________________
(१५३ ) मरीह अभिधानराजेन्द्रः।
मरीह पुष्फकरंडए उजाणे पत्ताणि पुप्फाणि य ाणेति । पेच्छति णपुरे णगरे पुत्तो पयावइस्स मिगावईए देवीए कुच्छिसि उवय विस्सभूति कीडतं । तासि अमारसो जाओ । ताहे सा- वमो । तस्स कहं पयावती नामं? तस्स पुटिव रिउसनुत्ति नामं हंति जहा-एवं कुमारो ललइ । किं अम्ह रजेण वा बलेण या होत्था। तस्स भद्दाए देवीए अन्नए अयले नाम कुमारे होत्था।तजइ विसानंदी न भुजइ एवंविहे भोए । अम्ह नाम चेव ।। स्स य अयलस्स भगिणी मियावती नाम दारिया अतीव रूवरजं पुण जुवरनो पुत्तस्स जस्सेरिसं ललिय । सा तासि | वती । सा य उम्मुक्कबालभावा सव्वालंकारविभूसिया पिउ. अंतिए सोउं देवी ईसाए कोवघरं पविट्ठा । जइ ताव रायाणए पायवंदिगा गया। तेण सा उच्छंगे निवेसिया, सो तीसे रूवे जीवतए एसा अवत्था जाहे राया मतो भविस्सइ ताहे
जोव्वणे य अंगफासे य मुच्छिो । तं विसज्जेत्ता पउरजणइत्थ अम्हे को गणेहि त्ति? । राया गमेइ । सा पसायं न
वयं वाहरइ । ताहे भणइ । जं एत्थ रयणं उप्पज्जातं कस्स?। गिराहइ कि मे रज्जेण तुमे वत्ति । पच्छा तेण अमच्चस्स
तेभणति-तुभं एवं तिन्नि वारा साहितेसाचेडी उबट्टाविया । सिट्रं । ताहे अमच्चो वि तं गमेति तह वि न ठाइ । ताहे
ताहे लजिया निग्गया तेसिं सब्वेसिं कुबमाणाणं गंधब्वेण अमच्चो भणइ-रायं ! मा देवीए वयणातिकमो कीरउ ।
विवाहेण सयमेव विवाहिया। उप्पाइयाणणं भारिया ।सा भमा मारेहिइ अप्पाणं । राया भगति को उवाश्रो होज्जा ।
हापुत्तेण अयलेण समं दक्खिणापहे माहेस्सिरिं पुरि निवेसेह, ण य श्रम्हं वंसे अन्नम्मि अभिगते उज्जाणे अराणो अतीति । तत्थ वसंतमासं ठियो। मास जेतु अच्छइ। श्रमच्चो
महंतीए इस्सरीए कारिअ त्ति माहेस्सरी,अयले माय ठवेऊण
पिउमूलमागो । ताहे लोएण पयावतीनामं कयं । पयाणेभणइ-उवाओ कज्जह जहा अमुगो पच्चतराया उक्कट्ठो अ
ण पडिवराणा पयावति त्ति"। वेदेऽप्युक्तम् “प्रजापतिः स्वां णज्जंता पुरिसा कृडलेहे उवणेतु एवमेतेण कयगेण कूड
दुहितरभकामयत्" । ताहे महामुक्काओ डइऊणं तीए मियालेहा रन्ना उवट्ठाविया । ताहे राया जत्तं गिराहइ। तं विस्मभूतिणा सुयं । ताहे भणति । मए जीवमाणे तुम्भे किं
वतीए कुच्छिसि उववझो। सत्त सुविणा दिट्ठा। सुमिणपाटगेहिं निग्गच्छह ? ताहे सो गो । ताहे चेव इमो अइयो । सो
पढमवासुदेवो आइट्ठो।कालेण जातो तिमि य से पिटुकरंडग त्ति गयो । तं पच्चंतं जाच न किं चि पेच्छइ अहुमरं तं ताहे
तिविठू नाम कयं । मायाए परिमक्खिो उण्हतेल्लेणति जोश्राहिंडित्ता जाहे नत्थि कोइ अतिक्कमइ । ताहे पुणरवि
व्वणगमणुप्पत्तो। इत्तो य महामंडलिओ श्रासग्गीराया। सो पुष्फकरंडयं उज्जाणमागो। तत्थ दारवालादंडगहिअग्गह
निमित्तियं पुच्छइ । कतो मम भयं ति? तेण भणियं जो चंडमेहं स्था भणति-मा अईह सामी ! सो भणति। किं निमित्तं। पत्थ
दूयं आधरिसेहि त्ति । अवरते य महावलगं मारेसीहं ति। ततो विसाहनंदी कुमारो रमइ । ततो एयं सोऊण कुविप्रो वि
ते भयं ति । तेण सुयं जहा पयावतिपुत्ता महाबलगा । ताहे स्सभूई । तेण नायं केण अहं निग्गच्छाविप्रो त्ति । तत्थ
तत्थ दूयं पेसेइ,तत्थ अंतेउरपेच्छणयं चट्टइ तत्थ य दूतो पविकविट्टलता अणेगफलभरसमोण्या सा मुट्टिप्पहारेण श्रा
