
छस्सु वि पारिव्वजं,भमिओ तत्तो अ संसारे ।। ४४३ ।। नामिति गाथाऽर्थः।
गमनिका-माहेन्द्राच्च्युत्त्वा , संसृत्य कियन्तमपि कालं तम्मूलं संसारो, नीबागोत्तं च कासि तिवईमि ।
संसारे, ततः स्थावरी नाम ब्राह्मणो राजगृहे समुत्पन्न अपडिकतो बंभे, कविलो अंतद्धिओ कहए ॥ ४३६॥ इति । तत्र च चतुस्त्रिंशत् पूर्वशतसहस्राण्यायुष्कं परितन्मूलं-दुर्भाषितमूलं संसारः सजातः । तथा स एव
व्राजक श्रासीत् । मृत्वा च ब्रह्मलोकेऽजघन्योत्कृष्टस्थितिनीचैर्गोत्रं च कृतवान् निष्पादितवान् , त्रिपद्यां प्राग्व
देवः संजातः। एवं पदस्खपि वारासु परिव्राजकत्वमधिर्णितस्वरूपायामिति । (अपडिक्कतो बंभे त्ति) स मरी
कृत्य दिवमवाप्तवान् ( भमिश्रो तत्तो अ संसारे ) ततः चिश्चतुरशीतिपूर्वशतसहस्राणि सर्वायुष्कमनुपाल्य तस्मात् ब्रह्मलोकाच्च्युक्त्वा भ्रान्तः संसारे प्रभूतं कालमिति दुर्भाषिताद्-दुर्वाचा अप्रतिक्रान्तोनिवृत्तः ब्रह्मलोके दशसा- गाथार्थः। गरोपमस्थितिद्देवः सजात इति । श्रा० म०१०। (अत्र रायगिह विस्सनंदी, विसाहभूई अ तस्स जुवराया । कपिलविषयकं वक्तव्यं 'कविल' शब्दे तृतीयभागे ३८७ पृष्ठे
जुवरामो विस्सभूई, विसाहनंदी अ इअरस्स ॥४४४॥ गतम्) इक्खागेसु मरीई, चउरासीई अ बंभलोगंमि ।
रायगिह विस्सभूई, बिसाहभूइसुओ खत्तिए कोडी । कोसिउ कुल्लागंमि, (गेमुं) असीइमाउं च संसारे ।४४०
वाससहस्सं दिक्खा, संभूअजइस्स पासंमि ॥ ४४५ ॥ गमनिका-इक्ष्वाकुषु मरीचिरासीत् । चतुरशीति च पूर्व- भावार्थः खल्वस्य गाथाद्वयस्य कथानकादवसेयः। तच्चेदम्शतसहस्रारयायुकं पालयित्वा · बंभलोयम्मि' ब्रह्मलोके "रायगिहे नगरे विस्सनंदीराया। तस्स भाया विसाहभूती। कल्पे देवः संवृत्तः । ततश्चायुष्कक्षयाच्युत्या ( कोसिउको- सो य जुवराया । तस्स जुवरगणो धारिणीए देवीए विस्तभूलागेसु लि) कोल्लाकसन्निवेसे कौशिको नाम ब्राह्मणो बभूव । तीनाम पुत्तो जाओ । रणोऽवि पुत्तो विसाहनंदि त्ति । तस्स (असीतिमा च संसारे त्ति ) स च तत्राशीतिं पूर्वशतसह- विस्सभूतिस्स वासकोडी श्राऊ । तत्थ पुप्फकरंडकं नाम नाण्यायुष्कममुपाल्य (संसारे त्ति) तिर्यग्नरनारकामर- | उज्जाणं । तत्थ सो विस्सभूती अंनेउरवरगतो सच्छंदसुई पविभवानुभूतिलक्षणे पर्यटित इति गाथार्थः ।
यरइ । ततो जा सा विसाहनंदिस्स माया तीसे लासचेडीओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org