होराया उढिो।पेच्छयणं भग्गं कुमारा पेच्छगेण अक्खित्ता हया । ताहे तेहिं कवितुहिं भूमी अत्थुया । तो भणति-एवं
भगति । को एस? तेहिं भणियं जहा श्रासग्गीवरलो दूओ। ते अहं तुम्भं सीसाणि पाडितो । जइ अहं महल्लपिउणो गो
भणति । जाहे एस वच्चेजा ताहे कहेजाह । सो राइणा पूएऊण रवं न करेंतो । अहं मे छम्मेण नीणिो । तम्हा अलाहि
विसज्जियो । पधावित्रो अप्पणो विसयस्स कहियं कुमाराभोगोहि । तो निग्गयो भोगा अवमाणमूलं ति । श्रज्जसं
ग । तेहिं गतण अद्ध पहे हो । तस्स जे सहाया
ते सव्वे दिसो दिसिं पलाया । रराणा सुयं जहा श्राधभूयाणं थेराणं श्रीतए पवइओ । तं पब्वइयं सोउं ताहे रा
रिसिओ दृश्रो , संभंतेण निपत्तियो । ताहे रराणा विउणं या संतेउरपरियणो जुवराया य निग्गश्रो। ते तं खमावेति ।
तिउण दाऊण मा हु रणो साहिज्जसु जं कुमारेहिं कयं । ण य तेसि सो प्राणाले गेएहइ । ततो बहुहि छट्टट्ठमादिपहि अप्पागं भावमाणो विहरति । एवं सो विहरमाणो महुरं न
तेण भणिय न साहेमि । ताहे जे ते पुरओ गया तेहिं सिटुं गरिं गी । इओ य विसाहनंदी कुमारो तत्थ महुराए पिउ
जहा आधरिसिओ दूओ । ताहे सो राया कुविनो। तेण दूच्छाए रन्नो अग्गमहिसीए धूयालद्धेल्लिया। तत्थ से रायमग्गे
एण नायं । जहा-रन्नो पुवं कहिएल्लयं । जहावत्तं सिटुं । ततो श्रावासो दिन्नो । सोय विस्सभूती अणगारो मासखमणपार
आसग्गीवेण अन्नो दृश्रो पेसियो । पञ्चपयावई गंतूण भणाणगे हिंडंतोतं पपसमागते जत्थ ठाण विसाहनंदी कुमारो अ
हि-मम सालि रक्खाहि भक्खिज्जमाणं । गतो दूओ । रना स्थइाताहे तस्स पुरिसेहिं कुमारो भाइ । सामि!तुब्भे एयं न या
कुमारा उवलद्धा । किह अकालमच्चू खवलिश्रो। तेण अम्हे णह?सो भणति । न याणामि । तेहिं भणइ । एस सो विस्सभूती
आवारए चेव जत्ता आणत्ता । राया पहावित्रो। ते भणंति-श्रकुमारो। ततो तस्स तं दट्टण रोसो जाश्रो । एत्यंतरे सूइयाए
म्हे बच्चामो । ते रुभता मड्डाए गता। गंतूण खेत्तिए भणंति । गावीए पेल्लिो पडिओ। ताहे तेहिं उक्कुटिकलयलो को।।
किह अन्ने रायाणो रक्खियाइया। ते भणंति-श्रासहत्थिरइमं च तेहिं भणियं । तं बलं तुम कविट्ठपाडणं च कहिं गयं ?
हपुरिसपागारं काऊण केच्चिरं जाव करिसणं पचिटुं । ति ताहे तेण ततो पलोइयं दिट्ठो य गेण सो पावो। ताहे अमरिसे.
विठूभणति-कोएयञ्चिरमच्छई? मम तं पएसं दरिसेह । तेणं तं गावि अग्गसिंगहिं गहाय उ8 स वहति । सुदुब्वलस्स वि
हिं कहियं-एयाए गुहाए ताहे कुमारो रहेण तं गुहं पविट्ठो सिंघस्स कि सियालेहिं बल लंघिज्जइ? ताहे चेव नियत्तो इमो
लोगेण दोहिं वि पासेहिं कलयलो को । सीहो वियंभंतो दुरप्पा अज्जविमम रोसं वहद । ताहे सो नियाणं करेइ । जइ
निग्गश्रो । कुमारो चिंतेइ-एस पादेहिं अहं रहेण । विसइमस्स तवनियमस्स बंभचेरस्स फलमत्थि तो भागमेसाणं श्र
रिसं जुद्धं असिक्खेडगहत्थोरहाश्रोश्रोइन्नो।ताहे पुणो विपरिमियवलो भवामि। तत्थ सो प्रणालोइयपडिकंतो महासुक्के
चिंतेइ-एस दाढाणखायुद्धो अहमसिखेडगेण । एवमवि श्रउववगणो। तत्थुकोसठितीश्रोदेवो जातो। ततो चइऊण पोय- १वलान +: भामन्त्रितः | ३ तिप्रति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org